首页 2Pronouns

2Pronouns

举报
开通vip

2PronounsPronouns 1I(aham-) 2you(tvam-) Sg. Du. Pl. Sg. Du. Pl. aham avam vayam tvam yuvam yuyam mam|ma avam|nau asman|nah tvam|tva yuvam|vam yusman|vah maya avabhyam asmabhih tvaya yuvabhyam yusmabhih mahyam|m...

2Pronouns
Pronouns 1I(aham-) 2you(tvam-) Sg. Du. Pl. Sg. Du. Pl. aham avam vayam tvam yuvam yuyam mam|ma avam|nau asman|nah tvam|tva yuvam|vam yusman|vah maya avabhyam asmabhih tvaya yuvabhyam yusmabhih mahyam|me avabhyam|nau asmabhyam|nah tubhyam|te yuvabhyam|vam yusmabhyam|vah mat avabhyam asmat tvat yuvabhyam yusmat mama|me avayoh|nau asmakam|nah tava|te yuvayoh|vam yusmakam|vah mayi avayoh asmasu tvayi yuvayoh yusmasu aham avam vayam tvam yuvam yuyam   3. he(sah, m.) 4.it(tad-, n.) 5. she(sa, f.) Sg. Du. Pl. Sg. Du. Pl. Sg. Du. Pl. sah tau te tat te tani sa te tah tam tau tan tat te tani tam te tah tena tabhyam taih tena tabhyam taih taya tabhyam tabhih tasmai tabhyam tebhyah tasmai tabhyam tebhyah tasyai tabhyam tabhyah tasmat tabhyam tebhyah tasmat tabhyam tebhyah tasyah tabhyam tabhyah tasya tayoh tesam tasya tayoh tesam tasyah tayoh tasam tasmin tayoh tesu tasmin tayoh tesu tasyam tayoh tasu sah tau te tat te tani sa te tah   6.this(ayam, m.) 7.this(idam, n.) 8.this(iyam, f.) Sg. Du. Pl. Sg. Du. Pl. Sg. Du. Pl. ayam imau ime idam ime imani iyam ime imah imam imau iman idam ime imani imam ime imah anena abhyam ebhih anena abhyam ebhih anaya abhyam abhih asmai abhyam ebhyah asmai abhyam ebhyah asyai abhyam abhyah asmat abhyam ebhyah asmat abhyam ebhyah asyah abhyam abhyah asya anayaoh esam asya anayaoh esam asyah anayoh asam asmin anayoh esu asmin anayoh esu asyam anayoh asu ayam imau ime idam ime imani iyam ime imah   9.that(asau, m.) 10.that(adah, n.) 11.that(asau, f.) Sg. Du. Pl. Sg. Du. Pl. Sg. Du. Pl. asau amu ami adah amu amuni asau amu amuh amum amu amun adah amu amuni amum amu amuh amuna amubhyam amibhih amuna amubhyam amibhih amuya amubhyam amubhih amusmai amubhyam amibhyah amusmai amubhyam amibhyah amusyai amubhyam amubhyah amusmat amubhyam amibhyah amusmat amubhyam amibhyah amusyah amubhyam amubhyah amusya amuyoh amisam amusya amuyoh amisam amusyah amuyoh amusam amusmin amuyoh amisu amusmin amuyoh amisu amusyam amuyoh amusu asau amu ami adah amu amuni asau amu amuh   defective enclitic pronoun 12. he;this ena (m.) 13. it; this ena (n.) 14.she; this ena (f.) Sg. Du. Pl. Sg. Du. Pl. Sg. Du. Pl. Acc. enam enau enan enat ene enani enam ene enah Ins. enena enena enaya Gen. enayoh enayoh enayoh Loc. enayoh enayoh enayoh 15.this(esah ,m.) 16.this(etad, n.) 17.this (esa, f.) Sg. Du. Pl. Sg. Du. Pl. Sg. Du. Pl. esah etau ete etat ete etani esa ete etah etam etau etan etat ete etani etam ete etah etena etabhyam etaih etena etabhyam etaih etaya etabhyam etabhih etasmai etabhyam etebhyah etasmai etabhyam etebhyah etasyai etabhyam etabhyah etasmat etabhyam etebhyah etasmat etabhyam etebhyah etasyah etabhyam etabhyah etasya etayoh etesam etasya etayoh etesam etasyah etayoh etasam etasmin etayoh etesu etasmin etayoh etesu etasyam etayoh etasu esah etau ete etat ete etani esa ete etah  relative pronoun 18. who(yah, m.) 19. what(yad, n.) 20. who(ya, f.) yah yau ye yat ye yani ya ye yah yam yau yan yat ye yani yam ye yah yena yabhyam yaih yena yabhyam yaih yaya yabhyam yabhih yasmai yabhyam yebhyah yasmai yabhyam yebhyah yasyai yabhyam yabhyah yasmat yabhyam yebhyah yasmat yabhyam yebhyah yasyah yabhyam yabhyah yasya yayoh yesam yasya yayoh yesam yasyah yayoh yasam yasmin yayoh yesu yasmin yayoh yesu yasyam yayoh yasu yah yau ye yat ye yani ya ye yah  interrogative pronoun which one 21. (katamah, m.) 22. (katamad, n.) 23. (katama, f.) Sg. Du. Pl. Sg. Du. Pl. Sg. Du. Pl. katamah katamau katame katamat katame katamani katama katame katamah katamam katamau kataman katamat katame katamani katamam katame katamah katamena mabhyam katamaih katamena katamabhyam katamaih katamaya katamabhyam katamabhih katamasmai mabhyam mebhyah katamasmai katamabhyam mebhyah katamasyai katamabhyam katamabhyah katamasmat mabhyam mebhyah katamasmat katamabhyam mebhyah katamasyah katamabhyam katamabhyah katamasya katamayoh mesam katamasya katamayoh katamesam katamasyah katamayoh katamasam katamasmin katamayoh katamesu katamasmin katamayoh katamesu katamasyam katamayoh katamasu katamah katamau katame katamat katame katamani katama katame katamah  interrogative pronoun "which one" 24. (katarah, m.) 25. (katarad, n.) 26. (katara, f.) Sg. Du. Pl. Sg. Du. Pl. Sg. Du. Pl. katarah katarau katare katarat katare katarani katara katare katarah kataram katarau kataran katarat katare katarani kataram katare katarah katarena katarabhyam kataraih katarena katarabhyam kataraih kataraya katarabhyam katarabhih katarasmai katarabhyam katarebhyah katarasmai katarabhyam katarebhyah katarasyai katarabhyam katarabhyah katarasmat katarabhyam katarebhyah katarasmat katarabhyam katarebhyah katarasyah katarabhyam katarabhyah katarasya katarayoh kataresam katarasya katarayoh kataresam katarasyah katarayoh katarasam katarasmin katarayoh kataresu katarasmin katarayoh kataresu katarasyam katarayoh katarasu katarah katarau katare katarat katare katarani katara katare katarah     27.other(anyah, m.) 28.other(anyad, n.) 29.other(anya, f.) Sg. Du. Pl. Sg. Du. Pl. Sg. Du. Pl. anyah anyau anye anyat anye anyani anya anye anyah anyam anyau anyan anyat anye anyani anyam anye anyah anyena anyabhyam anyaih anyena anyabhyam anyaih anyaya anyabhyam anyabhih anyasmai anyabhyam anyebhyah anyasmai anyabhyam anyebhyah anyasyai anyabhyam anyabhyah anyasmat anyabhyam anyebhyah anyasmat anyabhyam anyebhyah anyasyah anyabhyam anyabhyah anyasya anyayoh anyesam anyasya anyayoh anyesam anyasyah anyayoh anyasam anyasmin anyayoh anyesu anyasmin anyayoh anyesu anyasyam anyayoh anyasu anyah anyau anye anyat anye anyani anya anye anyah     30.other(itarah, m.) 31.other(itarad, n.) 32.other(itara, f.) Sg. Du. Pl. Sg. Du. Pl. Sg. Du. Pl. itarah itarau itare itarat itare itarani itara itare itarah itaram itarau itaran itarat itare itarani itaram itare itarah itarena itarabhyam itaraih itarena itarabhyam itaraih itaraya itarabhyam itarabhih itarasmai itarabhyam itarebhyah itarasmai itarabhyam itarebhyah itarasyai itarabhyam itarabhyah itarasmat itarabhyam itarebhyah itarasmat itarabhyam itarebhyah itarasyah itarabhyam itarabhyah itarasya itarayoh itaresam itarasya itarayoh itaresam itarasyah itarayoh itarasam itarasmin itarayoh itaresu itarasmin itarayoh itaresu itarasyam itarayoh itarasu itarah itarau itare itarat itare itarani itara itare itarah    interrogative pronoun 33.who(kah, m.) 34.what(kim, n.) 35.who(ka, f.) Sg. Du. Pl. Sg. Du. Pl. Sg. Du. Pl. kah kau ke kim ke kani ka ke kah kam kau kan kim ke kani kam ke kah kena kabhyam kaih kena kabhyam kaih kaya kabhyam kabhih kasmai kabhyam kebhyah kasmai kabhyam kebhyah kasyai kabhyam kabhyah kasmat kabhyam kebhyah kasmat kabhyam kebhyah kasyah kabhyam kabhyah kasya kayoh kesam kasya kayoh kesam kasyah kayoh kasam kasmin kayoh kesu kasmin kayoh kesu kasyam kayoh kasu kah kau ke kim ke kani ka ke kah     36.all(sarvah, m.) 37.all(sarvam, n.) 38.all(sarva, f.) Sg. Du. Pl. Sg. Du. Pl. Sg. Du. Pl. sarvah sarvau sarve sarvam sarve sarvani sarva sarve sarvah sarvam sarvau sarvan sarvam sarve sarvani sarvam sarve sarvah sarvena sarvabhyam sarvaih sarvena sarvabhyam sarvaih sarvaya sarvabhyam sarvabhih sarvasmai sarvabhyam sarvebhyah sarvasmai sarvabhyam sarvebhyah sarvasyai sarvabhyam sarvabhyah sarvasmat sarvabhyam sarvebhyah sarvasmat sarvabhyam sarvebhyah sarvasyah sarvabhyam sarvabhyah sarvasya sarvayoh sarvesam sarvasya sarvayoh sarvesam sarvasyah sarvayoh sarvasam sarvasmin sarvayoh sarvesu sarvasmin sarvayoh sarvesu sarvasyam sarvayoh sarvasu sarvah sarvau sarve sarvam sarve sarvani sarva sarve sarvah       39.own(svah, m.) 40.own(svam, n.) 41.own(sva, f.) Sg. Du. Pl. Sg. Du. Pl. Sg. Du. Pl. svah svau sve svam sve svani sva sve svah svam svau svan svam sve svani svam sve svah svena svabhyam svaih svena svabhyam svaih svaya svabhyam svabhih svasmai svabhyam svebhyah svasmai svabhyam svebhyah svasyai svabhyam svabhyah svasmat svabhyam svebhyah svasmat svabhyam svebhyah svasyah svabhyam svabhyah svasya svayoh svesam svasya svayoh svesam svasyah svayoh svasam svasmin svayoh svesu svasmin svayoh svesu svasyam svayoh svasu svah svau sve svam sve svani sva sve svah     42.all(viwvah, m.) 43.all(viwvam, n.) 44.pronoun "all(viwva, f.) Sg. Du. Pl. Sg. Du. Pl. Sg. Du. Pl. viwvah viwvau viwve viwvam viwve viwvani viwva viwve viwvah viwvam viwvau viwvan viwvam viwve viwvani viwvam viwve viwvah viwvena viwvabhyam viwvaih viwvena viwvabhyam viwvaih viwvaya viwvabhyam viwvabhih viwvasmai viwvabhyam viwvebhyah viwvasmai viwvabhyam viwvebhyah viwvasyai viwvabhyam viwvabhyah viwvasmat viwvabhyam viwvebhyah viwvasmat viwvabhyam viwvebhyah viwvasyah viwvabhyam viwvabhyah viwvasya viwvayoh viwvesam viwvasya viwvayoh viwvesam viwvasyah viwvayoh viwvasam viwvasmin viwvayoh viwvesu viwvasmin viwvayoh viwvesu viwvasyam viwvayoh viwvasu viwvah viwvau viwve viwvam viwve viwvani viwva viwve viwvah     45.both(ubhayah, m.) 46.both(ubhayam, n.) 47.both(ubhaya, f.) Sg. Du. Pl. Sg. Du. Pl. Sg. Du. Pl. ubhayah ubhayau ubhaye ubhayam ubhaye ubhayani ubhaya ubhaye ubhayah ubhayam ubhayau ubhayan ubhayam ubhaye ubhayani ubhayam ubhaye ubhayah ubhayena ubhayabhyam ubhayaih ubhayena yabhyam ubhayaih ubhayaya yabhyam ubhayabhih ubhayasmai ubhayabhyam yebhyah ubhayasmai yabhyam ubhayebhyah ubhayasyai yabhyam yabhyah ubhayasmat ubhayabhyam yebhyah ubhayasmat yabhyam ubhayebhyah ubhayasyah yabhyam yabhyah ubhayasya ubhayayoh ubhayesam ubhayasya ubhayayoh ubhayesam ubhayasyah ubhayayoh ubhayasam ubhayasmin ubhayayoh ubhayesu ubhayasmin ubhayayoh ubhayesu ubhayasyam ubhayayoh ubhayasu ubhayah ubhayau ubhaye ubhayam ubhaye ubhayani ubhaya ubhaye ubhayah  
本文档为【2Pronouns】,请使用软件OFFICE或WPS软件打开。作品中的文字与图均可以修改和编辑, 图片更改请在作品中右键图片并更换,文字修改请直接点击文字进行修改,也可以新增和删除文档中的内容。
该文档来自用户分享,如有侵权行为请发邮件ishare@vip.sina.com联系网站客服,我们会及时删除。
[版权声明] 本站所有资料为用户分享产生,若发现您的权利被侵害,请联系客服邮件isharekefu@iask.cn,我们尽快处理。
本作品所展示的图片、画像、字体、音乐的版权可能需版权方额外授权,请谨慎使用。
网站提供的党政主题相关内容(国旗、国徽、党徽..)目的在于配合国家政策宣传,仅限个人学习分享使用,禁止用于任何广告和商用目的。
下载需要: 免费 已有0 人下载
最新资料
资料动态
专题动态
is_569018
暂无简介~
格式:doc
大小:37KB
软件:Word
页数:7
分类:工学
上传时间:2018-09-11
浏览量:82