首页 梵语语法表解

梵语语法表解

举报
开通vip

梵语语法表解 梵语连音法(Sandhi) 元音 浊辅音 清辅音 初音 尾音 停顿 a ā i ī u ū ṛ ṝ e ai o au 其他 鼻音 h 半元音 j jh ḍ ḍh d dh t th ṭ ṭh c ch 咝音 其他 a ā a ā ā e o ar ai au y + 元 ī y + 元 i ī (除双数尾 ī 及 amī) i ī 词内:iy(词根元音或前面有两个辅音)+ 元 v + 元 ū v + 元 u ū (除双数尾 ū) u ū 词内:uv(词根元音或前面...

梵语语法表解
梵语连音法(Sandhi) 元音 浊辅音 清辅音 初音 尾音 停顿 a ā i ī u ū ṛ ṝ e ai o au 其他 鼻音 h 半元音 j jh ḍ ḍh d dh t th ṭ ṭh c ch 咝音 其他 a ā a ā ā e o ar ai au y + 元 ī y + 元 i ī (除双数尾 ī 及 amī) i ī 词内:iy(词根元音或前面有两个辅音)+ 元 v + 元 ū v + 元 u ū (除双数尾 ū) u ū 词内:uv(词根元音或前面有两个辅音)+ 元 ṛ ṝ ṛ ṝ r + 元 ṝ r + 元 词内: r/v(属 词根且 后跟辅音) 前 i/u 变 ī/ū 短元音、 mā、ā 后 ch 变 cch e a a 元 e (除双数尾 e) e 词内:ay + 元 o a a 元 o o 词内:av + 元 ā 元 ai ai 词内:āy + 元 au au āv + 元 ṅ+鼻 k kh g gh c ch j jh k g + 元 g+浊 词内:c/j +n=cñ/jñ k+h=ggh k+清 ś ṣ h ṭ ṭh ḍ ḍh (j) ṭ ḍ + 元 ḍ+浊 ṇ+鼻 ṭ+h=ḍḍh 词内: gh + t/th (词缀头) = gdh jh + t/th (词缀头) = jdh ḍh + t/th (词缀头) = ḍdh j (词根尾) + t = kt/ṣṭ h + t/th/dh = ḍh (前面短元音 除 ṛ 外变长元音) (d.../sni) h + t = gdh ś + t = ṣṭ 齿音在 ṭ ṭh ḍ ḍh ṣ 后变 ṭ ṭh ḍ ḍh 词内: j/ś/ṣ/h + s = kṣ ṭ+清 t th d dh t d + 元 d+浊 n+鼻 t+h=ddh t+l=ll jj jjh ḍḍ ḍḍh 词内: dh+t/th (词缀头)=ddh ṭṭ ṭṭh cc cch t + ś = cch t+清 p ph b bh 根尾 gh jh ḍh dh bh h 变化 后之 前的 不送 气浊 音变 送气 p b + 元 b+浊 m+鼻 p+h=bbh 词内: bh+t/th (词缀头)=bdh p+清 ṅ ṅ 短元音后 ṅṅ + 元 ñ ṅ 短元音后 ṅṅ + 元 ṇ ṇ 短元音后 ṇṇ + 元 n+浊 n+l=łl ñj ñjh ṇḍ ṇḍh ṃst ṃsth ṃṣṭ ṃṣṭh ṃśc ṃśch n+ś=ñś/ñch n+清 n n 短元音后 nn + 元 词内:Ø + 辅; ṃ + 咝 ṃ 辅 m m m + 元 词内:Ø + 辅; ṃ + 咝; n + 辅(除 ya、咝音外) 元+r 元(除 a、ā)+s 元+r + 元 (呼唤词 bhoḥ 失去 ḥ) 元+r + 浊 (r 前 r/s 消失而元音变长;呼唤词 bhoḥ 失去 ḥ) as o a a 元 o 浊 ās 元+ḥ ā 元 ā 浊 ḥ + 喉/唇/咝 元+ś 腭 元+ṣ + 顶 元+s 齿 另:词内:辅音在元音、半元音、鼻音前一般不变; 词内:n 在“ṛ/ṝ/r/ṣ (+元/喉/唇/y/v/h/ṃ)”后、“元/n/m/y/v”前变为 ṇ; 词内:s 在“k/r/l/非 a 非 ā 元音 (+ṃ/ḥ)”后、“非 ṛ 非 r”前变为 ṣ(s 变 r 除外)。 梵语变格法(Declension) °i °u °as °is (°us 依照°is) 类型 数 格 °a 阳 m. 中 n. °ā 阴 f. 阳 阴 阳 阴 中 °ī °ū 阴(单音节) 阴(多音节) °ṛ 阳 中 °o °au °辅音 (单语干) 阳阴 中 阳阴 中 体/主 N as ā is us īs ūs ī ū ā aus 辅 ās is 业/宾 A am am ām im um i u iyam uvam īm ūm āram 亲 aram ṛ ām āvam 辅 am 辅 asam as iṣam is 具 I ena ayā inā yā unā vā inā unā iyā uvā yā vā rā ṛṇā avā āvā 辅 ā asā iṣā 为/与 D āya āyai aye aye 或 yai uye uve 或 vai ine une iye 或 iyai uve 或 uvai yai vai re ṛṇe ave āve 辅 e ase iṣe 从/离 Ab āt 属 G asya āyās es es 或 yas os os 或 vas inas unas iyas 或 iyās uvas 或 uvās yās vās us 或 ur ṛṇas os āvas 辅 as asas iṣas 依/位 L e āyām au ini uni iyi 或 iyām uvi 或 uvām yām vām ari ṛṇi avi āvi 辅 i asi iṣi 单 数 S. 呼 V a e e o i u īs ūs i u ar ṛ 或 ar aus 辅 as is 体业呼 au e e ī ū inī unī iyau uvau yau vau ārau 亲 arau ṛṇī āvau 辅 au 辅 ī asau asī iṣau iṣī 具为从 ābhyām ibhyām ubhyām ibhyām ubhyām ībhyām ūbhyām ībhyām ūbhyām ṛbhyām obhyām aubhyām 辅 bhyām obhyām irbhyām 双 数 D. 属 依 ayos yos vos inos unos iyos uvos yos vos ros ṛṇos avos āvos 辅 os asos iṣos 体 呼 ās ayas avas yas vas āras 亲 aras āvas 业 ān āni ās īn īs ūn ūn īni ūni iyas uvas īs ūs ṝn ṝṇi ās āvas 辅 as anti asas āṃsi iṣas īṃṣi 具 ais ābhis ibhis ubhis ibhis ubhis ībhis ūbhis ībhis ūbhis ṛbhis obhis aubhis 辅 bhis obhis irbhis 为 从 ebhyas ābhyas ibhyas ubhyas ibhyas ubhyas ībhyas ūbhyas ībhyas ūbhyas ṛbhyas obhyas aubhyas 辅 bhyas obhyas irbhyas 属 ānām īnām ūnām īnām ūnām iyām 或 īnām uvām 或 ūnām īnām ūnām ṝṇām avām āvām 辅 ām asām iṣām 复 数 P. 依 eṣu āsu iṣu uṣu iṣu uṣu īṣu ūṣu īṣu ūṣu ṛṣu oṣu auṣu 辅 su aḥsu 或 assu iḥṣu 或 iṣṣu 类型 数 格 主动现在分词 (°ma/°va)t 阳 中 °an (°man/°van) 阳阴 中 °in 阳 中 °īyas 阳 中 °vas 阳 中 °ac (双语干) (三语干) 第一人称 第二人称 tad 阳 中 阴 idam 阳 中 阴 adam 阳 中 阴 体 an (m/v)ān ā ī īyān vān aṅ ak prat-yaṅ -yak aham tvam sas tat sā ayam iyam asau asau 业 antam at ānam a inam i īyāṃsam īyas vāṃsam vat añcam ak -yañcam -yak mām tvām tam tat tām imam idam imām amum adas amūm 具 atā (a)nā inā īyasā uṣā acā -īcā mayā tvayā tena tayā anena anayā amunā amuyā 为 ate ne ine īyase uṣe ace -īce mahyam tubhyam tasmai tasyai asmai asyai amuṣmai amuṣyai 从 mat 或 mattas tvat 或 tvattas tasmāt asmāt amuṣmāt 属 atas (a)nas inas īyasas uṣas acas -īcas mama tava tasya tasyās asya asyās amuṣya amusyās 依 ati ni 或 ani ini īyasi uṣi aci -īci mayi tvayi tasmin tasyām asmin asyām amuṣmin amuṣyām 单 数 呼 an at an a 或 an in i 或 in Īyan īyas van vat aṅ ak -yaṅ -yak 第一人称单数 A/D/G 亦作 mā/me/me,双数 A/D/G 亦作 nau,复数 A/D/G 亦作 nas,皆不用于句首;第二人称单数 A/D/G 亦作 tvā/te/te,双数 A/D/G 亦作 vām,复数 A/D/G 亦作 vas,皆不用于句首,另有礼貌形式 bhavat / bhavatī,按第三人称变化。 体业呼 antau atī ānau (a)tī inau itī īyāṃsau īyasī vāṃsau uṣi aṅcau acī -yañcau -īcī āvām yuvām tau te te imai ime ime amū 具为从 adbhyām abhyām ibhyām īyobhyām vadbhyām agbhyām -yagbhyām āvābhyām yuvābhyām tābhyām ābhyām amūbhyām 双 数 属 依 atos (a)nos inos īyasos uṣos acos -īcos āvayos yuvayos tayos anayos amuyos 体 呼 antas ānas īyāṃsas vāṃsas añcas añci -yañcas -yañci vayam yūyam te tāni ime amī 业 atas anti (a)nas āni inas īni īyasas īyāṃsi uṣas vāṃsi acas añci -īcas -yañci asmān yuṣmān tān tāni tās imān imāni imās amūn amūni amūs 具 adbhis abhis ibhis īyobhis vadbhis agbhis -yagbhis asmābhis yuṣmābhis tais tābhis ebhis ābhis amībhis amūbhis 为 asmabhyam yuṣmabhyam 从 adbhyas abhyas ibhyas īyobhyas vadbhyas agbhyas -yagbhyas asmat yuṣmat tebhyas tābhyas ebhyas ābhyas amībhyas amūbhyas 属 atām (a)nām inām īyasām uṣām acām -īcām asmākam yuṣmākam teṣām tāsām eṣām āsām amīṣām amūṣām 复 数 依 atsu asu iṣu īyaḥsu 或 īyassu vatsu akṣu -yakṣu asmāsu yuṣmāsu teṣu tāsu eṣu āsu amīṣu amūṣu 梵语变位法(Conjugation) 词干 (●代表强词干;○代表弱词干;△代表最弱词干) 可用 词尾 词尾 (●代表词干分强弱时该词尾应与强词干结合;斜体部分针对第 2、3、5、7、8、9 类现在时词干) 1 二合词根 + a 闭塞音节中长元音不变二合 6 词根 + a ṛ 变 riy;ṝ 变 ir 4 词根 + ya 词干无强弱之分;a 在 m、v 为初音的词尾前拉长,在中动词尾 e 前消失 原始 派生 完成 命令 祈愿 (源自派生,词尾 前加 ī/īy、yā/ī ) 类 型 数 人称 主 中 主 中 主 中 主 中 主 中 2 词根(○ -- / ● 二合) 3 重复(○-- / ●二合) 词根元音 ṛ 以 i 重复 5 词根 + ○ nu / ● no a. 元+nv+辅; 元+n(u)+v/m; b. 辅+nuv+元 1 ● mi e ● am i ● a e ● āni ● ai (a)m a 7 ○ 鼻音 / ○ ṃ / ● na + 词根尾辅音 ṃ+咝/h;已有鼻音则○同词根 8 词根 + ○ u / ● o 不规则:kṛ – ○kuru/kur(+m/y/v); ●karo 现在 9 词根 + ○ nī / ○ n / ● nā n+元;命令单 2 根尾辅音后无 nī 10 词根 + aya 根尾单辅音前 i/u/ṛ 二合,a 三合;根尾 i/ī/u/ū/ṛ/ṝ三合 现在时变化同第一类 原始 派生 命令 祈愿 (二合) + sya/ṣya/iṣya 2 ● si se ● s 脱 落 后齿音和 s变 t 或 ḥ; 不 定 过 去 4、5、 6 类用 īs thās ● tha se -- 辅 音 后加 dhi,第9 类 加ān; 元 音 后除第 5a类加 hi sva s thās 迂回将来 (较远的将来): 第一二人称 (二合)+(i)+tā+as 的现在时;第三人称 (二合)+(i)+tā/tārau/tāras (无时态词尾) 将来 假定式: a+(二合)+ sya/ṣya/iṣya 原始 辅音+元音(自然长或位置长)+辅音:无等级 …+a+单辅音:● (主动第一人称单)/主动第二人称单:三合; ○ 单辅音非替代音开头:a 变 e 单 数 3 ● ti te ● t 脱 落 后齿音和 s变 t; 不 定 过 去 4、5、 6 类用 īt ta ● a e ● tu tām t ta …+i/u/ṛ+单辅音:● 二合 1 vas vahe va vahi va vahe ● āva ●āvahai va vahi …+i/ī/u/ū/ṛ/ṝ:● 主动第一人称单:二合/三合; 主动第二人称 单:二合;主动第三人称单:三合; ○ 双辅音…+ṛ/…+ ṝ:二合 词头重复 辅音开头:送气变不送气,喉音变腭 音,h 变 j,多辅音用第一个(清音 前咝音不用);y/v 初音●加 i/u,○及 词中变 i/u;元音用相应短元音(ṛ/ṝ/ḷ/ 尾复合元音变 a); “单辅音非替代 音+a+单辅音”不重复; 元音开头:ā 不变;单辅音前 a 变 ā, i/u○变 ī/ū,●变 iy/uv;双辅音前 a/ṛ 变 ān …+ā/复合元音:● 主动第一三人称单:词尾为 au; ○ 丢掉 ā 2 thas etheāthe tam ethām āthām athur āthe tam ethām āthām tam yāthām 不规则:bhū 只有 babhū/babhūv;vid 按完成变,但不重复词头 加联系元音 i ✓ 中动复三 ✓ 辅音尾前 ✓ ā 类 ○ X du/śru/stu/ sru/kṛ/bhṛ/ vṛ/sṛ(除中 动复三) X ṛ 尾主动 单二 完成 迂回完成(第 10 类/致使/愿望/名动/非 a 非 ā 长音开头/ās): (二合) + ām + as / bhū / kṛ 的完成时形式(只有 kṛ 可用中动) 完成 双 数 3 tas ete āte tām etām ātām atur āte tām etām ātām tām yātām 1 词根 a+(…ā/复合元音/bhū) 2 带插入元音 a+(尾音 ṛ/ṝ 变二合)+a 3 重复带插入元音 a+词头重复(u/ū/i/ī)+(中间 a 消失,尾音 i/u 变 iy/uv)+a 4 s 型无插入元音 a+ (主动根元音变三合,中动根尾 i/ī/u/ū 变二合,ā 变 i)+s/ṣ(脱落于短元音/非鼻非 r 辅音后,t/th/dhvam 前) 5 iṣ 型无插入元音 a+ (主动根尾元音变三合,中动根尾元音变二合,单辅音前非 a 元音变二合)+is/iṣ 1 mas mahe ma mahi ma mahe ● ām ●āmahai ma mahi 6 siṣ 型 a+(…ā/复合元音/am)+siṣ 7 sa 型 a+(…非 a 非 ā 元音+ś/ṣ/h)+sa 不定 过去 祈求式: (△,i/u 变长,ṝ 变 īr/ūr(唇音后),中动根尾元音变二合)+(主动)yās/(中动)sī/ṣī(+咝于 t/th 为初音的词尾前) 派生 现在: (△,尾音 ā/复合元音变 ī,i/u 变长,ṛ 变 ri/ar(双辅音后),ṝ 变 īr/ūr(唇音后),第 10 类、致使去 aya) + ya (按中动变) 2 tha dhave ta dhvam 不定过 去 4 在 a/ā 后变 ḍhvam a dhve u/ṛ 之后 变 ḍhve ta dhvam ta dhvam 被动 异于中动者 不定过去、将来、假定: a+(尾元音及单辅音前 a 变三合,i/u/ṛ 变二合)+i/yi(根尾 ā 后) (第三人称单数不再加词尾) 原始 派生 致使 (i/u/ṛ 二合+单辅音;根尾 i/ī/u/ū/ṛ/ṝ 三合)+ay/pay(ā 后) 愿望 词头重复(元音用 i/u)+(i/u 变长,ṛ/ ṝ 变 īr/ūr(唇音后))+s+(i) 加强 词头重复(二合等)+(尾音 ā/复合元音变 ī,i/u 变长,ṛ 变 ri/ar(双辅音后),ṝ 变 īr/ūr(唇音后))+ya (按现在时中动变)/无 ya(按主动变) 谓 语 动 词 名动 名词词干 + ya/sya 先变成 以上某 种词干 再加相 应词尾 复 数 3 (a)nti ati (第 2、3 类) nte ate (a)n ur (第 2、 3 类); ur (不 定过去 1、4) nta ata ata (不定过 去 4) ur re (a)ntu atu (第 2、 3 类) ntām atām ur 前面 的 yā 脱落 ran 主动: 第 1、6、4 类现在时词干 + t; 其他类现在时词干○ + at 主动:将来时词干 + t 主动:完成时词干△+ (i 于单音节词干后)+vas 词干 构成 现在 分词 中动: 第 1、6、4 类现在时词干 + māna/mānā; 其他类现在时词干○ + āna/ānā 将来 分词 中动:将来时词干 + māna 完成 分词 中动:完成时词干△+ (i 于单音节词干后)+āna 不定式 (二合)+(i)+tum 过去分词 (尾音 ā/复合元音变 i 或 ī,第 10 类、致使 ay 变 i)+(i)+ta/tā; 较少见:(尾音 ṛ/d/g/j 等)+na/nā; 有主动意义的过去分词:ta/na 收尾的过去分词 + vat (●vant) 非复合动词:(尾音 ā/复合元音变 i 或 ī)+(i)+tvā; 复合动词:(△,ṝ 变 īr/ūr(唇音后),第 10 类和致使的 ay 除在词根短音节后外脱去)+ya/tya(短元音后) 非 谓 语 动 词 词根 构成 必要 分词 (二合)+(i)+tavya/tavyā/ avīya/ayīyā/ya/yā 独立式 较少见:(尾元音及单辅音前 a 变三合,i/u/ṛ 变二合)+am 梵语句法(Syntax) 含义 常与之搭配的词语 格 基本含义 时间含义 空间含义 其他含义 动词 形容词 介词 其他 A 直接对象 during(时间段) in(空间段); 目的地 副词;(实现的)目的 及物;对……言说 anu (after) prati (towards) (○tṛ) I with 所用时间; 在……之后 所用空间; 所采取的路径 伴随状况;被动态的逻辑主语;原因;比较点 以……服侍;发誓;夸耀;装满; 为……高兴;在……获胜 同等;相似 sama, samāna, sadṛśa, tulya saha (with) vinā (without) 副词 saha, samam, sārdham, sākam D to / for 未来动作的时间限制 (未来的)目的;(动作名词)同不定式 给予;展示;告知;祝愿;适合 Ab from 在……之后 离开/来自某地; 离开的距离 原因;在某方面(-tas);比较对象 看;听;说;问;拿;得; 落;断;夺;护;怕 比较级;高/低于 其他;不同 ā (till; since) bahis (outside) ūrdhvam (after in time) G of / from 在……之后 部分;动作名词的对象或逻辑主语;独立属格 (主语为人,述语具延续性);同为格;同从格 记住(smṛ);怜悯(day);模仿(anukṛ); 渴求;占有;给予;乞讨;吃喝 知识;技艺;经验;依靠; 满;敌友;适合;好坏 adhas (below) upari (above) puras (before) paścāt (after in space) L at / in 在某时 在某处(或抽 象点);目的地 独立依格;同为格 落;扔;放;打;靠;给予;承诺;买卖 在……方面有能力 antah (within) 在……方面的能力 副代词和形代词 ka/ku what a this i this ta that amu that ya which anya other eka one sarva every L. -tra kutra kva where atra here iha here tatra there amutra yonder yatra where anyatra elsewhere ekatra somewhere sarvatra everywhere Ab. -tas kutas whence atas hence itas hence tatas thence amutas from yonder yatas whence anyatas from elsewhere ekatas from somewhere sarvatas from every place time -dā kadā when idānīm now tadā tadānīm then yadā when anyadā at some other time ekadā once sarvadā always manner -thā katham -cid -cana api how atha now itthamiti thus tathā so yathā as anyathā otherwise sarvathā in every manner degree -yant -vant kiyant how great iyant so great tāvant so great yāvant (as great) as quality -dṛśa kīdṛśa what sort of īdṛśa such tādṛśa such yādṛśa (such) as anyādṛśa another amount -ti kati -cid how many yati (as many) as 顺接 ca; api; atha; api ca; cāpi; athāpi and; also kiṃ ca; aparam; anyacca moreover tatas; tataśca then (subsequently in time) ca … ca; api … api; ca … api not only … but also 选择 vā … vā; vā yadi vā or athavā or rather kecit … kecit; kecit / eke … apare / anye some … others 转折 tu; param; punar; kiṃ tu; paraṃ tu; paraṃ kiṃ tu but; yet ca; api; atha on the other hand; yet tathāpi nevertheless; however; yet 并 列 句 因果 hi because; tat; tasmāt; tatas; atas; tarhi therefore 定语从句 yas / yatra / yatas / yadā / yatha … sa / sā / tat yāvant … tāvant yādṛśas … tādṛśas 因果 yatas … tatas; yasmāt ... tasmāt because ... (so) tathā yathā as a result 目的 yena in order that tathā yathā so that (1st person) yāvat in order that 方式 yathā … tathā / evam / ittham as yāvat in so much as 时间 yadā … tadā when yāvat P tāvat Q; tāvat Q yāvat P Q as long as P; Q until P tāvat Q yāvat na P Q before P 状 语 从 句 条件 让步 yadi / ced (encl.) / no ced … tatas / tadā / tat / tarhi / atha if (not) … then yadi … yadi / atha ... if … but if … yadyapi … tathāpi though … nevertheless 主 从 句 名词性 从句 tat; that yathā (know/say/declare) that yadi (doubt/inquire/tell) whether … (direct speech) iti / evam / ittham / eṣa / ayam / īdṛśa that … 强调 或 限制 nūnam; nanu; khalu (encl.); kila (encl.); nāma (encl.) bāḍham; niyatam; satyam; yatsatyam; hi; vai; ha; sma; tu; u; uta; vā; eva (even); kevalam (only, at least, but); param (only, at least, but); kāmam (to be sure); tāvat (encl.)(at all events, at least, before others) 否定 一般: na (位于连接词之前; 和 kaścid / kaścana / ko api / kvacid / kadācid 等组合表达 nobody / nothing / none / nowhere / never 等 义 ; na … api/eva: not even; na … jātu: not at all; na khalu/nūnam/satyam: not indeed; na tāvat: not yet; na … ca/vā: neither … nor; na … api: not … not even) 禁止: mā / maivam / mā tāvat;合成词: a(n)○ 疑问 特殊疑问:ka / kva / kutas / kimiti (why) … 一般疑问:动词开头或 api / uta / kim (难道) / kaccid (难道不)开头 感叹 hā (alas); vata (ah); ahaha (oh); āḥ (surprise); aho (surprise)(+N.); dhik / dhigastu (fie)(+A.) kaṣṭam (it is a pity, alas); sādhu (well done); āścaryam (marvellous) aṅga / hanta (well, come)
本文档为【梵语语法表解】,请使用软件OFFICE或WPS软件打开。作品中的文字与图均可以修改和编辑, 图片更改请在作品中右键图片并更换,文字修改请直接点击文字进行修改,也可以新增和删除文档中的内容。
该文档来自用户分享,如有侵权行为请发邮件ishare@vip.sina.com联系网站客服,我们会及时删除。
[版权声明] 本站所有资料为用户分享产生,若发现您的权利被侵害,请联系客服邮件isharekefu@iask.cn,我们尽快处理。
本作品所展示的图片、画像、字体、音乐的版权可能需版权方额外授权,请谨慎使用。
网站提供的党政主题相关内容(国旗、国徽、党徽..)目的在于配合国家政策宣传,仅限个人学习分享使用,禁止用于任何广告和商用目的。
下载需要: 免费 已有0 人下载
最新资料
资料动态
专题动态
is_944268
暂无简介~
格式:pdf
大小:286KB
软件:PDF阅读器
页数:4
分类:
上传时间:2013-01-03
浏览量:245