首页 《斯坦茨勒》§§1-325-

《斯坦茨勒》§§1-325-

举报
开通vip

《斯坦茨勒》§§1-325- 斯坦茨勒Stenzler 作者:季羡林/译 段晴、范慕尤/续补 2008-09-19 《Stenzler》§§1-13(字体) 字体 §1 梵文一般用“城体”(nāgarī)[footnoteRef:2]字母书写,有下列一些符号。 [2: 人们常说 Devanāgarī(天城体)而不说Nāgarī(城体),特别是在南印度,以区别于Nandināgarī(南弟城体)。] a) 元音 简单元音 अ a आ ā इ i ई ī उ u ऊ ū ऋ ṛ ॠ ṝ ऌ l ॡ ḷ 双元音  ए e ऐ ai...

《斯坦茨勒》§§1-325-
斯坦茨勒Stenzler 作者:季羡林/译 段晴、范慕尤/续补 2008-09-19 《Stenzler》§§1-13(字体) 字体 §1 梵文一般用“城体”(nāgarī)[footnoteRef:2]字母书写,有下列一些符号。 [2: 人们常说 Devanāgarī(天城体)而不说Nāgarī(城体),特别是在南印度,以区别于Nandināgarī(南弟城体)。] a) 元音 简单元音 अ a आ ā इ i ई ī उ u ऊ ū ऋ ṛ ॠ ṝ ऌ l ॡ ḷ 双元音  ए e ऐ ai ओ o औ au b) 辅音[footnoteRef:3] [3: ळ ḷa (卷舌音)仅见于吠陀典籍。] ① 喉音[footnoteRef:4] [4: 确切地说,喉音应称为软腭音。] क ka ख kha ग ga घ gha ङ ṅa ② 腭音 च ca छ cha ज ja झ jha ञ ña ③ 卷舌音[footnoteRef:5] [5: 以前将Retroflexe称为Cerebrale是因为对古印度术语的误解。 译者按:Retroflexe 卷舌音,Cerebrale 顶音。] ट ṭa ठ ṭha ड ḍa ढ ḍha ण ṇa ④ 齿音 त ta थ tha द da ध dha न na ⑤ 唇音 प pa फ pha ब ba भ bha म ma ⑥ 半元音 य ya र ra ल la व va     ⑦ 咝音 श śa ष ṣa स sa         ⑧ 气音 ह ha                 c) 辅助符号 ं ṃ (अनुस्वार Anusvāra随韵) ँ ~ (अनुनासिक Aunāsika) ः ḥ (विसर्ग Visarga止声、止韻) ख may be confused with रव.The first part of ख will in general be more curved than र but in in the case of the gutteral ख , the bottom stroke will overlap with the round of the व . ख रव Letters which look similar and thus might confuse the student initially are shown below. इ ड ह थ य भ म घ ध ढ द त न प ष ब व k K v V ) á p P b B -  l L [  " ¸ Á | j J c C x X g G c C v n N t  m M y Y ( w W o O z  s  ] ú ;  } \ r a s d q Q f F ¦ ' + = ® ˜ ` ~1 !2@3#4$5%6^7&8*9(0 §2 元音的发音。a 和 ā 的发音见 §4。i 和 ī 为前部闭口元音,u和 ū 为后部闭口,分别为短音和长音的单一元音。 ṛ、ṝ 是音节,是前部卷舌音。ḷ 同样是音节,响亮。刚刚涉及的这三个元音在发音时,人们往往可以听到短促的 i 的余音,偶尔也听到 u 的余音。 e 和 o 是长音,半闭口。e 是前部的音,o 是后部的音。ai 和 au,这两个降调的复合元音的第一个音是长音。 §3 辅音的发音。辅音的一至五行(§1),除第五纵列的鼻音以外,都是闭塞音。发喉音时,舌脊的后部与软腭形成闭塞音。发腭音时,舌在中间,与硬腭形成闭塞。发卷舌音时,舌尖向后卷起,与硬腭的前部形成闭塞。发齿音时需要注意在牙齿上形成闭塞。唇音是唇部的闭塞音。要注意区别清音和浊音,区别送气音和非送气音,送气音在爆破时有明显的 h 音相随。鼻音(第 5 纵列),发音位置与它们所属的那一行的闭塞音相符合。发鼻音时,气从鼻涌出。半元音中,y 是腭音,r 是卷舌的齿槽音。l 是响亮的边音,v 是唇齿音。 所有咝音(摩擦音)都是清音,但是在形成狭窄通道时彼此有别: ś 是腭音,ṣ 是卷舌的,s 是齿音。h 是有声的喉部送气音。 §4 长短元音的差别是音位性质的。i /ī、 u / ū、ṛ / ṝ 之间的差别纯粹是量的问题,发音的时间延长一倍。但是 a / ā 之间还有质的不同。a 是闭合元音,ā 是开口元音,即在嘴巴张开的程度上存在差异。 辅音①-⑤行(§1)的前两纵列以及三个咝音是清音,其余所有的音,包括元音,都是浊音。浊闭塞音和清闭塞音,以及送气音(纵列 2 和 4)和非送气音之间的对立是音位性质的。辅音第⑥-⑧行分别表现为音素。需要注意鼻音(第5纵列)的差异:在印度传统语法的(元)语言中,所有鼻音被当作音素处理。而在语法的实用语言中,即在梵语中,喉音(ṅ)以及腭音的鼻音(ñ)大抵上仅仅在与它们那一组的辅音结合时才出现,其实是音位的变体。 §5 元音符号:§1(初音元音)中的元音符号,只有在前面无辅音,比如处在句首或在元音后的词首时才使用。与前面的辅音组合时,已包括在辅音符号中;其余的元音(中间元音)用下列方式表示: का kā कि ki की kī कु ku कू kū कृ kṛ कॄ kṝ कॢ kḷ के ke कै kai को ko कौ kau 特别应记住: दु du दू dū दृ dṛ रु ru रू rū शुśu शूśū  śṛ हुhu हूhū हृ hṛ nti Note that the sign for the i is written before the consonant, even though the i is sounded after the consonant. When written by hand, the curved line on top should touch the vertical line of the consonant.Often, due to typesetting, the i will not touch at all. These vowel signs may follow all consonants, including the semi-vowels, sibilants, and aspirate. §6 没有元音的辅音用写在下面的一撇 ्(Virāma)来表示。不过这一撇只用于停顿、句尾或独立的词下:वाक्(语言);或用于语法上的语干:दिश्(方位)。 §7 叠加字符: 在词或句中,当两个或更多的辅音彼此直接相连时,需要用叠加字符来书写: I 舍去第一辅音右侧垂直线 需要叠加的辅音中,如果第一个辅音的右侧有一垂直线,那么要舍去这道线而置于前: ग्द gda ग्ध gdha च्य cya ज्व jva न्त nta प्स psa ब्द bda व्य vya श्य śya ष्क ṣka ष्ट ṣṭa ष्ठ ṣṭha स्क ska स्थ stha II后辅音丢失横线并写在下面 如果当叠加的辅音群的第一个辅音的右侧没有垂直线,后面的辅音便丢失上面的横线并写在下面:ङ्क ṅka ङ्ग ṅga क्क kka क्व kva ट्ट ṭṭa ट्व ṭva III न ल作第二字符时一般在下面 本节I的例外:न和ल作为叠加字符的第二个字符时,一般要丢掉上面的横线并写在下面: त्न tna ध्न dhna म्न mna न्न nna स्न sna भ्न bhna प्ल pla ल्ल lla。 IV म य是第二字符时在第一字符后面 本节 II 的例外:当म和य是叠加字符的第二个字符时,这两个字符要缩短一些,并写在第一个字符的后面: क्म kma ङ्म ṅma द्म dma ह्म hma क्य kya छ्य chya ट्य ṭya ठ्य ṭhya ड्य ḍya ढ्य ḍhya द्य dya ह्य hya V 其他的例外: 与 क् 相加 क्थ ktha क्ठ 与 च् 相加 च्च cca、च्ञ cña 与 ञ् 相加 ञ्च ñca、ञ्ज ñja 与 प् 相加 प्त pta VI श श श 在一些叠加字母中也写作 (也见श्):श्च śca ,श्न śna,श्लśla,श्व śva (见§5)。 VII 改变较大的有: 与 क् 相加 क्त kta 与 त् 相加 त्त tta 与 द् 相加 द्द dda、द्ध ddha द्ध 、द्न dna、द्भ dbha द्भ 与 न् 相加 ह्न hna 与 व्‍ 相加 द्व dva ह्व hva 特别应记住:क्ष(亦作 ) kṣa,ज्ञ jña ज्ञ (今天一般读作dnya或gnya), ṇṇa(也写作 ण्ण )。ṇa ख भ ध श VIII 在辅音和元音 ṛ 前的 r 用写在上方的钩来表示,这一钩总是写在最右面it is attached above the rightmost vertical of a compound.:र्क rka,र्के rke,र्कौ rkau,र्कं rkaṃ,रृ rṛ र्ऌ rḷ र्ॡ र्ॠ ,र्ण्य rnya र्ध्वाrdhvā。在辅音后的 r 用附在下面的一撇来表示:क्र kra,ज्र jra,द्र dra,न्र nra,प्र pra,श्र śra,ह्र hra。 特别记住:त्र tra。 IX 两个以上的辅音按相同规则叠加: ग्ध्व gdhva,ग्न्य gnya ग्न्य,त्स्य tsya,प्त्य ptyaPTy,ष्ठ्य ṣṭhya,क्त्य ktya,क्त्व ktva,ङ्क्त ṅkta,त्त्य ttyaÅ(,त्त्व ttva,द्व्य dvya,द्द्य ddya,द्ध्य ddhya,द्भ्य dbhya,श्च्य ścya,श्व्य śvya,क्ष्ण kṣṇa,क्ष्म kṣma,क्ष्म्य kṣṃyaúM(,क्ष्य kṣyaú(,क्ष्व kṣva, ṅkṣa,ङ्क्ष्व ṅkṣva,ग्र्य grya,त्त्र ttra,त्र्य trya,द्द्र ddra,द्र्य drya,स्त्र stra。 While there may be different conventions and styles for making compounds, there are no obvious absolute rules. Ideas that familiar forms are right and others wrong should be avoided: both proportions and angles of the symbols may be varied. §8 最常用的叠加字符: 与 क् 相加 क्क kka ,क्ख kkha, क्त kta ,क्त्य ktya,क्त्र ktra,क्त्व ktva क्त्व ,क्थ ktha,क्न kna क्‍न,क्म kma,क्य kya क्य,क्र kra,क्र्य krya,क्ल kla,क्व kva,क्ष kṣa,क्ष्ण kṣṇa,क्ष्म kṣma,क्ष्म्य kṣmya,क्ष्य kṣya,क्ष्व kṣva 与 ख् 相加 ख्न khna,ख्य khya 与 ग् 相加 ग्द gda,ग्ध gdha,ग्ध्व gdhva,ग्न gna,ग्न्य gnya,ग्भ gbha, ग्भ्य gbhya,ग्म gma,ग्य gya,ग्र gra,ग्र्य grya,ग्ल gla,ग्व gva 与 घ् 相加 घ्न ghna,घ्म ghma,घ्य ghya,घ्र ghra,घ्व ghva 与 ङ् 相加 ङ्क ṅka,ङ्क्त ṅkta,ङ्क्ष ṅkṣa,ङ्क्ष्व ṅkṣva,ङ्ख ṅkha,ङ्ख्य ṅkhya,ङ्ग ṅga,ङ्ग्य ṅgya,ङ्ग्र ṅgra,ङ्घ ṅgha,ङ्घ्र ṅghra,ङ्ङ ṅṅa,ङ्म ṅma。 与 च् 相加 च्च ccaCc,च्छ ccha च्छ,च्छ्र cchraच्छ्र CD+,च्छ्व cchva ,च्ञ cña,च्म cma,च्य cya 与 छ् 相加 छ्य chya,छ्र chra छ्र D+ 与 ज् 相加 ज्ज jja,ज्ज्ञ jjña,ज्ज्व jjvaJJv,ज्झ jjha,ज्ञ jña,ज्ञ्य jñya,ज्म jma,ज्य jya,ज्र jra,ज्व jva 与 ञ् 相加 ञ्च ñca ञ्च Ác च,ञ्छ ñcha,ञ्ज ñja,ञ्श ñśa 与 ट् 相加 ट्क ṭka,ट्ट ṭṭa,ट्य ṭya,ट्व ṭva,ट्स ṭsa 与 ठ् 相加 ठ्य ṭhya,ठ्र ṭhra 与 ड् 相加 ड्ग ḍga,ड्ड ḍḍa,ड्य ḍya ड्म ड्व 与 ढ् 相加 ढ्य ḍhya,ढ्र ḍhra,ढ्व ḍhva 与 ण् 相加 ण्ट ṇṭa,ण्ठ ṇṭha,ण्ड ṇḍa,ण्ढ ṇḍha,ण्ण ṇṇa,ण्म ṇma,ण्य ṇya,ण्व ṇva 与 त् 相加 त्क tka,त्त tta,त्त्य ttya,त्त्र ttra,त्त्व ttva,त्थ ttha,त्न tna , त्न्य tnya,त्प tpa,त्फ tpha,त्म tma,त्म्य tmya,त्य tya, त्र tra,त्र्य trya,त्व tva,त्स tsa,त्स्न tsna,त्स्न्य tsnya, त्स्य tsya,त्स्व tsva त्प्र 与 थ् 相加 थ्य thya 与 द् 相加 द्ग dga,द्ग्र dgra,द्द dda,द्द्य ddya,द्द्र ddra,द्द्व ddva,द्ध ddha द्ध,द्ध्य ddhya,द्ध्व ddhva,द्न dna,द्ब dba,द्ब्र dbra,द्भ dbha द्भ,द्भ्य dbhya द्भ्य,द्म dma,द्य dya द्य,द्र dra,द्र्य drya,द्व dva,द्व्य dvya द्व्य द्व्र dvra 与 ध् 相加 धन dhna,ध्म dhma,ध्य dhya,ध्र dhra,ध्व dhva。 与 न् 相加 न्त nta,न्त्य ntya,न्त्र ntra,न्त्स ntsa,न्थ ntha,न्द nda,न्द्ध nddha,न्द्र ndra,न्ध ndha,न्ध्य ndhya,न्द्र ndhra,न्न nna,न्न्य nnya,न्म nma,न्य nya,न्र nra,न्व nva,न्स nsa 与 प् 相加 प्त pta ,प्त्य ptya ,प्न pna ,प्म pma, प्य pya,प्र pra,प्ल pla प्ल Pl,प्स psa 与 फ 相加 फ्य phya 与 ब् 相加 ब्ज bja,ब्द bda,ब्ध bdha,ब्ध्व bdhva, ब्ब bba,ब्भ bbha,ब्य bya,ब्र bra 与 भ् 相加 भ्न bhnaभ्न,भ्य bhya,भ्र bhra,भ्व bhva भ्ण 与 म् 相加 म्न mna,म्प mpa,म्प्र mpra,म्ब mba,म्ब्य mbya, म्भ mbha,म्य mya,म्र mra,म्ल mla म्र्य mrya म्म म्व 与 य् 相加 य्य yya,य्व yva 与 ल् 相加 ल्क lka,ल्ग lga,ल्प lpa,ल्म lma,ल्य lya, ल्ल lla Ll ल्ल ल,ल्व lva,ल्ह lha 与 व् 相加 व्न vna,व्य vya,व्र vra 与 श् 相加 श्च śca,श्च्य ścya,श्न śna,श्म śma,श्य śya, श्र śra,श्र्य śrya,श्ल ślaश्‍ल,श्व śva श्‍व ,श्व्य śvya。 与 ष् 相加 ष्क ṣka,ष्क्र ṣkra,ष्ट ṣṭa ,ष्ट्य ṣṭyaò(,ष्ट्र ṣṭra,ष्ट्र्य ṣṭrya,ष्ट्व ṣṭva,ष्ठ ṣṭha ,ष्ठ्य ṣṭhya,ष्ण ṣṇa,ष्ण्य ṣṇya,ष्प ṣpa,ष्प्र ṣpra,ष्म ṣma,ष्य ṣya,ष्व ṣva,ष्ष ṣṣa 与 स् 相加 स्क ska,स्क्र skra,स्ख skha,स्त sta,स्त्य stya,स्त्र stra,स्त्व stva,स्थ stha,स्थ्य sthya,स्न sna ,स्प spa,स्फ spha,स्म sma,स्म्य smya,स्य sya,स्र sra ,स्व sva,स्स ssa स्प्र 与 ह् 相加 ह्ण hṇa,ह्न hna,ह्म hma,ह्य hya,ह्र hra ,ह्ल hla,ह्व hva The greatest number of conjunct consonants in a real word is five: the usual example quoted for this is कार्त्स्न्य(kārtsnya)。 §9 辅助性的语音符号。 在咝音和 h 前的 Anusvāra 像法语中结尾的n 那样发音,即前面的元音要加上鼻音,作尾音则发作 m;当作为复合词的前词时,在闭塞音前发作与该音同类的鼻音,即便是出于简略的缘故而在词中闭塞音前使用了Anusvāra 却未使用类别鼻音时,也是一样。 Anunāsika 仅出现在和l的组合中,用于表达l̃ ल्ँ (有时写作ल्ं):鼻音化的l(§31-b)。 Visarga 是一个清音送气音。在停顿时(§18IV)轻微地带出前面的元音或复合元音的第二个音素的余音。 §10 标点符号。“|”表示较短的句子的停顿和半颂的结束。“‖”表示较长段落和一颂的结束。ऽ ’(Avagraha)表示初音 अ(§22)的省略。° 表示缩略。 §11 在梵文中,以一个句子为单位,只有当一个词以元音、Anusvāra 或Visarga 收尾,而后面的词以辅音起首时,才将两个词分开来书写。按照§§23-25,35-1bc 条也可分开两个词。上一个词的尾辅音和下一个词的初音元音或辅音照 §26 条等规则合写成为一个字符。末尾元音和初音元音照§19及以下各条组合。 §12 数字符号: 1 2 3 4 5 6 7 8 9 0 १ २ ३ ४ ५ ६ ७ ८ ९ ० १०=10,१९१४ =1914 其它符号 ①为了拼写波斯语等其它语言中的一些音素,天城体引进了以下一些符号:क़ qa /q/,ख़ xa /x/,ग़ ġa /ɣ/,ज़ za /z/ ,फ़ fa /f/,等等。 ②吠陀梵语中有一个卷舌的元音:ळ ḷa。此音在犍陀罗语、巴利语等印度俗语中亦常见。 §13 重音。吠陀梵语的古重音规则在古典梵语中已不再适用。现在的发音以缺少一个值得一提的强力度的重音为特点。依照印度特有的传统,诵诗旋律拥有纷呈各异的诗律,朗诵散文也有吟诵方式。除此以外,梵语的发音则更强调各个音节,清晰地区分音节在诗律质量中的差异。诗律的“轻音节”,是指含短元音、其后唯有一个辅音的音节。诗律的“重音节”,一是指含一个长元音、其后跟随一个或两个辅音的音节,二是指含一个短元音、其后不只一个辅音相随的音节。 《Stenzler》§§14-55(语音规则) 语音规则 一、音级 §14元音有两个升级,称为Guṇa(二合元音)与Vṛddhi(三合元音)。[footnoteRef:6][1] [6: [1] (1)这里提请注意,术语 Guṇa、Vṛddhi 在传统印度语法学中不表示“升级”,而仅指示某类元音(例如a、e、o,以及ā、ai、au)。(2)惟从历史的角度审视语言时,才能够充分理解这一现象。应参考印欧语言学对古印度语音变的阐述。] 简单元音(低级) — इ ई उ ऊ ऋ ॠ ऌ 二合元音(高级) अ ए ओ अर् अल् 三合元音(延伸级) आ ऐ औ आर् आल् §15如果词根音节的元音要变为二合元音,闭塞音节中的长元音不变。√जीव् -1(生存),√निन्द् -1(斥责)。[短元音以二辅音结尾成次级长元音。] §16 一些比较级(§109)以及词根√दृश्-1( 看见dṛś)、√सृज्-6(创造sṛj),在以辅音为初音的语尾前,词中的ऋ变二合元音作र,变三合元音作रा。 二、绝对尾音中的辅音(停顿中) §17 尾音辅音的数目。 如果一个词结尾的辅音有两个或更多,只保留第一个。सन्(存在的)代替 सन्त्स्。允许र +一个辅音的组合。单数第一格:ऊर्क(力量)。 §18 尾音辅音的种类:कटतप,ङणनमः 停顿时,只有第1、3、4、5行的不送气清音和鼻音以及Visarga被允许作为落尾的辅音。其余的,如果它们本来便是尾音或者照 §17 应处在尾音位置上时,音的变化如下。 I 第1、3、4、5行的浊音和送气音 变为相应的不送气清音。तद्→तत्(那个),युध्+स्→युत्(力量)。 II 腭音尾音变为क्,ज्有时变为ट्。 प्राच्(东方的),中性单数体格:प्राक् ;असृज्(n.血),单数体格:असृ;वच्(f.言语,声),单数体格:वाक्;देवराट्(天王),单数体格:देवराट्。 III ष्和ह्变为ट्,少数变为क् 。श्变为क्或ट्。 षष्(六)变为षट्;मधुलिह्(蜜蜂),单数体格मधुलिट्;दिश्(方向)[footnoteRef:7][2],单数体格:दिक्;विश्(民族),单数体格विट्。 [7: [2] 据段晴老师授课意见改。原译为“地区”。(Forfor注)] 注:以一个不送气浊音为初音并以一个送气浊音或ह्收尾的词根音节,如果变化尾辅音,那么起首音恢复为原始的送气音:गोदुह्( m.挤奶人),单数体格गोधुक्。 IV 元音后的र्和स्变为Visarga。 पुनर्(再次)→पुनः,अश्व(马)单数体格अश्वस्→अश्वः。 三、句内连声(Sandhi) 1.尾元音和初元音 同类元音是指彼此相同或只有量的差别的元音(§4)。 §19 同类的简单元音 融合为长元音。न अस्ति इह→नास्तीह(此地无有) 。 न आसित्→नासित्(他不曾是)。देवी इव→देवीव(犹如天女)。साधु उक्तम्→साधूकतम् (说得好 / 善哉,善哉)。 不同类的简单元音 §20 अ 和आ的“融合”[अ和आ在前]: a)अ和आ,与不同类的简单元音 融合成为它们的二合元音。न इह→नेह(不在这里)。विना ईर्ष्यया→विनेर्ष्यया(无妒意)。सा उवाच→सोवाच(她说);यथा ऋषिः→यथर्षिः(正如仙人)。 b)अ和आ,加复合元音 变成三合元音。अद्य एव(正是今日)→अद्यैव。सा ओषधिः→सौषधिः(草药)。 §21 अ和आ以外的简单元音 在不同类元音前,अ和आ以外的简单元音变成它们的半元音:उपरि उपरि(高过)变为उपर्युपरि。न अस्तु एतत्→नास्त्वेतत्(绝非如此!)。 复合元音在前 §22 ए和ओ在अ前: 初अ在ए和ओ后面省略(§10)。ते अपि→ते ऽपि te ’pi(连他们也)。参见§35-1a。 §23 ए和ओ在其他元音前: 在अ以外的其他元音前,尾音ए和ओ变成अ,产生元音连续(Hiatus)。वने आसते→वन आसते(他坐在林子里)。 प्रभो एहि→प्रभ एहि(哎,来吧![footnoteRef:8][4]) 。 [8: [4] 据段晴老师授课意见改。原译为“噢,走吧。”(Forfor注)] §24 ऐ和ओ在元音前 ऐ在元音前按常规变为 आ,ओ变为आव् 。तस्मै अदात्→तस्मा अदात् (给予他)。तौ उभौ→तावुभौ(这两个)。 §25 例外:अमी以及双数尾音ई/ऊ/ए §§21-23的例外:双数形式的尾音ई、ऊ和ए,以及अमी(§120)的尾音,在元音前保持不变(pragṛhya)并且不引起省略。चक्षुषी इमे(这两只眼睛);कन्ये आसाते अत्र(两个女孩坐在那儿)。 2. 辅音作尾音 §26 停顿形式(§18)的清音 只在清音前保持不变;在浊音(包括元音)前它们变为浊音,在鼻音前变成相应的鼻音。आसीत् राजा→आसीद्राजा(从前有个国王),अभवत् अत्र→अभवदत्र(他曾在这儿),तत् न→तन्न(不是这),वाक् मे→वाङ्मे(我的话)。 §27 停顿形式的त्同化于初音腭音、卷舌音和ल् 。 तत् च→तच्च(和这个)。तत् जलम्→तज्जलम् (那水)。तत् लभते→तल्लभते(他想要那个)。 §28त्在初音श्前 同样,在初音श्前,尾音त्变成च् ,而श्变成छ् 。तत् श्रुत्वा→तच्छ्रुत्वा(听说此事以后)。 3. 鼻音作尾音 §29短元音+鼻音$+^元音 位于短元音后、初音元音前的尾音鼻音发生重复,但म्是例外。आसन् अत्र→आसन्नत्र(他们曾在此);प्रत्याङ् आसीनः→प्रत्यङ्ङासीनः(面西而坐)。 §30 म्+^辅音 म्在辅音前变成Anusvāra(§9)。तम् च→तं च taṃ ca。 §31 尾音न्的替换: a)在浊腭音、卷舌音和श्前, न्变为同类的鼻音。तान् जनान्复数业格(这些人)→ताञ्जनान् 。此时,初音श्多半变为छ्。तान् शशान्复数业格→ताञ्शशान्或ताञ्छशान्(这些兔子)。 b)न् 在 ल् 前 变成ल्ँ(l!~鼻音化的l:l̃,见§9)。तान् लोकान् 复数业格→ताल्लोँकान्(ta‘~aekan!这些世界ताल्‍ँलोकान्)tāl̃ lokān (tā~l lokān)。注:ल्ँ有时写作ल्ं 。{ल्लों ल्लोँ [ल्लो ँ] ‘~ae [‘ ~a e] } §32 न्+^清腭音、卷舌音或齿音 在尾音न्和起始的清腭音、卷舌音和齿音之间,插入相应的咝音,而前面的न्变为Anusvāra(§9)。भरन् च→भरंश्च(并且负担着)。तान् तान्复数业格→तांस्तान्(所有这些)。 4. 句中的Visarga(§18 IV) 清音前的 Visarga §33 a)喉唇咝清音前: 位于清喉音、清唇音和咝音前,Visarga保持不变。ताः कन्याः(这些女孩)。पुनः पुनः(一再)。वृहिः पच्यते。अश्वाः षट्(六匹马)。 注:在一些古老的文献中,所谓Jihvāmūlīya × ẖ 代替Visarga出现在清喉音之前,所谓Upadhmāniya ḫ代替Visarga出现在清音唇音之前,而Visarga与咝音同化。पतिः करोति也作पति× करोति (主人做……)。कः परः也作क परः(哪一个陌生人?)。हतः शेते也作हतश्शते(他被打死,躺着)。 b)腭舌齿清音前: 在清腭音、卷舌音和齿音前,Visarga 变为相应的咝音。अश्वः च→अश्वश्च(和一匹马)。कठारैः टङ्कैः च→कुठारैष्टङ्कैश्च(拿着斧子和撬捧)。 पुनः अत्र→पुनरत्र(又在那里)。भ्रातरः त्रयः→भ्रातरस्तत्रः(三兄弟)。 浊音前的Visarga §34 在非अ元音后: a)Visarga 变为र् 。 मतिः मम→मतिर्मम(我的意见);पशुः इव→पशुरिव(像牲畜);गुणैः युक्तः→गुणैर्युक्तः(具备美德)。 注:呼唤词भोः在所有浊音前失落Visarga。 b)在初音र्前Visarga失落,前面的短元音拉长。 तरुः रोहति→तरू रोहति(树在生长)。 §35 在元音अ后: 1.如果Visarga代表स् : a)अः在浊辅音和अ前变为ओ。 अश्वः वहति→अश्वो वहति(马在跑),अश्वः अपि→अश्वो ऽपि aśvo ’pi(连马也)(§22)。 b)अः在非अ元音前变为अ,产生元音连续。 अश्वः इव→अश्व इव(像马一样)。अश्वः उवाह→अश्व उवाह(马曾跑)。 c)आः在所有浊音前变为आ 。 अश्वाः वहन्ति但是अश्वा वहन्ति(众马在跑);अश्वा ऊहुः→अश्वा ऊहुः(众马曾跑)。 2.如果Visarga代表 र्(§18 IV), 则在所有浊音前变为र ,在初音र前照§34-b处理。 पुनः अस्ति→पुनरस्ति(再次);पुनः रोहति→पुना रोहति(又生长起来)。 5. 初音辅音ह् छ् श् §36 初音ह् 使之前停顿形式的不送气清音变为浊音(§26),而自己变为相应的送气浊音。तत् हि→तद्धि(因为这)。अभूत् हंसः→अभूद्धंसः(他变成了天鹅)。वाक् हि→वागघि(因为言语)。 §37 初音छ् 在短元音、म(不)和आ(向)后变为च्छ्。न च्छिन्दन्ति(他们没有割)。 注:छ्(来自sk)在词中跟在所有元音后都写作च्छ。चिच्छेद(他割),म्लेच्छः(异域人)。 §38 关于[初音श्在त्和न्后变为छ]的变化参见§28和§31-a。 四、词内音变 §39 第19条至第37条诸规则也基本上适用于词内音变[footnoteRef:9][9],词内音变发生于往词根或语干上附加词缀之时。 [9: [9] “音变”(德lautwandel,英euphonic change)与“连声”(梵sandhi)在西文语法书中常替换使用。句内音变也称词间音变、字间音变、句内连声、词间连声、字间连声,词内音变也称字内音变、词内连声、字内连声。——Forfor注] 最重要的例外如下。 §40 在元音前,ए变为अय् ,ऐ变为आय् ,ओ变为अव् ,औ变为आव् 。 ए-मि(我去),然而अयानि(我将要去)。参阅§79复合元音语干的变格。 §41 在元音前,इ和ई在一定条件下可以变为इय् ,उ和ऊ变为उव् 。 特别当它们是词根元音(§§71,149),或者前面有两个辅音(§§174-b,205,209)的条件下。 §42 (इ和उ)+( र्和व्)+辅 位于词根的र्和व्之前,如果后面还有辅音,इ和उ一般变为长音。词根√ दिव्-2→दीव्यति(他在玩)。语干गिर्→गीर्भिः(通过言语)。语干आशिस्→आशीर्भिः(通过请求)。 §43 在以元音、半元音或鼻音为首的语尾[后缀]前,辅音一般不变。 语干मनस् ,单数依格मनसि(在心中),आशीर्भिः(聪明的)。 §44 在其他辅音前,语干的收尾辅音先照停顿时的规则(§18),继而照第26条处理。语干मनस् (意识) 照§33a构成复数依格मनःसु,按照§35-1a构成复数具格मनोभिः。现在时语干आस्(坐)照§35-1c构成复数第二人称中间语态आध्वे。 顶化规则 §45 न्→ण् :[ऋ ॠ र्‍ ष्]+([元喉唇य्‍ व्‍ ह्‍ ं])+ न्+[元न्‍ म्‍ य्‍ व्‍] 如果न्后面的字母是元音或न、म、य、व,而前面直接是ऋ、ॠ、र्、ष्,或者二者之间没有除元音、喉音、唇音、य्、व्、ह्、Anusvāra以外的其他音,则न्变为ण् 。语干अक्षन्(眼睛)单数具格अक्षणा。语干ब्रह्मन्(婆罗门)单数具格ब्रह्मणा。राम(罗摩)单数具格रामेण。而रथ(车)的单数具格是रथेन。 §46 स्→ष् :[क्‍ र् ‍ल्‍ /非अ आ元音]+([ ः/‍ं])+स्+[^ ऋ र्] 如果स्前面直接是क्‍ र् ‍ल्‍或非अ आ元音,或者其中只有Anusvāra或Visarga,而后面不是ऋ和र् ,[且स्‍不变为र्‍、不在句末],则स्变为ष्。वाक्+सु(§81)复数依格वाक्षु。语干हविस्(祭品)单数具格हविषा,复数体格हवींषि,复数依格हविःषु,等于हविस्+सु。但त्रि(三) 阴性复数体格त्रिस्रः,复数依格तिसृषु。 注:当स्照第34条a项变为र्时,此规则不适用。हविर्भिः(复数具格)。पुंस्(人)和हिंस्(伤害,动词)的स्保持不变。पुंसा(单,具),हिंसा(伤害,名词)。 §47 [卷舌音/ष्]+齿音 齿音在卷舌音包括ष्后变成卷舌音。ईड+ते→ ईट्टे(他赞颂)。इष्+त→इष्ट(希望得到的)。 §44的例外和特殊情况 §48 送气浊音+^[त्‍ थ्]词缀→浊不送气+ध्‍ त्和थ्作为词缀的起始字符在送气浊音后变为浊音并且变为送气音。बुध्+त→बुद्ध(觉)。लभ्+तुम्→लब्धुम्(贪,不定式)。 §49 ज्+त्→क्त्‍ ष्ट्‍ ज्在त्前,在一些词根中变为क्,在一些词根中变为ष् 。词根√ युज्-7过去分词युक्त(套上挽具的),√ सृज्-6(创造)过去分词सृष्ट(§47)。 §50 श्+त्→ष्ट्‍ श्在त्前变成ष्(§47)。词根दृश्的过去分词दृष्ट(看见了)。 §51 a)ह् +[ त्‍ थ्‍ ध् ]→ढ् ह्和后面的त्、थ्、ध्融合成ढ्,前面的短元音除ऋ以外变为长音。√ लिह्-2 + त变为लीढ(已舔),√ लिह् + तः(现在时双数第三人称)和√ लिह् + थः(现在时双数第二人称)都变成लीढः(他俩舔,你俩舔),√ लिह् + ध्वे(中间语态复数第二人称)→ ली(你们自舔)。√ दृह्-1 + त → दृढ(牢固的)。 b) 以द्为初音,ह्在त्等之前作घ्处理 以द्为初音的词根√दह्-1、√दिह्-2、√दुह्-2、√द्रुह्-4及√स्निह्-4,这些词的ह्在त्等之前照घ्处理(据§48)。√दुह् + त → दुग्ध(挤过奶的)。√लिह्‍ (古ligh) लीढ līdha 注:ज्和ह्一样有双重来源,所以产生§18II、III以及§49、51不同的处理方式。 §51的例外:从√ मुह्-4(迷惑)可构成मुग्ध(胆怯的)以及मूढ(愚蠢的)。 √ नह्-4(固,系住)的ह्当作ध्处理。√ नह् + त → नद्ध(被捆住的)。 √ वह्-1(驾驶)、√ सह्-1(背负)照§51-a处理,但同时ओ代替अ,√ वह् + तुम् → वोढुम्(驾驶)。 §52 在以स्起首的变位语尾前: a) ज्、श्、ष्以及ह् : 总是变为क्,后面的स्变为ष्(§46)。√ विश्-6将来时单数第三人称√ वेश् + स्यति → वेक्ष्यति(他将进来)。√ द्विष्-2现在时单数第二人称√ द्वेष् + सि → द्वेक्षि(你恨)。√ लिह्-2 现在时单数第二人称√ लेह् + सि → लेक्षि(你舔)。 b) स्保持不变: √शास्-2(命令)的现在时单数第二人称शास्सि。√ आस्(坐)现在时中间语态单数第二人称आस्से。 注:在स्前,स्有时候变为त्。√ वस्(住)将来时单数第一人称वत्स्यामि。 §53 र्在以辅音为初音的语尾前保持不变。 पुर्(城)的复数依格पूर्षु(§§42,46),भृ(背负)现在时单数第二人称बिभर्षि。 §54 न्在च्和ज्后变为ञ्: राजन्(国王)构成单数具格राज्ञा。 §55 न् म् + [^辅音]后缀 a) 尾音न्和म्经常在以辅音为初音的后缀前消失。√ गम्-1的过去分词गत(走了)。 b) 如果它们不消失,न्和म्就在咝音前变为Anusvāra,म्在其他辅音(除य外)之前变为न्。√ हन्-2(打)的现在时单数第二人称√ हन् + सि变为हंसि。√ गम्-2(去)的不定式:गन्तुम्。 《Stenzler》§§56-79 (名词性词的变格1) 词形变化 一、名词性词的变格 §56 梵文有三性、三数,而且在每一数中有八格:体格、业格、具格、为格、从格、属格、依格、呼格。规则的格尾如下:   单数 双数 复数   mf n mf n mf n 体格 स् म् औ ई अस् इ 业格 अम् अस् 具格 आ भयाम् भिस् 为格 ए भ्यस् 从格 अस् 属格 ओस् आम् 依格 इ सु 双数和复数的呼格总是和体格相同,单数的呼格经常和体格相同。中性单数体格和业格没有语尾,例外是अ语干,要加म्。 §57 以元音为尾音的语干在很多地方有不同的语尾,最多的是अ语干。अ语干是唯一的其单数从格有特殊形式的语干。 §58 以元音为尾音的阴性语干,单数为格的语尾是ए,从格、属格 आस्,依格आम् (§§63, 73),有的也同时用一般语尾(§§68, 71)。 §59 所有语干加后缀तस्可以构成单数从格。मुख语干的单数从格मुखतः(从嘴中)。 §60 业格不用介词也表示方向“往哪里”。ग्रामम्“往村子里”。针对 言语类动词,向某人说话的“某人”是业格。有“问”、“请求”“说”、“教”、“选择”、“关闭”、“知道”等意思的动词支配双重业格。业格回答“多远、多长”等问题。 具格是携带格。它表示方法、工具、原因和陪同。当表达陪伴意思时,多和介词组合。在和被动态的组合中,具格表示施事者或逻辑主语。表示“像……一样、与……相似”的词支配具格。 从格表示“从哪儿来”,由来、理由。它和表示“恐惧、掩饰、听见、向……学习”的动词连用。遇到比较级以及相关的词诸如 ANy“其他的”时,从格表示汉语的“比”。 属格的用途非常之多。它经常接近于为格,并且起为格的作用,或者用“为了……”来 翻译 阿房宫赋翻译下载德汉翻译pdf阿房宫赋翻译下载阿房宫赋翻译下载翻译理论.doc 。与动形容词(§281)联用时,行为者用具格或属格来表示。 依格表示“在……里、在……上、在……那儿、在……之间(在最高级情况下)”。应予关注的是,独立依格(与拉丁文的独立从格相似) 也出现在无人称结构中。ऐवं गते“在这样的情况之下”。 §61 副词一般采用中性单数业格的形式。सत्यम्(真实地)、नित्यम्(始终)、साधु(好)、नाम(名叫……)。当然,其他的格也用作副词:प्रायेण(绝大部分)、विशेषतः(特别)。加后缀°वत्构成副词,表达“如”的意义。语干अमर构成अमरवत्(像天神那样)。 1. 简单元音语干 §62 以अ收尾的阳性、中性名词的变格: अश्व m.马 दान n. 施舍 单数 双数 复数 单数 双数 复数 体格 अश्वः अश्वौ अश्वाः दानम् दाने दानानि 业格 अश्वम् अश्वान् 具格 अश्वेन अश्वभ्याम् अश्वैः दानेन दानभ्याम् दानैः 为格 अश्वाय अश्वभ्यः दानाय दानभ्यः 从格 अश्वात् दानात् 属格 अश्वस्य अश्वयोः अश्वानाम् दानस्य दानयोः दानानाम् 依格 अश्वे अश्वेषु दाने दानेषु 呼格 अश्व अश्वौ अश्वाः दान दाने दानानि §63 以आ收尾的阴性词: कन्या f.女孩 单数 双数 复数 体格 कन्या कन्ये कन्याः 业格 कन्याम् 具格 कन्यया कन्याभयाम् कन्याभिः 为格 कन्ययै कन्याभ्यः 从格 कन्यायाः 属格 कन्ययोः कन्यानाम् 依格 कन्यायाम् कन्यासु 呼格 कन्ये कन्ये कन्याः §64 以अ、阴性आ收尾的形容词也像§62和§63 一样变格。如नव(新的),f. नवा。许多以अ收尾的形容词部分地按照人称代词变格(§§117, 118)。 नवो ऽअश्वः一匹新马,नवा कन्या一个新的女孩,नवेनाश्वेन用一匹新马,नवयै कन्ययै为了一个女孩。 नवावश्वौ两匹新马,नवे कन्ये两个新的女孩。 §65 以इ和उ收尾的阳性词: कवि m.诗人 पशु m.牲畜 单数 双数 复数 单数 双数 复数 体格 कविः कवी कवयः पशुः पशू पशवः 业格 कविम् कवीन् पशुम् पशून् 具格 कविना कवीभ्याम् कविभिः पशुना पशुभ्याम् पशुभिः 为格 कवये कविभ्यः पशुने पशुभ्यः 从格 कवेः पशोः 属格 कव्योः कवीनाम् पश्वोः पशूनाम् 依格 कवौ कविषु पशौ पशुषु 呼格 कवे कवी कवयः पशो पशू पशवः   §66 §65条的例外:(a) सखि m.朋 友 单数 双数 复数 体格 सखा सखायौ सखायः 业格 सखायम् सखीन् 具格 सख्या सखीभ्याम् सखिभिः 为格 सख्ये सखिभ्यः 从格 सख्युः 属格 सख्योः सखीनाम् 依格 सख्यौ सखिषु 呼格 सखे सखायौ सखायः §67 (b)पति(m.主人、丈夫)单数具格पत्या,为格पत्ये,从、属格पत्युः,依格पत्यौ。在复合词的尾部照§65变,有时不作复合词也这样变。 §68 以इ和उ收尾的阴性词: मति f.思想 धेनु f.牛 单数 双数 复数 单数 双数 复数 体格 मतिः मती मतयः धेनुः धेनू धेनवः 业格 मतिम् मतीः धेनुम् धेनू 具格 मत्या मतिभ्याम् मतिभिः धेन्वा धेनुभ्याम् धेनुभिः 为格 मतये或मत्यै मतिभ्यः धेनवे或धेन्वै धेनुभ्यः 从格 मतेः或मत्याः धेनोः或धेन्वाः 属格 मत्योः मतीनाम् धेन्वोः धेनूनाम् 依格 मतौ或मत्याम् मतिषु धेनौ或धेन्वाम् धेनुषु 呼格 मते मती मतयः धेनो धेनू धेनवः §69 以इ和उ收尾的中性词: वारि n.水 मधु n.蜜 单数 双数 复数 单数 双数 复数 体格 वारि वारिणी वारीणि मधु मधुनी मधूनि 业格 कविम् कवीन् पशुम् पशून् 具格 वारिणा वारिभ्याम् वारिभिः मधुना मधुभ्याम् मधुभिः 为格 वारिणे वारिभ्यः मधुने मधुभ्यः 从格 वारिणः मधुनः 属格 वारिणोः वारीणाम् मधुनोः मधूनाम् 依格 वारिणि वारिषु मधुनि मधुधु 呼格 वारि वारिणी वारीणि मधु मधुनी मधूनि §70 [L151]以इ和उ收尾的形容词也和名词一样变格,中性单数为格、从格、属格、依格和双数属格、依格也可以用相应的阳性语尾。शुचि(纯净的)中性单数为格शुचिने或शुचये;कुरु(重)中性单数属格गुरुणः或गुरोः。[{顶化§45 न्→ण् :[ऋ ॠ र्‍ ष्]+([元喉唇य्‍ व्‍ ह्‍ ं])+ न्+[元न्‍ म्‍ य्‍ व्‍]}] शुचिः अश्वः→शुचिरश्वः一匹干净的马,शुचिः कन्या一个干净的女孩。शुचिः कविः一个干净的诗人。 शुचिर्धेनुः一头干净的牛。शुचिनि वारिणि在干净的水中 शुवावश्वे 在干净的马上 §71 以ई和ऊ收尾的单音节阴性词: धी f.思想 भू f.大地 单数 双数 复数 单数 双数 复数 体格 धीः धियौ धियः भूः भवौ भुवः 业格 धियम् भुवम् 具格 धिया धीभ्याम् धीभिः भुवा भूभ्याम् भूभिः 为格 धिये / धियै धीभ्यः भुवे / भुवै भूभ्यः 从格 धियः / धियाः भुवः / भुवाः 属格 धियोः धियाम / धीनाम् भुवोः भुवाम् / भूनाम् 依格 धियि / धियाम् धीषु भुवि / भुवाम् भूषु 呼格 धीः धियौ धियः भूः भवौ भुवः   §72 例外:स्त्री f.女子strī स्त्री f.女子 单数 双数 复数 体格 स्त्री स्त्रियौ स्त्रियः 业格 स्त्रियम् / स्त्रीः स्त्रियः / स्त्रीः 具格 स्त्रिया स्त्रीभ्याम् स्त्रीभिः 为格 स्त्रियै स्त्रीभ्यः 从格 स्त्रियाः 属格 स्त्रियोः स्त्रीणाम् 依格 स्त्रियाम् स्त्रीषु 呼格 स्त्रि स्त्रियौ स्त्रियः §73 以ई和ऊ收尾的多音节阴性词: नदी f.河 वधू f.女子 单数 双数 复数 单数 双数 复数 体格 नदी नद्यौ नद्यः वधूः वध्वौ वध्वः 业格 नदीम् नदीः वधूम् वधूः 具格 नद्या नदीभ्याम् नदीभिः वध्वा वधूभ्याम् वधूभिः 为格 नद्यै नदीभ्यः वध्वै वधूभ्यः 从格 नद्याः वध्वाः 属格 नद्योः नदीनाम् वध्वोः वधूनाम् 依格 नद्याम् नदीषु वध्वाम् वधूषु 呼格 नदि नद्यौ नद्यः वधु वध्वौ वध्वः   §74 例外:लक्ष्मी(幸福)单数体格लक्षमीः。 2. ऋ语干 §75 (a)以तृ收尾的行动名词,阳性和中性,(给予者): दातृ 单数 双数 复数 给予者 阳性 中性 阳性 中性 阳性 中性 体格 दाता दातृ दातारौ दातृणी दातारः दातॄणि 业格 दातारम् दातॄन् 具格 दात्रा दातृणा दातृभ्याम् दातृभ्याम् दातृभिः 为格 दात्रे दातैणे दातृभ्यः 从格 दातुः दातृणः 属格 दात्रोः दातृणोः दातॄणाम् 依格 दातरि दातृणि दातृषु 呼格 दातः[footnoteRef:10][1] [10: [1] 代替दातर्。] दातृ दातः दातारौ दातैणी दातारः दातॄणि 通过加后缀ई构成阴性(§295.3),并且按照§73变格,दात्री。 §76 (b)以ऋ收尾的亲属名词,分阳、阴性,按性构成不同的复数业格。पितृ m.父亲,मातृ f.母亲:   单数 双数 复数 体格 पिता माता पितरौ मातरौ पितरः मातरः 业格 पितरम् मातरम् पितॄन् मातॄः 呼格 पितः[footnoteRef:11][2] [11: [2] 代替पितर्。] मातः पितरः मातरः 其余的格如同दातृ m.(§75)变化。 §77 नप्तृ m.孙子、भर्तृ m.丈夫和स्वसृ f.姐妹按§75变格。单数体格नप्ता,स्वसा,单数业格नप्तारम्,स्वसारम्,双数体、业、呼格नप्तारौ,स्वसारौ,复数体格नप्तारः,स्वसारः,复数业格नप्तॄन्,स्वसॄः。 §78 नृ(人)按 §76 变格,唯复数属格是नॄणाम्或नृनाम्。在单数中仅用体格ना,其余各格用नर 构成。 3. 复合元音语干 §79 गो mn.牛,नौ f.船(参见§40):   单数 双数 复数 单数 双数 复数 体格 गौः गावौ गावः नौः नावौ नावः 业格 गाम् गाः नावम् 具格 गवा गोभ्याम् गोभिः नावा नौभ्याम् नौभिः 为格 गवे गोभ्यः नावे नौभ्यः 从格 गोः नावः 属格 गवोः गवाम् नावोः नावाम् 依格 गवि गोषु नावि नौषु 呼格 गौः गावौ गावः नौः नावौ नावः 《Stenzler》§§80-107 (名词性词的变格2) 4. 辅音语干 §80 阳性和阴性单数体格的格尾按§17失落。 在以元音为初音的格尾前,语干尾音保持不变(§43)。 在以辅音为初音的语尾前,照§§18, 26, 44处理。 中性词的复数体、业、呼格在落尾辅音前(鼻音除外)插入相应的鼻音,在咝音和ḥ前插入Anusvāra,以स् s收尾的语干延长前面的元音。 4.1. 单语干 §81 मरुत् m.风,वाच् f.词,स्रज् f.花环,दिश् f.方向、地区,द्विष् m.敌人: 单数 体/呼 मरुत् वाक् स्रक् दिक् द्विट् 业 मरुतम् वाचम् स्रजम् दिशम् द्विषम् 具 मरुता वाचा स्रजा दिशा द्विषा 为 मरुते वाचे स्रजै दिशे द्विषे 从/属 मरुतः वाचः स्रजः दिशः द्विषः 依 मरुति वाचि स्रजि दिशि द्विषि 双数 体/业/呼 मरुतौ वाचौ स्रजौ दिशौ द्विषौ 具/为/从 मरुद्भ्याम् वाग्भ्याम् स्रग्भ्याम् दिग्भ्याम् द्विड्भ्याम् 属/依 मरुतिः वाचोः स्रजोः दिशोः द्विषोः 复数 体/业/呼 मरुतः वाचः स्रजः दिशः द्विषः 具 मरुद्भिः वाग्भिः स्रग्भिः दिग्भिः द्विड्भिः 为/从 मरुद्भ्यः वाग्भ्यः स्रग्भ्यः दिग्भ्यः द्विड्भ्यः 属 मरुताम् वाचाम् स्रजाम् दिशाम् द्विषाम् 依 मरुत्सु वाक्षु स्रक्षु दिक्षु द्विट्सु §82 与स्रज्一样变格的还有ऋत्विज्(m.祭师),रुज्(f.疾病)。但是परिव्राज् (m. 游方僧)的单数体格परिव्राट्,复数具格परिव्राड्भिः,复数为、从格परिव्राड्भ्यः,复数依格परिव्राट्सु,双数具、为、从格परिव्राड्भ्याम्。राज्(n.国王)在复合词尾也像परिव्राज्一样变格。विश्(mf.吠舍),一般用复数,复数具格विड्भिः,复数为、从格विड्भ्यः,复数依格विट्सु。जगत्(n.世界)照मरुत्变格,但是单数体、业、呼格是जगत्,双数जगति,复数जगन्ति(§80)。 §83 以अस्,इस्,उस् 收尾的中性词。मनस्(精神),हविस्(祭品):(参见§§32-a, 34, 35, 43, 44)   单数 双数 复数 体/业/呼 मनः हविः मनसी हविषी मनांसि हविंषि 具 मनसा हविषा मनोभ्याम् हविर्भ्याम् मनोभिः हविर्भिः 为 मनसे हविषे मनोभ्यः हविर्भ्यः 从 मनसः हविषः 属 मनसोः हविषोः मनसाम् हविषाम् 依 मनसि हविषि मनःसु / मनस्सु हविःषु / हविष्षु 以उस्收尾的中性名词如चक्षुस्(眼睛)照इस्语干变格。 §84 以अस्收尾的阳性和阴性字在单数体格中拉长अ。अप्सरस्(f.天女“阿波斯罗丝”),सुमनस्(adj.善意):   单数 双数 复数 体 अप्सराः सुननाः अप्सरसौ सुमनसौ अप्सरसः सुमनसः 业 अप्सरसम् सुमनसम् 呼 अप्सरः सुमनः 其余按§83 मनस्变格。 §85 以इस् 和उस्收尾的阳性和阴性词只在单数业格,双数体、业、呼格,复数体、业、呼格与中性名词不同。उदर्चिस्(放光的),अचक्षुस्(盲的):   单数 双数 复数 体/呼 उदर्चिः अचक्षुः उदर्चिषौ अचक्षुषौ उदर्चिषः अचक्षुषः 业 उदरओषम् अचक्षुषम् §86 以र्收尾的语干照§§42, 53处理,गिर्(f.话语):   单数 双数 复数 体/呼 गीः गिरौ गिरः 业 गिरम् 具 गिरा गीर्भ्याम् गीर्भिः 为 गिरे गीर्भ्यः 从 गिरः 属 गिरोः गिराम् 依 गिरि गीर्षु 4.2. 多语干 §87 多语干名词性的词有两个或三个语干。 阳性和阴性词的强语干是单数、双数体、业、呼格和复数的体、呼格。其余各格,双语干词用弱语干,三语干词在初音辅音语尾前用中语干,在初音元音语尾前用最弱语干。 中性词单数体、业、呼格,双语干词用弱语干,三语干词用中语干;双数体、业、呼格,双语干词用弱语干,三语干词用最弱语干;复数体、业、呼格都用强语干。其余如阳性词。 双语干、三语干词,分别以弱语干、中语干列出(例外:§§92-96, 98, 101, 103-105)。   单数 双数 复数 m.f. n. m.f. n. m.f. n. 体/呼 双 三 双 最三 业 具 双:弱  三+辅:中  三+元:最弱 为 从 属 依 §88 主动语态现在分词(§267),强语干以अन्त्收尾,弱语干以अत्收尾。例如 सत्(存在着,§267-b):   单数 双数 复数 m n m n m n 体/呼 सन् सत् सन्तौ सती सन्तः सन्ति 业 सन्तम् सतः 具 सता सद्भ्याम् सद्भिः 为 सते सद्भ्यः 从 सतः 属 सतोः सताम् 依 सति सत्सु 阴性是सती(§73)。根据动词类别变位的差异,阴性词必须或者可以用°अन्ती收尾(§296)。在同样的条件下,中性双数体、业格必须或者可以由强语干构成。例如भरत्(负担),阴性语干和中性双数体、业呼格भरन्ति。तुदत्(打),阴性语干和中性体、业呼格तुदती或तुदन्ती。 §89 重复词根(§148-a, 165)除中性复数体、业、呼格外,用弱语干构成所有的格。ददत्(给):   单数 双数 复数 m n m n m n 体/呼 ददत् ददत् ददतौ ददती ददतः ददन्ति / ददति 业 ददतम् §90 महत्(大)强语干为महान्त्。   单数 双数 复数 m n m n m n 体 महान् महत् महान्तौ महती महान्तः महान्ति 业 महान्तम् महतः 呼 महन् महान्तः 其余的如सत्(§88)。 §91 以 मत्(形容词)和वत्(形容词和分词)收尾的语干以मान्和वान्构成单数体格。 其余如सत्(§88)。धीमत्(聪明的),कृतवत्(已做的):   单数 双数 复数 m n m n m n 呼 धीमन् धीमत् धीमन्तौ धीमती धीमन्तः धीमन्ति 体 धीमान् 业 धीमन्तम् धीमतः 具 धीमता धीमद्भ्याम् धीमद्भिः 为 धीमते धीमद्भ्यः 从 धीमतः 属 धीमतोः धीमताम् 依 धीमति धीमत्सु 阴性为धीमती (§73)。भवत作为第二人称人称代词变化相同。 §92 以अन्(以及元音后的मन्,वन्)收尾的语干: 强语干आन्,中语干अ,最弱语干न्。单数依格的是न्或अन्。 (a)阳性和阴性。राजन्(m.国王):强राजान्,中राज,弱राज्ञ् (§54)。   单数 双数 复数 呼 राजन् राजानौ राजानः 体 राजा 业 राजानम् राज्ञः 具 राज्ञा राजभ्याम् राजभिः 为 राज्ञे   राजभ्यः 从 राज्ञः 属 राज्ञोः राज्ञाम् 依 राज्ञि / राजनि राजसु सीमन्(f.边界),पीवन्(胖的)同样变格。 §93 (b)中性同上(例如नामन् n.名)。不同的仅是:   单数 双数 复数 体/业 नाम नाम्नी / नामनी नामानि 呼 नाम / नामन् §94 以मन्、वन्收尾并前面直接是辅音的语干,最弱语干是अन्,其余同§92,93。आत्मन्(m 心灵、自我),ब्रह्मन्(n.梵):   单数 双数 复数 体 आत्मा ब्रह्मा आत्मानौ ब्रह्मणी आत्मानः ब्रह्माणि 业 आत्मानम् आत्मनः 具 आत्मना ब्रह्मणा आत्मभ्याम् ब्रह्मभ्याम् आत्मभिः ब्रह्मभिः 属 आत्मनः ब्रह्मणः आत्मनोः ब्रह्मणोः आत्मनाम् ब्रह्मणाम् §95 मघवन्(因陀罗),युवन्(年轻),श्वन्(狗)按照§92变格,但最弱语干是मघोन्、यून्、शुन्。单数具格मघोना、यूना、शुना。 §96 以इन्收尾的名词:बलिन्(有力的),中语干बलि。   单数 双数 复数 m. n. m. n. m. n. 体 बली बलि बलिनौ बलिनी बलिनः बलीनि 业 बलिनम् 具 बलिना बलिभ्याम् बलिभिः 为 बलिने बलिभ्यः 从 बलिनः 属 बलिनोः बलिनाम् 依 बलिनि बलिषु 呼 बलिन् बलि बलिन् बलिनौ बलिनी बलिनः बलीनि 阴性为बलिनी(§73)。 §97 以ईयस्(弱语干)收尾的比较级,强语干ईयांस्。गरीयांस्(较重的):   单数 双数 复数 m. n. m. n. m. n. 体 गरीयान् गरीयः गरीयांसौ गरीयसी गरीयांसः गरीयांसि 业 गरीयांसम् गरीयसः 具 गरीयसा गरीयोभ्याम् गरीयोभिः 呼 गरीयन् गरीयः गरीयांसौ गरीयसी गरीयांसः गरीयांसि 其余如阳性。阴性为बलिनी(§73)。 §98 以वस्收尾的主动语态完成时分词,强语干वांस्,中语干वत्,最弱语干उष्。विद्वस्(知道):   单数 双数 复数 m. n. m. n. m. n. 体 विद्वान् विद्वत् विद्वांसौ विदुषी विद्वांसः विद्वांसि 业 विद्वांसम् विदुषः 具 विदुषा विद्वद्भ्याम् विद्वद्भिः 为 विदुषे विद्वद्भ्यः 从 विदुषः 属 विदुषोः विदुषाम् 依 विदुषि विद्वत्सु 呼 विद्वन् विद्वत् विद्वांसौ विदुषी विद्वांसः विद्वांसि 阴性为विदुषी(§73)。 §99 以अच्收尾的形容词: a) 双语干:强语干प्राञ्च्(东),弱语干प्राच्。 b) 三语干: 强语干 中语干 最弱语干 (含义) प्रत्यञ्च् प्रत्यच् प्रतीच् 西 तिर्यञ्च तिर्यच् तिरश्च् 横,水平 उदञ्च् उदच् उदीच् 北 阳性:   单数 双数 复数 体/呼 प्राङ् प्रत्यङ् प्राञ्चौ प्रत्यञ्चौ प्राञ्चः प्रत्यञ्चः 业 प्राञ्चम् प्रत्यञ्चम् प्राचः प्रतीचः 具 प्राचा प्रतीचा प्राग्भ्याम् प्रत्यग्भ्याम् प्राग्भिः प्रत्यग्भिः 为 प्राचे प्रतीचे प्राग्भ्यः प्रत्यग्भ्यः 从 प्राचः प्रतीचः 属 प्राचोः प्रतीचोः प्राजाम् प्रतीचाम् 依 प्राचि प्रतीचि प्राक्षु प्रत्यक्षु 中性体、业、呼格,单数प्राक्、प्रत्यक्,双数प्राची、प्रातीची,复数प्रञ्चि、प्रत्यञ्चि,其余如阳性。阴性为प्रची、प्रतीची、तिरश्चि、उदीची(§73)。 4.3. 不规则语干 §100 अहन्(n.一日)如§93变化,但中语干是अहस्。单数体、业、呼格अहर्(अहरहः日复一日)。双数体、业、呼格अह्नी或अहनी。复数体、业、呼格अहानि,具格अहोभिः。 §101 पथ्(m.道路),强语干प्नथान्,中语干पथि,最弱语干पथ्。不规则的是单数体格。   单数 双数 复数 体/呼 पन्थाः पन्थानौ पन्थानः 业 पन्थानम् पथः 具 पथा पथिभ्याम् पथिभिः §102 अप्(f.水)只有复数。体格आपः,业格अपः,具格अद्भिः,为、从格अद्भ्यः,属格अपाम्,依格अप्सु。 §103 पुंस्(m.人),强语干पुमंस्,中语干पुम्,最弱语干पुंस्。单数体格 पुमान्,业格पुमांसम्,具格पुंसा,呼格पुमन्。复数体格पुमांसः,业格पुंसः,具格पुंभिः,为、从格पुंभ्यः,属格पुंसाम्,依格पुंसु。 §104 अनडुह्(m.牛),强语干अनड्वाह्,中语干अनडुत्,最弱语干अनडुह्。单数体格अनड्वान्,业格अनड्वाहम्,具格अनडुहा,呼格अनड्वन्。复数体格 अनड्वाहः,业格अनडुहः,具格अनडुद्भिः,属格अनडुहाम्,依格अनडुत्सु。 §105 दिव्(f.天),单数体格द्यौः,业格दिवम्,具格दिवा,为格दिवे从、属格दिवः依格दिवि。双数体、业格दिवौ,具、为、从格द्युभ्याम्,属、依格दिवोः。复数体、业格दिवः,具格द्युभिः,为、从格द्युभ्यः,属格दिवाम्、依格द्युषु。 §106 पाद(m.脚)除强语干外,所有的格都可以用पद्来构成。 §107 दधि(n.酸奶),弱语干दधन्。单数具格दध्ना,为格दध्ने,从、属格दधनि或दधि,依格दधि或दधे;双数属、依格दध्नोः。复数属格दध्नाम्。其余如§69。   《Stenzler》§§108-128 (名词性词的变格3:比较级、代词、数词) 5.比较级和最高级 比较级和最高级由两种方式构成。 §108 (a)所有形容词的比较级加तर(f. तरा),最高级加तम(f. तमा);都加在阳性语干上。双语干加在弱语干上,三语干加在中语干上: पुण्य(洁净) पुण्यतर पुण्यतम धीमत्(聪明) धीमत्तर धीमत्तम विद्वस्(知道,§98) विद्वत्तत विद्वत्तम बलिन्(有力,§96) बलितर बलितम §109 (b)一些形容词比较级加ईयस्(§97),f. ङयसी,最高级加इष्ठ,f. इष्ठा。加在形容词特有的词根后,而词根的简单元音多变为二合元音(§16)。带后缀उ和र的原级常见相应的用法: लघु(轻) लघीयस् लघिष्ठ मृदु(柔软) म्रदीयस् म्सदिष्ठ पृथु(宽) प्रथीयस् प्रथिष्ठ गुरु(重) गरीयस् गरिष्ठ दूर्(远) दवीयस् दविष्ठ 偶尔加यस्: प्रिय(可爱) प्रेयस् प्रेष्ठ भूरि(多) भूयस् भूयिष्ठ 原级甚至缺省:श्रेयस्,श्रेष्ठ(较好,最好);कनीयस्,कनिष्ठ(较年轻,最年轻);ज्यायस्,ज्येष्ठ(较老,最老)。 §110 后缀तर和तम有时候加在以ईयस्和इष्ठ收尾的比较级和最高级上,例如गरीयस्तर,श्रेष्ठतर,श्रेष्ठतम。 6. 代词 §111 人称代词。 语干:第一人称单数मद्,复数 अद्;第二人称单数语干त्वद्,复数युष्मद्。这些语干形式出现于复合词的前肢 (§305)。   单数 双数 复数 第一人称 体 अहम् आवाम् वयम 业 माम् / मा नौ अस्मान् नः / नः 具 मया आवाभ्याम् अस्माभिः 为 मह्यम् / मे नौ अस्मभ्यम् / नः 从 मत् अस्मत् 属 मम / मे आवयोः नौ अस्माकम् / नः 依 मयि अस्मासु 第二人称 体 त्वम् युवाम् यूयम् 业 तवाम् / त्वा वाम् युष्मान् / वः 具 त्वया युवाभ्याम् युष्माभिः 为 दुभ्यम् / ते वाम् युष्मभ्यम् / वः 从 त्वत् युष्मत् 属 तव / ते युवयोः वाम् युष्माकम् / वः 依 त्वयि युष्मासु मा、त्वा、मे、ते、नौ、वाम्、नः、वः不出现在句首(enkl.)。从格也可以是 मत्तः、त्वत्तः等。 §112 性代词。 出现在§§114,115,119,120中的中性单数体格形式可视为语干。但真正的变格语干是त,य,क等等。 §113 性代词的特殊语尾。 中性单数体、业格द्,阳性、中性为格स्यै,从格स्मात्,依格स्याम्。阴性为格स्यै,从、属格स्याः,依格स्याम्(在这三个语尾前,语干的अ保持短音)。阳性复数体格इ,阳性、中性、阴性的属格都是साम्。[footnoteRef:12][①] [12: [①] 以त्र收尾的副词也可以作为依格使用,时而也用作定语:तत्र स्थाने(在此地)。] §114 冠词和指示代词,语干 तद्。   单数 双数 复数 m. n. f. m. n. f. m. n. f. 体 सः तत् सा तौ ते ते तानि ताः 业 तम् ताम् तान् 具 तेन तया ताभ्याम् तैः ताभिः 为 तसमै तस्यै तेभ्यः ताभ्यः 从 तसमात् तस्याः 属 तस्य तयोः तेषाम् तासाम् 依 तस्मिन् तस्याम् तेषु तासु 语干 एतद्( 这个)变格同§114。阳性单数体格एषः,阴性एषा,中性एतत्。सः、एषः的形式只出现在停顿状态以及元音前。在元音前按§35-1a, b处理。在句内在辅音前作स,एष 。 语干 एनद्( 他)也如 तद्变格,不过只有三数的业格、单数具格和双数属、依格常见。 §115 关系代词 यद्, 变格语干य。疑问代词किम्,变格语干क。   m. n. f. m. n. f. 单数体格 यः यत् या कः किम् का 单数业格 यम् याम् हम् काम् 其余同तद्(§114)。 §116 照 यद्(§115)变格的有कतर(二者中哪一个)、कतम(哪一个),इतर(另一个),以及अन्य(另一个)。例如,单数体格m.अन्यः,f.अन्या,n.अन्यत्。 §117 照 यद्(§115)变化,只是中性单数体、业格用म्代替त्收尾的有एक(一个)、एकतर(二者之一)、उभय(两者,f.उभयी)、विश्च和सर्व(所有、每一个)。 §118 照§117,但是中性、阴性的单数从、依格和阳性复数体格也按名词变格的有अधर(下面的)、अन्तर(里面的)、अपर(另一个)、अवर(后面的,西面的)、उत्तर(上面的、北面的)、दक्षिण(右边的、南面的)、पर(较晚的、另一个)、पूर्व(较早的、东面的)和स्व(自己的)。 §119 语干इदम्(这个):   单数 双数 复数 m. n. f. m. n. f. m. n. f. 体 अयम् इदम् इदम् इमौ इमे इमे इमानि इमाः 业 इमम् इमाम् इमान् 具 अनेन अनया आभ्याम् एभिः आभिः 为 असमै अस्यै एभ्यः आभ्यः 从 अस्मात् अस्याः 属 अस्य अनयोः एषाम् आसाम् 依 अस्मिन् अस्याम् एषु आसु §120 语干अदम्(那个):   单数 双数 复数 m. n. f. mfn. m. n. f. 体 असौ अदः असौ अमू अमी अमूनि अमूः 业 अमुम् अमूम् अमून् 具 अमुना अमुया अमूभ्याम् अमीभिः अमूभिः 为 अमुष्मै अमुष्यै अमीभ्यः अमूभ्यः 从 अमुष्मात् अमुष्याः 属 समुष्य अमुयोः अमीषाम् अमूषाम् 依 अमुष्मिन् अमुष्याम् अमीषु अमूषु §121 通过加上चन्、चिद्或अपि,疑问代词便带有不定词的意义。 कः(谁) → कश्चन / कश्चित् / को ऽपि (有谁,不论谁) क्व(哪里) → क्वचन / क्वचित् / अवापि (无论哪里) 7. 数词 §122 基数词: 1 एक 2 द्वि 3 त्रि 4 चतुर् 5 पञ्चन् 6 षष् 7 सप्तन् 8 अष्टन् 9 नवन् 10 दशन् 11 एकादशन् 12 द्वादशन् 13 त्रयोदशन् 14 चतुर्दशन् 15 पञ्चदशन् 16 षोडशन् 17 सप्तदशन् 18 अष्टादशन् 19 नवदशन् / ऊनविंशति 20 विंशति 30 त्रिंशत् 40 चत्वारिंशत् 50 पञ्चाशत् 60 षष्टि 70 सप्तति 80 अशीति 90 नवति 100 शत 200 द्वे शते / द्विशत 300 त्रीणि शतानि / त्रिशत 1000 सहस्र 10000 अयुत 100000 लक्ष     §123 1、6与20等结合是एक、षड्(षट्),4、5、7、9与14等同,2、3、8 与 20、30结合为द्वा、त्रयस्、अष्टा,与80结合是द्वि、त्रि、अष्ट,与40-70和90结合,两种形式都用。22 द्वाविंशति,33 त्रयस्त्रिंशत्,28 अषटाविंशति,82 द्व्यशिति。100 以上,个位数和十位数一般用अधिक(较多、多出)连结。105 पञ्चाधिकं शतम्。 §124 एक 1 按 117 变格。द्वि 2 用语干द्व(§§62,63)来变格双数:阳性体、业、呼格द्वौ,中、阴性द्वे。त्रि 3和चतुर् 4 如下:   m. n. f. m. n. f. 体、呼 यत्रयः त्रीणि तिस्नः चत्वारः चत्वारि चतस्रः 业 त्रीन् चतुरः 具 त्रिभिः तिसृभिः चतुर्भिः चतसृभिः 为、从 त्रिभ्यः तिसृभ्यः चतुर्भ्यः चतसृभ्यः 属 त्रयाणाम् तिसृणाम् चतुर्णाम् चतसृणाम् 依 त्रिषु तिसृषु चतुर्षु चतसृषु §125 पञ्चन् 5 变格如下:所有性的体、业、呼格पञ्च,具格प्ञचभिः,为、从格प्ञचभ्यः,属格पञ्चनाम्,依格पञ्चसु。सप्तन् 7、अष्टन् 8、नवन् 9、दशन् 10以及以它们收尾的数词同样变格。अष्टन्也可如下变格:体、业、呼格 अष्टौ,具格अष्टाभिः,为、从格अष्टाभ्यः,依格अष्टासु。षष् 6,体、业、呼格षट्,具格षड्भिः,为、从格षड्भ्यः,属格षणाम्, 依格ष 。 §126 20-99 的数字作为阴性单数,100、1000、10000和100000作为中性单数,被数之物或以复数同格作为同位语,或以复数属格位于数词之旁,或与数词组合成一个复合词。षष्ट्यां वर्षेषु(60年中),चत्वाति सहस्राणि वर्षाणाम्(4000年),वर्षशतम्(100年)。 §127 序数词: 1st प्रथम f.प्रथमा 2nd द्वितीय 3rd तृतीय 4th चतुर्थ f.चतुर्थी / चतुरीय f.चतुर्या 5th पञ्चम् f.पञ्चमी 6th षष्ठ 7th सप्तम 8th अष्टम 9th नवम 10th दशम 11th एकादश 12th द्वादश 20th विंशतितम 30th त्रिंशत्तम 40th चत्वारिंशत्तम / चत्वारिंश 50th पञ्चशत्तम / पञ्चाश 60th षष्टितम 61st एकषष्टितम / एकषष्ट 70th सप्ततितम 72nd द्विसप्ततितम / द्विसप्तत 80th अशीतितम 83th त्र्यशीतितम / त्र्यशीत 90th नवतिनम 94th चतुर्नवतितम 100th शततम f.शततमी 200th द्विशततम / द्विशत 1000th सहस्रतम     §128 数字副词:सकृत्一次,द्विः二次,त्रिः三次,चतुः四次,पञ्चकृत्वः五次,षट्कृत्वः六次,等等。 《Stenzler》§§129-149 (动词变位1:现在时第1、4、6类,2、3、5、7、8、9类通论) 二、动词变位 §129 梵文的语态分主动语态(Parasmaipadam),中间语态(Ātmanepadam)和被动语态,被动语态使用中间语态的语尾(§239)。 §130 时态:现在时、未完成时、完成时、不定过去时、将来时、假定时。[footnoteRef:13][1]语气:陈述语气,祈愿语气,命令语气。现在时有三种语气,其余时态只有陈述语气;但祈求式是不定过去时虚拟语气的一种。[footnoteRef:14][2] [13: [1] ] [14: [2] ] 虚词स्म使现在时态的词具有过去时的意义,通常表示习惯性的行为,即“习惯做……”。 命令语气第一人称形式上是已失落的虚拟式的残余。 §131 祈愿语气表示一种希望、要求、考虑、推测、可能性或者一种条件。它常出现在一般的语句中,表示所言仅仅是一种可能性,就像德语的dürfte。 §132 人称语尾分为原始的(现在时陈述语气、简单将来时)和派生的(未完成时,不定过去时、假定时、祈愿语气)。命令语气和完成时多半有自己的语尾。   P. Ā. Sg. Du. Pl. Sg. Du. Pl. 原始 1st मि वस् मस् ए वहे महे 2nd सि थस् थ से एथे (आथे) ध्वे 3rd ति तस् न्ति (अन्ति) ते एते (आते) न्ते (अते) 派生 1st म् (अम्) व म इ वहि महि 2nd स् तम् त थास् एथाम् (आथाम्) ध्वम् 3rd त् ताम् न् (अन्) त् एताम् (आताम्) न्त (अत) 命令语气 1st आनि आव आम ऐ आवहै आमहै 2nd - (धि) तम् त स्व एथाम् (आथाम्) ध्वम् 3rd तु ताम् न्तु (अन्तु) ताम् एताम् (आताम्) न्ताम् (अन्ताम्) 括号中的语尾属于非插入元音变位体系。 §133 祈愿语气主动语态单数第一人称的语尾是अम् (म्),中间语态अ,中间语态双数第二人称आथाम् ,中间语态双数第三人称आताम् ,主动语态复数第三人称उर् ,中间语态रन् 。   P. Ā. Sg. Du. Pl. Sg. Du. Pl. 1st अम् व म अ वहि महि 2nd स् तम् त थास् आथाम् ध्वम् 3rd त् ताम् उर् त् आताम् रन् §134 前加元音(Augment)是指加在动词语干之前的अ。以元音为初音的词根不是加अ,而是将元音变为三合元音:अस्(是),未完成时单数第一人称आसम्(§153)。√इ-2(走),未完成时单数第一人称आयम् (§§40,152)。उक्ष्(弄湿),未完成时单数第三人称औक्षत्。未完成时、不定过去时和假定时使用前加元音。 §135 不定过去时无前加元音的形式和否定词मा(不)组合,用于虚拟语气(古代的否定命令式)。मा गाः(不要走!)。在史诗中,未完成时前加元音失落的现象并不少见。 1. 重复规则 §136 a) 辅音重复的一般规则。重复如下: ① 送气音用相应的不送气音重复。छिद्( 割),完成时语干 चिद् (§37)。धा(放),现在时语干दधा。√भी-3(害怕),现在时语干बिभी。 ② 喉音用相应的腭音重复。√कृ-8(做),完成时语干चकृ。√गम्(去),完成时语干जगम् 。而且执行上一条的规则:√खन्(掘),完成时语干चकन् 。应特别记住的是:ह्用 ज् 重复。√हु-3(献祭),现在时语干जुहु 。 ③ 多辅音用第一个辅音或它的替身来重复。√त्वर्(快走),完成时语干तत्वर् 。√क्रम्(跨步),完成时语干चक्रम्。√ह्री-3(害羞),现在时语干जिह्री。 ④ 第3项的例外:如果起首辅音是一个咝音而第二个辅音是清音,则用第二个辅音或它的替身来重复。√स्पृश्(触),完成时语干पस्पृश्。√स्था-1(站),现在时语干तिष्ठ(§143h)。√स्कन्द्( 跳),完成时语干चस्कन्द् 。但是√समृ(回忆),完成时语干सस्मर्。 b) 关于重复元音将在下面的章节中讲述。 2. 现在时语干(特殊时态) 现在时(陈述语气、祈愿语气、命令语气)和未完成时 §137 现在时根据现在时语干或特殊语干的构成分成九类,两大组,即带插入元音者和不带插入元音者的变位。1、4、6 类属于带插入元音者,而2、3、5、7、8、9 类属于不带插入元音者。类的区别只限于现在时,和其余的(一般)时态无关。[footnoteRef:15][3] [15: [3] ] 现在时类别的划分依据的是印度古典语法。 2.1.带插入元音的变位 §138 所有带插入元音的类别的共同之处是: ① 语干以插入元音अ收尾。अ在以म्和व्起首的语尾前拉长,在中间语态尾ए前被淘汰。 ② 主动语态命令语气单数第二人称与语干相同。 ③ 祈愿语气的标志是ई(在元音前ईय्§41),它和语干的अ融合成ए(एय्)。祈愿语气用§133中列出的语尾,祈愿主动语态单数第一人称是आम्。 带插入元音的所有类别的语尾变形相同,区别只在于现在时语干的构成。 现在时语干的构成 §139 第一类。अ加在二合元音化的词根之后。√रुह्(成长)现在时语干रोह,√मिह्(小便)मेह,√जि(胜利)जय(§40),√नी(引导)नय,√भू(成为)भव(§40),√हृ(拿)हर,√तॄ(跨越)तर,√वृध्(成长)वर्ध,√पर्(落下)पत,√गै(唱歌)गाय(§40)。但是√क्रीड्(游戏)क्रीड,√निन्द्(谴责)निन्द(§15)。 §140 第六类。अ加在未经变化的词根之后。√तुद्(打)现在时语干तुद,√दिश्(指)दिश。词根的尾音ऋ在अ前变为रिय्,尾音ॠ变为इर्。√मृ(死),现在时语干म्रिय,√कॄ(撒)किर्。[footnoteRef:16][4] [16: [4] ] 第六类动词的重音原本在后缀अ上,而第一类动词的重音在词根音节上。 §141 第四类。य加在未经变化的词根之后。√नह्(捆)现在时语干नह्य,दिव्(游戏)दीव्य(§42),√जॄ(老)जीर्य(参见§242d)。 §142 带插入元音语干的变位。√भू-1(成为),语干भव。现在时:   P. Ā. Sg. Du. Pl. Sg. Du. Pl. 陈述语气 1st भवामि भवामः भवामः भवे भवावहे भवामहे 2nd भवसि भवथः भवथ भवसे भवेथे भवध्वे 3rd भवति भवतः भवन्ति भवते भवेते भवन्ते 祈愿语气 1st भवेयम् भवेव भवेम भवेय भवेवहि भवेमहि 2nd भवेः भवेतम् भवेत भवेथाः भवेयाथाम् भवेध्वम् 3rd भवेत् भवेताम् भवेयुः भवेत भवेयाताम् भवेरन् 命令语气 1st भवानि भवेव भवाम भवै भवावहै भवामहै 2nd भवेः भवेतम् भवत भवस्व भवेथाम् भवध्वम् 3rd भवेत् भवताम् भवन्तु भवताम् भवेताम् भवन्ताम् 未完成时 1st अभवम् अभवाव अभवाम अभवे अभवावहि अभवामहि 2nd अभवः अभवतम् अभवत अभवथाः अभवेथाम् अभवध्वम् 3rd अभवत् अभवताम् अभवन् अभवत अभवेताम् अभवन्त §143 现在时语干的不规则构成: a) √गम्-1走 →गच्छ   √यम्-1控制 →यच्छ   √ऋ-1走 →ऋच्छ   √इष्-6希望 →इच्छ b) √क्रम्-1跨步 →क्राम,Ā. क्रम   √चम्-1(+आ)啜 →चाम   √गुह्-1掩盖 →गूह       c) √तम्-4僵硬 →ताम्य   √भ्रम्-4游荡 →भ्राम्य   √शम्-4安静 →शाम्य   √श्रम्-4疲倦 →श्राम्य   √मद्-4喜欢 →माद्य       d) √जन्-4(唯Ā.)生 →जाय       e) √प्रच्छ-6问 →पृच्छ   √व्यध्-4刺破 →विध्य   √शो-4 [footnoteRef:17][5]磨 [17: ] →श्य   √सो-4决意 →स्य f) √कृत्-6割、切 →कृन्त   √मुच्-6放开 →मुञ्च   √लिप्-6涂、抹 →लिम्प   √लुप्-6抢劫 →लुम्प   √विद्-6找到 →विन्द   √सिच्-6浇 →सिञ्च g) √दंश्-1咬 →दश   √भ्रंश्-4落 →भ्रश्य   √रञ्च-4脸红 →रज्य       h) √घ्रा-1嗅 →जिघ्र   √पा-1喝 →पिब   √सथा-1站 →तिष्ठ   √सद्-1坐 →सीद् [5] 习惯上用शो和सो来代替शा和सा。 §144 √दृश्-4( 看)的现在时语干पश्,参见§190。 2.2. 不带插入元音的变位 §145 一般规则: ① 所有类别都有语干分级,强语干用于现在时和未完成时主动语态陈述语气单数,主动语态命令语气第三人称单数,主动语态和中间语态命令语气全部第一人称,共十三个形式。其余用弱语干。 ② 使用§132括号中的语尾。आथे,आते,आथाम्,आताम्分别为第二、三人称双数中间语态。अते,अताम्,अत分别是第三人称复数中间语态。 ③ 当语干尾音是辅音时,主动语态命令语气单数第二人称用语尾 धि。语干尾音是元音,则用हि。例外:§169涉及的词根√हु以及§§174-a,184所涉及者。 ④ 祈愿语气标志加在弱语干上,主动语态加या(尾音आ在复数第三人称的उर्前脱落),中间语态加ई(在元音前是ईय्)。主动语态单数第一人称语尾是म्,其他的用§133列出的语尾。祈愿语气语尾一览表:   P. Ā. Sg. Du. Pl. Sg. Du. Pl. 1st याम् याव याम ईय ईवहि ईमहि 2nd याः यातम् यात ईथाः ईयाथाम् ईध्वम् 3rd यात् याताम् युः ईत ईयाताम् ईरन् §146 语干辅音尾音的音变规则: ① 主动语态未完成时单数第二、三人称的语尾स्和त्照§17脱落,尾音照§18处理。主动语态未完成时第二、三人称अबिभः,即अबिभर्(§18IV),代表abibhar-s和abibhar-t(§169)。अद्वेट्(§18III)代表 adveṣ-s和 adveṣ-t(§150)。 ② 遇到以辅音为初音的语尾,§§43,44,46-51生效,在以स्起首的语尾前§52生效。 ③ 现在时语干的尾音齿音和स्在语尾脱落之后(§146-1),在主动语态未完成时单数第三人称变为त्,在主动语态未完成时单数第二人称变为त्或 Visarga。√शास्-2(命令),构成主动语态未完成时单数第三人称अशात्,第二人称与第三人称相同或是अशाः。√रुध्-7(阻止),主动语态未完成时单数第二人称अरुणत्或अरुणः。 《Stenzler》§§147-186 (动词变位2:现在时第2、3、5、7、8、9类) 第二类 §147 现在时语干和词根相同。弱语干用简单元音,强语干用二合元音。√द्विष्(恨),弱语干द्विष्,强语干द्वेष्。√इ(走),强语干ए。√विद(知道),强语干वेद्。 §148 变位规则。a) 被归为第二类的重复词根√चकास्(发光)、√जक्ष्(吃)、√जागृ(醒)、√दरिद्रा(穷),还有√शास्(§159)的主动语态第三人称复数陈述语气、命令语气、未完成时的语尾分别是अति,अतु,उर्(§167)。陈述语气第三人称复数जाग्रति,未完成时अजागरुः。 b) √विद्( 知道)的主动语态未完成时复数第三人称的语尾永远是उर्,द्विष्(恨)和以आ收尾的词根的语尾可以是उर्,在उर्前आ脱落。अविदुः(他们知道了)。अयान्或अयुः(他们走了)来自या。 §149 音变规则:弱语干中的词根尾音उ、ऊ在元音语尾前变为उव्,ऋ变为र्。参见§§146.18.43-53。 §150 √द्विष्(恨),强语干द्वेष्,弱语干द्विष्:   P. Ā. Sg. Du. Pl. Sg. Du. Pl. 陈述语气 1st द्वेष्मि द्विष्वः द्विष्मः द्विषे द्विष्वहे द्विष्महे 2nd द्वेक्षि द्विष्ठः द्विष्ठ द्विक्षे द्विषाथे द्विड्ढ्वे 3rd द्वेष्टि द्विष्टः द्विषन्ति द्विष्टे द्विषाते दविषते 祈愿语气 1st द्विष्याम् द्विष्याव द्विष्याम द्विषीय द्विषीवहि द्विषीमहि 2nd द्विष्याः द्विष्यातम् द्विष्यात द्विषीथाः द्विषीयाथाम् द्विषीध्वम् 3rd द्विष्यात् द्विष्याताम् द्विष्युः द्विषीत द्विषीयाताम् द्विषीरम् 命令语气 1st द्वेषाणि द्वेषाव द्वेषाम द्वेषै द्वेषावहै द्वेषामहै 2nd द्विड्ढि द्विष्टम् द्विष्ट द्विक्ष्व द्विषाथाम् द्विड्ढ्वम् 3rd द्वेष्टु द्विष्टाम् द्विषन्तु द्विष्टाम् द्विषाताम् द्विषताम् 未完成时 1st अद्वेषम् अद्विष्व अद्विष्म अद्विषि अद्विष्वहि अद्विष्महि 2nd अद्वेट् अद्विष्टम् अद्विष्ट अद्विष्ठाः अद्विषाथाम् अद्विड्ढ्वम् 3rd अद्वेट् अद्विष्टाम् अद्विषन् अद्विष्ट अद्विषाताम् अद्विषत §151 √दुह्(挤牛奶),主动语态दोह्मि、धोक्षि[footnoteRef:18][1](§18, 52)、दोग्धि[footnoteRef:19][2](§51-b),दुह्मः、दुग्ध、दुहन्ति,中间语态दुहे、धुक्षे、दुग्धे。√लिह्(舔),主动语态लेह्मि、लेक्षि、लेढि(§51-a),लिह्मः、लीढ、लिहन्ति。中间语态लिहे、लिक्षे、लीढे,लिह्महे、लिढ्वे、लिहते。√आस्(坐)中间语态,单数आसे、आस्से(§52-b)、आस्ते,复数第二人称आध्वे(§44),第三人称आसते,未完成时第一人称आसि。 [18: [1] √duh-2+si → doh+si (§§145-1, 147) → dok+si (§52-a) → dhoh+si (§18-III) → dhokṣi (§46) ——Forfor注] [19: [2] √duh-2+dhi → doh+dhi (§§145-1, 147) → dogh+dhi (§51-b)→ dok+dhi (§18) → dogdhi (§26) ——Forfor注] §152 √इ(走路)主动语态,强语干ए,在以元音起首的语尾前弱语干य्,但中间语态加前缀अधि(学习)则为इय्。 陈述语气 एमि एषि एति इवः इथः इतः इमः इथ यन्ति 命令语气 अयानि[footnoteRef:20][3] [20: [3] √e-2+āni → ay+āni (§40) → ayāni (§21) ——Forfor注] इहि एतु अयाव इतम् इताम् अयाम इत यन्तु 未完成时 आयम्[footnoteRef:21][4] [21: [4] √e +am → ai+am (134) → āyam (40)。初音元音词根不使用前加元音a,而是将该元音vṛddhi。——Forfor注] ऐः ऐत् ऐव ऐतम् ऐताम् ऐम ऐत आयन् 祈愿语气 इयाम् 加अधि,单数第一人称अधीये、第三人称अधीते,复数第三人称अधीयते。 第二类的不规则变化 §153 √अस्(是),如果不是助动词(§235),则只有主动语态,在前面不加अ的形式中,弱语干为स्。不规则的是陈述语气、命令语气单数第二人称和未完成时单数第二、三人称。   陈述语气 祈愿语气 1st अस्मि स्वः समः स्याम् स्याव स्याम 2nd असि स्थः सथ स्याः स्यातम् स्यात 3rd अस्ति स्तः सन्ति स्यात् स्याताम् स्युः   命令语气 未完成时 1st असानि असाव असाम आसम् आस्व आस्म 2nd एधि स्तम् स्त आसीः आस्तम् आस्त 3rd अस्तु स्ताम् सन्तु आसीत् आस्ताम् आसन् §154 词根√अन्(呼吸)、√जक्ष्(吃)、√रुद्(哭)、√श्वस्(呼吸)、√स्वप्(睡)在初音辅音语尾前加इ,但遇य除外。在主动语态未完成时单数第二、三人称语尾前插入ई或अ。√रुद् → रोदिमि、रोदिषि、रोदिति,रुदिमः、रुदिथ、रुदन्ति。祈愿语气रुद्याम्,命令语气रोदानि、रुदिहि、रोदितु,未完成时अरोदम्、अरोदः / अरोदीः、अरोदत् / अरोदीत्。此外,还可照§148-a构成主动语态陈述语气、命令语气和未完成时的复数第三人称。 §155 √ब्रू(说)的强语干在初音辅音语尾前插入ई。陈述语气现在时ब्रवीमि、ब्रवीषि、ब्रवीति,ब्रूमः、ब्रूथ、ब्रुवन्ति。命令语气ब्रवाणि、ब्रूहि、ब्रवीतु。未完成时अब्रवम्、अब्रवीः、अब्रवीत्。中间语态ब्रुवे(§41)、ब्रूषे、ब्रूते,复数第三人称ब्रुवते。 §156 以उ收尾的词根,其强语干在初音辅音语尾前将उ变为三合元音。√स्तु(赞美),主动语态现在时陈述语气स्तौमि、सतौषि、सतौति,命令语气स्तवानि、स्तुहि、सतौतु,未完成时अस्तवम्、अस्तौः、अस्तौत्,复数第三人称अस्तुवन्。有时候√स्तु和√रु(嚎叫)也有像√ब्रू(§155)一样变位。主动语态现在时陈述语气单数第三人称स्तवीति。 §157 √शी(躺)中间语态,永远用二合元音,遇现在时陈述语气、命令语气以及未完成时复数第三人称时,在语尾前插入र。陈述语气शये、शेषे、शेते,शेमहे、शेध्वे、शेरत。祈愿语气शयीय。命令语气शयै、शेष्य、शेताम्,复数第三人称शेरताम्。未完成时अशयि अशेथाः अशेत,复数第三人称अशेरत。 §158 √हन्(杀)的弱语干在म्、व्、य्前是हन्,在以其他辅音为初音的语尾前是ह,在元音起首的语尾前是घ्न。主动语态命令语气单数第二人称जहि。现在时陈述语气हन्मि、हंसि(§55-b)、हन्ति,हन्वः、हथः、हतः,हन्मः、हथ、घ्नन्ति。祈愿语气हन्याम्。命令语气हनानि、जहि、हन्तु,हनाम、हत、घ्नन्तु。未完成时अहनम्、अहन्、अहन्,अहन्म、अहत、अघ्नन्。 §159 √शास्(命令)主动语态,弱变化除命令语气单数第二人称之外,在以辅音为初音的语尾前变成शिष्,第三人称复数仍按§148-a变位。现在时陈述语气शास्मि、शास्सि(§52-b)、शास्ति,शिष्मः、शिष्ठ、शासति。祈愿语气शिष्याम्。命令语气शासानि、शाधि(§44, 35, 1c)、शास्तु,शासाम、शिष्ट、शासतु。未完成时अशासम्、अशाः / अशात्、अशात्(§146, 3),अशिष्म、अशिष्ट अशासुः。 §160 √अद्(吃)主动语态,未完成时单数第二、三人称आदः 、आदत्。 §161 √चक्ष्(说)中间语态,其中的क्ष्在齿音和स्前按ष्处理。单数第二人称चक्षे(§52-a)[footnoteRef:22][5],第三人称चष्टे(§47)。 [22: [5] √cakṣ+se → caṣ+se (§161) → cak+se (52-a) → cakṣe (52-a, 46) ——Forfor注] §162 √मृज्(清除)主动语态,强语干用三合元音。单数第一人称मार्ज्मि,第三人称मार्ष्टि(§49)。 §163 √वश्(愿意)主动语态弱语干为उश्,陈述语气复数第三人称उशन्ति。 §164 √सू中间语态(生)没有强语干。命令语气单数第一人称सुवै。 第三类 §165 词根重复,弱语干用简单元音,强语干用二合元音。 §166 重复:a) 辅音按照§136重复。 b) 重复元音是短的词根元音。ऋ用इ来重复。√हु(献祭),弱语干जु ,强语干जुहो。√भी(害怕),弱语干बिभी,强语干बिभे。√भृ(背负),弱语干बिभृ,强语干बिभर्。 §167 变位规则。现在时陈述语气主动语态复数第三人称语尾अति,命令语气अतु,未完成时उर्。在उर्前,尾音元音变为二合元音。 §168 音变规则。在初音元音语尾前,弱语干的尾音ई、उ和ऋ在单辅音后变为各自的半元音,ई在双辅音后变为इय्(§41)。हु的主动语态陈述语气复数第三人称जुह्वति。बिभ्रति来自भृ。但是√ह्री(害羞)为जिह्रियति。 §169 √हु(献祭),强语干जुहो,弱语干ज:   P. Ā. Sg. Du. Pl. Sg. Du. Pl. 陈述语气 1st जुहोमि जुहुवः जुहुमः जुह्वे जुहुवहे जुहुमहे 2nd जुहोषि जुहुथः जुहुथ जुहुषे जुह्वाथे जुहुध्वे 3rd जुहोति जुहुतः जुह्वति जुहुते जुह्वाते जुह्वते 祈愿语气 1st जुहुयाम् जुहुयाव जुहुयाम जुह्वीय जुह्वीवहि जुह्वीमहि 命令语气 1st जुहवानि जुहवाव जुहवाम जुहवै जुहवावहै जुहवामहै 2nd जुहुधि जुहुतम् जुहुत जुहुष्व जुह्वाथाम् जुहुध्वम् 3rd जुहोतु जुहुताम् जुह्वतु जुहुताम् जुह्वाताम् जुह्वताम् 未完成时 1st अजुहवम् अजुहुव अजुहुम अजुह्वि अजुहुवहि अजुहुमहि 2nd अजुहोः अजुहुतम् अजुहुत अजुहुथाः अजुह्वाथाम् अजुहुध्वम् 3rd अजहोत् अजुहुताम् अजुहवुः अजुहुत अजुह्वाताम् अजुह्वत √भृ(背负),主动语态陈述语气बिभर्मि、बिभर्षि、 बिभर्ति,बिभृमः、बिभृथ、बिभ्रति。未完成时अबिभरम्、अबिभः、अबिभः,अबिभृम अबिभृत अबिभरुः。参见§§53, 146, 168。 第三类的不规则变化 §170 √दा(给)和√धा(放),弱语干是दद्和दध्。根据§18-III注,दध्在स्、त्和थ्前变为धत्(与§48相违),在ध्前变为धद्。主动语态命令语气单数第二人称देहि、धेहि。√धा主动语态现在时陈述语气:दधामि、 दधासि、दधाति,दध्मः、दत्थ、दधति。中间语态दधे、धत्से、धत्ते,दध्महे、धद्ध्वे、दधते。 §171 √मा中间语态(量)在重复中用इ。在初音辅音语尾前,弱语干 मिमी,在元音前是मिम्。现在时陈述语气मिमे、मिमीषे、मिमीते,复数第三人称मिमते。未完成时अमिमि,第三人称अमिमीत,复数第三人称अमिमत。 §172 √हा(遗弃、离开)主动语态,在初音辅音语尾前弱语干जहि或जही,在初音元音语尾前以及祈愿语气中为जह्。现在时陈述语气जहामि、जहासि、जहाति,जहिमः / जहीमः、जहिथ / जहीथ、जहति。祈愿语气जह्याम्,命令语气जहानि、जहिहि、जहीहि / जहाहि / जहातु,जहाम、जहीत、जहतु。未完成时अजहाम्,复数第三人称अजहुः。 第五类 §173 弱语干在词根后加नु(णु,据§45),强语干加नो(णो)。√सु(挤出来),弱语干सुनु,强语干सुनो。√आप्(得到),弱语干आप्नु,强语干आप्नो。参见§40。 §174 变位规则:a) 尾音元音词根在初音元音语尾前,नु变为न्व्,在व和म前,可以把उ丢掉。主动语态命令语气单数第二人称没有语尾。参见§175。 b) 尾音辅音词根在初音元音语尾前,नु变为नुव्,并且按规则加हि构成主动语态命令语气单数第二人称,例如आप्नुहि,参见§176。 §175 √सु(挤出来),强语干सुनो,弱语干सुनु:   P. Ā. Sg. Du. Pl. Sg. Du. Pl. 陈述语气 1st सुनोमि सुनुवः / सुन्वः सुनुमः / सुन्मः सुन्वे सुनुवहे / सुन्वहे सुनुमहे / सुन्महे 2nd सुनोषि सुनुथः सुनुथ सुनुषे सुन्वाथे सुनुध्वे 3rd सुनोति सुनुतः सुन्वन्ति सुनुते सुन्वाते सुन्वते 祈愿语气 1st सुनुयाम् सुनुयाव सुनुयाम सु्वीय सुन्वीवहि सुन्वीमहि 命令语气 1st सुनवानि सुनवाव सुनवाम सुनवै सुनवावहै सुनवामहै 2nd सुनु सुनुतम् सुनुत सुनुष्व सुन्वाताम् सुनुध्वम् 3rd सुनोतु सुनुताम् सुन्वन्तु सुनुताम् सुन्वाताम् सुन्वताम् 未完成时 1st असुनवम् असुनुव / असुन्व असुनुम असुन्म असुन्वि असुनुवहि / असुन्वहि असुनुमहि / असुन्महि 2nd असुनोः असुनुतम् असुनुत असुनुथाः असुन्वाथाम् असुनुध्वम् 3rd असुनोत् असुनुताम् असुन्वन् असुनुत असुन्वाताम् असुन्वत §176 √आप्(得到),强语干आप्नो,弱语干आप्नु: 陈述语气 1st आप्नोमि आप्नुवः आप्नुमः आप्नुवे आप्नुवहे आप्नुमहे 2nd आप्नोषि आप्नुथः आप्नुथ आप्नुषे आप्नुवाथे आप्नुध्वे 3rd आप्नोति आप्नुतः आप्नुवन्ति आप्नुते आप्नुवाते आप्नुवते §177 不规则变化:√श्रु(听),强语干शृणो,弱语干शृणु,变化如§175。 第七类 §178 弱语干在尾音辅音前插入同类鼻音,在咝音和ह्前插入Anusvāra,而强语干插入न(ण,§45)。√भद्(裂开),弱语干भोन्द्,强语干भिनद्。√दुध्(阻挡),弱语干रुन्ध्,强语干रुणधओ。√युज्(套车),युञ्ज,युनज्。√पिष्(磨碎),पिंष्,पिनष्。需要注意§146 的规则。[footnoteRef:23][6] [23: [6] 如果词根含一个鼻音在尾辅音前,弱语干则与词根相同。√हिंस्(伤害),同时也是弱语干,而强语干是हिनस्,参见§46 注。] §179 √भिद्( 裂开),强语干भिनद्,弱语干भिनद्:   P. Ā. Sg. Du. Pl. Sg. Du. Pl. 陈述语气 1st भिनद्मि भिन्द्वः भिन्द्मः भिन्दे भिन्द्वहे भिन्द्महे 2nd भिनत्सि भिन्त्थः भिन्त्थ भिन्त्से भिन्दाथे भिन्द्ध्वे 3rd भिनत्ति भिन्त्तः भिन्दन्ति भिन्त्ते भिन्दाते भिन्दते 祈愿语气 1st भिन्द्याम भिन्द्याव भिन्द्याम भिन्दीय भिन्दीवहि भिन्दीमहि   1st भिनदानि भिनदाव भिनदाम भिनदै भिनदावहै भिनदामहै 2nd भिन्द्धि भिन्त्तम् भिन्त्त भिन्त्स्व भिन्दाथाम् भिन्द्धम् 3rd भिनत्तु भिन्त्ताम् भिन्दन्तु भिन्त्ताम् भिन्दाताम् भिन्दताम् 未完成时 1st अभिनदम् अभिन्द्व अभिन्द्म अभिन्दि अभिन्द्वहि अभिन्द्महि 2nd अभिनत् / अभिनः अभिन्त्तम् अभिन्त्त अभिन्त्थाः अभिन्दाथाम् अभिन्द्ध्वम् 3rd अभिनत् अभिन्त्ताम् अभिन्दन् अभिनत्त अभिन्दाताम् अभिन्दत §180 √युज्→युनज्मि、युनक्षि、युनक्ति,युञ्ज्मः、युङ्क्थ、युञ्जान्ति。未完成时अयुनजम्、अयुनक्、अयुनक्,अयुञ्ज्व。 √पिष्→बिनष्मि、पिनक्षि、पिनष्टि,पिंष्मः、पिंष्ठ、पिंषन्ति。未完成时अपिनषम्、अपिनट्、अपिनट्,अपिंष्व。 √हिंस्→हिनस्मि、हिनस्सि、हिनस्ति,हिंस्मः、हिंस्थ、हिंसन्ति。命令语气第二人称单数हिन्धि。未完成时अहिनसम् 、अहिनः / अहिनत्,अहिनत्。双数第一人称अहिंस्व。 第八类 §181 词根加 उ构成弱语干,加ओ构成强语干。√तन्(伸展),弱语干तनु,强语干तनो。变化同§175。 §182 不规则的是√कृ(做):弱语干कुरु,强语干करो。在以म्、य्、व्为初音的语尾前弱语干用कुर्:   P. Ā. Sg. Du. Pl. Sg. Du. Pl. 陈述语气 1st करोमि कुर्वः कुर्मः कुर्वे कुर्वहे कुर्महे 2nd करोषि कुरुथः कुरुथ कुर्षे कुर्वाथे कुरुध्वे 3rd करोति कुरुतः कुर्वन्ति कुरुते कुर्वाते कुर्वते 祈愿语气 1st कुर्याम् कुर्याव कुर्याम कुर्वीय कुर्वीवहि कुर्वीमहि 命令语气 1st करवाणि करवाव करवाम करवै करवावहै करवामहै 2nd कुरु कुरुतम् कुरुत कुरुष्व कुर्वाथाम कुरुध्वम् 3rd करोतु कुरुताम् कुर्वन्तु कुरुताम् कुर्वाताम् कुर्वताम् 未完成时 1st अकरवम् अकुर्व अकुर्म अकुर्वि अकुर्वहि अकुर्महि 2nd अकरोः अकुरुतम् अकुरुत अकुरुथाः अकुर्वाथाम् अकुरुध्वम् 3rd अकरोत् अकुरुताम् अकुर्वन् अकुरुत अकुर्वाताम् अकुर्वत 第九类 §183 词根后加नी(णी,§45)构成弱语干,在以初音元音语尾前加न्(ण्)。加ना(णा)构成强语干。√अश्(吃),弱语干अश्नी(अश्न्),强语干अश्ना。√क्री(买),弱语干क्रीणी(क्रीण्),强语干क्रीणा。 §184 以辅音收尾的第九类词根,主动语态命令语气单数第二人称语尾加आन,无类标नी。अशान(你吃吧!)。但是क्रीणीहि(你买吧!)。 §185 √अश्(吃),强语干अश्ना,弱语干अश्नी:   P. Ā. Sg. Du. Pl. Sg. Du. Pl. 陈述语气 1st अश्नामि अश्नीवः अश्नीमः अश्ने अश्नीवहे अश्नीमहे 2nd अश्नासि अश्नीथः अश्नीत अश्नीषे अश्नाथे अश्नीध्वे 3rd अश्नाति अश्नीतः अश्नन्ति अश्नीते अश्नाते अश्नते 祈愿语气 1st अश्नीयाम् अश्नीयाव अश्नीयाम अश्नीय अश्नीवहि अश्नीमहि 命令语气 1st अश्नानि अश्नाव अश्नाम अश्नै अश्नावहै अश्नामहै 2nd अशान अश्नीतम अश्नीत अश्नीष्व अश्नाथाम् अश्नीध्वम् 3rd अश्नातु अश्नीताम् अश्ननतु अश्नीताम् अश्नाताम् अश्नताम् 未完成时 1st आश्नाम् आश्नीव आश्नीम आश्नि आश्नीवहि आश्नीमहि 2nd आश्नाः आश्नीतम् आश्नीत आश्नीथाः आश्नाथाम् आश्निध्वम् 3rd आश्नात् आश्नीताम् आश्नन् आश्नीत आश्नाताम् आश्नत §186 语干构成的特殊规则: a) 以ऊ收尾的词根缩短此元音。लू(剪)→लुनामि。 b) √मह( 抓、拿)→गृह्णामि(参见§189-a) c) 倒数第二位置的鼻音脱落。√बन्ध(捆)→बध्नामि。甚至√ज्ञा(知道)也把鼻音丢掉:जानामि。 《Stenzler》§§187-213 (动词变位3:一般时态基本规则、完成时) 3. 一般时态 (现在时体系以外的时态) §187 联系元音。构成一般时态以及动名词时,以非y辅音开头的语尾或者直接加在词根后,或者附加联系元音i(印度传统语法中叫做iṭ)。不加联系元音的词根叫aniṭ词根,有联系元音的叫做seṭ词根(sa+iṭ)。[footnoteRef:24][1] [24: [1] 1. 区分aniṭ-和seṭ-词根的规则在变形时经常被打破。总体说来,aniṭ-词根是以非ū和ṛ元音收尾的词根,许多以腭音、d、dh、n、唇音以及h收尾的词根。2. √ग्रह्(拿)的联系元音是ई(例外§§196, 247, 248)。] §188 以复合元音收尾的词根在一般时态中照以आ收尾的词根处理。 §189 许多词根在发生某些变化时还有一种特殊的弱等级: a) 初音或中音的य、व、र变为इ、उ、ऋ(即所谓 Saṃprasāraṇa)。例如√यज्(献祭)变为इज्,√व्यध्(射中)变为विध्,√वच्(说)变为उच्,√स्वप्(睡)变为सुप्,√ग्रह्(拿)变为गृह्,√ह्वे(呼喊)变为हू。 b) 倒数第二位置的鼻音丢掉。例如√बन्ध(捆)变为बध्。 §190 许多词根仅见于一般时态或其中一部分。关于दृश्与पश्(看)参见§144。√हन्(杀)在一般时态中有时候用√वध्。√इ(走)用√गा来构成不定过去时。√अस्(是)只构成现在时和完成时,在其余的形式中用 √भू。√प्रच्छ(问)用प्रश्以及पृश्构成一部分形式。 3.1. 完成时 §191 完成时或者由重复方式构成,或者用迂回方式构成。动词只要不属于派生的变位(§250),则一般用重复方式构成。 §192 重复。(a)词根的初音辅音按照§136发生重复,使用短的词根元音。字中的复合元音用简单的短元音来重复(§14)。ऋ、ॠ、ऌ和尾音复合元音(§188)用अ来重复。√दा(给)完成时强语干ददा,√जीव्(生活)→जिजीव्,√सेव्(服侍)→सिषेव्(§46),√कृ(做)完成时弱语干चकृ,√कॄ(撒)→चकर्,√वृध्(生长)→ववृध्;√गै(唱)强语干जगा(§§188, 206)。 §193 (b)以元音为初音的词根: a) 初音अ在单辅音前变为आ,初音आ保持不变。√अद्(吃)→आद्,√अस्(是)→आस्,√आप्(得到)→आप्。 b) 在两个辅音前的初音अ和初音ऋ用आन्来重复。√अर्च्(尊敬)→आनर्च्,√ऋध्(兴盛)→आनृध्。但是√ऋ(走路)则为आर्。 c) 初音इ和उ在单辅音前,在完成时弱语干中变为ई和ऊ。它们在强语干时用इय्,उव्来重复。√इष्(希望)弱语干ईष्,强语干इयेष्(§204)。√उष्(燃烧),ऊष्,उवोष्。√इ(走)也同样:弱语干ई(ईय्,§205-b),强语干इये。 §194 य和व变为相应的元音(Saṃprasāraṇa)之后,用इ和उ来重复。 a) य和व是初音。√यज्(献祭)完成时强语干इयज्,√वच्(说)→उवच्。弱语干照§193c处理:ईच्、ऊच्。但√यम्(控制,带辔头)完成时强语干是ययम्。 b) य和व在字中。√व्यध्(打中)强语干विव्यध्,弱语干विविध्(§201-b)。√स्वप्(睡)强语干सुष्वप्,弱语干सुषुप्。 §195 完成时的人称语尾:   P. Ā. Sg. Du. Pl. Sg. Du. Pl. 1st अ व म ए वहे महे 2nd थ अथुर् अ से आथे ध्वे[footnoteRef:25][2] [25: [2] 如果前面直接是उ或ऋ,中间语态复数第二人称ध्वे变为ढ्वे。在联系元音इ后,以及在符合第227条针对ढ्वम्而论及的条件下,也可以这样变。] 3rd अ अतुर् उर् ए आते रे §196 联系元音。中间语态复数第三人称永远有联系元音इ,大多数 词根在其它以辅音为初音的语尾前有联系元音。 §197 §196的例外: a) 下列八个词根不要联系元音(中间语态复数第三人称除外):√द्रु(跑)、√श्रु(听)、√स्तु(赞美)、√स्रु(流)、√कृ(做)、√भृ(背负)、√वृ(选)、√सृ(走路)。 b) 以ऋ收尾的词根(√ऋ[走路]除外)主动语态单数第二人称不用联系元音。 c) 以元音(ऋ除外)收尾的aniṭ词根(§187)和中间有अ的aniṭ词根主动语态单数第二人称可以有联系元音。 §198 语干等级。主动语态单数用部分再分级的强语干,其余形式用弱语干。 单一完成时语干 §199 以辅音为初音和尾音的词根,是诗节长元音的,在所有形式里不变:√बन्ध(捆)完成时语干只有बबन्ध्;√प्रच्छ(问)只有पप्रच्छ्;√जीव्(生活)只有जिजीव्。按§193-a构成的完成时语干如आद् आस्(来自√अस्)没有等级。 等级完成时语干 §200 中间有अ并以单辅音收尾的词根的强语干:主动语态单数第一人称可以变为三合元音,主动语态单数第三人称必须变为三合元音,单数第二人称保持अ不变。√क्रम्(跨步),单数第一人称चक्राम或चक्रम,第二人称चक्रमिथ,第三人称चक्राम。√वच्(说话),第一人称उवाच或इवच,第二人称उवक्थ或इवजिथ(§197c),第三人称उवाच(§194)。 §201 中间有अ并以单辅音收尾的词根的弱语干: a) 以两个辅音为初音或在重复中有一个替代音的词根(在b中讲授的除外),弱语干不变。√त्वर्(急行),完成时弱语干तत्वर्,中间语态单数第一、三人称तत्वरे。√क्रम्(跨步),弱语干चक्रम्。√हस्(笑),弱语干जहस्。 b)词根√गम्(走),√जन्(出生),√हन्(打),√खन्(掘),√घस्(吃)和受Saṃprasāraṇa(§189-a)支配的词根,丢掉词根元音。√गम्的弱语干जग्म्,√जन्(§54)→जज्ञ्(§208),खन्→जख्न्,घस्→जक्ष्。 需发生Saṃprasāraṇa的词根:√वच्,弱语干ऊच्(उ-उच्,§194),√वद्(说)→ऊद्,√वह्(行驶)→ऊह्,√यज्(献祭)→ईज्,√व्यध्(打中)→विविध्,√स्वप्(睡)→सुषुप्(§46),√ग्रह्(抓)→जगृह्。 c) अ在单辅音之间、重复时无需替代音的词根,构成弱语干时不重复,而अ变为ए。例如:√पत्(落),完成时弱语干पेत्,√मन्(思考),मेन्,यम्(带辔、勒)येम्。[footnoteRef:26][3] [26: [3] 如果主动语态单数第二人称有联系元音(§197c),则用c中的弱语干。] §202 §201-b和c的变化表,√गम्(去),√पच्(煮):   P. Ā Sg. Du. Pl. Sg. Du. Pl. 1st जगम / जगाम जग्मिव जग्मिम जग्मे जग्मिवहे जग्मिमहे 2nd जगन्थ / जगमिथ जग्मथुः जग्म जग्ममिषे जग्माथे जग्मिध्वे 3rd जगाम जग्मतुः जग्मुः जग्मे जग्माते जग्मिरे 1st पपच / पपाच पेजिव पेचिम पेचे पेचिवहे पेचिमहे 2nd पपक्थ / पेचिथ पेजथुः पेच पेचिषे पेचाथे पेचिध्वे 3rd पपाच पेचतुः पेचुः पेचे पेचाते पेचिरे §203 例外:√भज्(分)必须照 §201c 变化,√त्रस्(发抖)、√भ्रम्(游荡)、√राज्(发光)等可以照§201c变化。√भज्中间语态单数第一人称भेजे。 §204 词根倒数第二位音是इ、उ、ऋ者,在强语干变为二合元音。√भिद(破裂)单数第一人称बिभेद,复数第一人称बिभिदिम。√पुष्(喂养),पुपोष पुपुषिम。√दृश्(看)ददर्श、ददृशिम。√इष्(愿意)इयेष、ईषिम(§193c)。√दुद(打):   P. Ā Sg. Du. Pl. Sg. Du. Pl. 1st तुतोद तुतुदिव तुतुदिम तुतुदे तुतुदिवहे तुतुदिमहे 2nd दुतोदिथ तुतुदथुः तुतुद तुतुषे तुतुदाथे तुतुदिध्वे 3rd दुतोद तुतुदतुः तुतुदुः तुतुदे तुतुदाते तुतुदिरे §205 以इ、ई、उ、ऊ、ऋ、ॠ收尾的词根: a) 强语干主动语态单数第一人称变为二合元音或三合元音,第二人称为二合元音,第三人称为三合元音。√नी(引导)→第一人称निनय或निनाय,第二人称निनेथ或निनयिथ,第三人称निनाय。 b) 弱语干:以ऋ收尾、初音为两个以上辅音的词根,以及大部分以ॠ收尾的词根,弱语干时也变为二合元音。其余词根用简单元音。初音元音语尾和联系元音(§196以下)之前,इ、ई变为य्,在两个辅音后变为इय्。而उ、ऊ永远变为उव्。ऋ在简单辅音后变为र्:   P. pl.   P. pl. 1st 3rd 1st 3rd √चि चिच्यिम चिच्युः √श्रु(§197) शुश्रुम शुश्रुवुः √श्रि शिश्रियिम शिश्रियुः √धू दुधुविम दुधुवुः √नी निन्यिम निन्युः √मृ मम्रिम मम्रुः √क्री चिक्रियिम चिक्रियुः √स्मृ सस्मरिम सस्मरुः √हु जुहुविम जुहुवुः √कॄ चकरिम चकरुः §206 以आ和复合元音收尾的词根(§188)主动语态单数第一、三人称语尾是औ。弱语干丢掉आ,在以辅音为初音的语尾前要加联系元音。主动语态单数第二人称可用强语干或弱语干来构成。√दा(给):   P. Ā Sg. Du. Pl. Sg. Du. Pl. 1st ददौ ददिव ददिम ददे ददिवहे ददिमहे 2nd ददाथ ददिथ ददथुः दद ददिषे ददाथे ददिध्वे 3rd ददौ ददतुः ददुः ददे ददाते ददिरे §207 √ह्वे(喊)用हू(§189-a)来构成完成时。主动语态单数第三人称जुहाव,中间语态单数第三人称जुहुवे。 不规则完成时 §208 √जि(战胜),完成时语干जिगि。√हि(投)→जिघि。√हन्(打)→强जघन्,弱√जघ्न्(§201-b)。चि(堆积)→चिचि或चिकि。 §209 √भू( 是)只有语干बभू,在元音前बभूव्:   P. Ā Sg. Du. Pl. Sg. Du. Pl. 1st बभूव बभूविव बभूविम बभूवे बभूविवहे बभूविमहे 2nd बभूविथ बभूवथुः बभूव बभूविषे बभूवाथे बभूविध्वे 3rd बभूव बभूवतुः बभूवुः बभूवे बभूवाते बभूविरे §210 √विद्(知道)按完成时变位,不用重复,并且有现在时的意思。वेद、वेत्थ、वेद,विद्व、विदथुः、विदतुः,विद्म、विद、विदुः。 §211 √अह्主动语态(说),用作现在时和完成时,变化形式不完全。这些形式是:   P. Sg. Du. Pl. 2nd आत्थ आहथुः   3rd आह आहतुः आहुः 迂回完成时 §212 迂回完成时由派生动词(第十类、致使动词、意愿动词、名动词,§§251,258,266)、以非अ、आ诗节长元音为初音的动词,以及由आस्(坐)来构成,√विद(知道)、√भृ(担负)等可以有其它完成时形式,也可以构成迂回完成时。 §213 构成法。语尾आम्加在派生动词的语干后,加在其余动词的词根后(一部分词根元音变为二合元音),然后这个形式再和三个助动词अस्、भू、कृ 之一的重复完成时组合。√अस्和√भू只用于主动语态,不管动词是主动语态的还是中间语态的。√कृ则根据动词语态的不同而变为主动语态或是中间语态。चिन्त्(想)→चिन्तयामास;√तुष्致使动词(使满意)→तोषयामास;√कथय्名动词(叙述)→कृयांबभूव;√ईक्ष्中间语态(看)→ईक्षांचक्रे;但भृ→बिभरांचकार。 《Stenzler》§§214-238 (动词变位4:不定过去时、祈求式、将来时、假定时) 3.2. 不定过去时 §214 不定过去时的七种形式分为两组:简单不定过去时(§§216-220)和咝音不定过去时(§§221-229),所有形式都有词头A,都用派生的语尾。关于属于不定过去时的否定命令式,参阅§135。 §215 在古典梵文中,不定过去时、未完成时和完成时没有区别,用来表示过去的时态。 3.2.1. 简单不定过去时 §216 第一种形式,词根不定过去时。前加अ的词根就是不定过去时语干。这种形式只适于以आ和复合元音收尾的词根(§188)以及√भू。只有主动语态。复数第三人称语尾是उर्,在它之前आ脱落。√भू的复数第三人称语尾是अन्,在以初音元音语尾前变为भूव्。√दा(给)、√भू(是):   P. Ā Sg. Du. Pl. Sg. Du. Pl. 1st अदाम् अदाव अदाम अभूवम् अभूव अभूम 2nd अदाः अदातम् अदात अभूः अभूतम् अभूत 3rd अदात् अदाताम् अदुः अभूत् अभूताम् अभूवन् 以आ收尾的词根的中间语态按第四种形式构成。 §217 第二种形式,带插入元音的不定过去时。在已加词头अ的词根后加插入元音अ。变化如第一类动词的未完成时(§142)。中间语态少见。词根尾音ऋ和ॠ变为二合元音。√शक्(能),不定过去时第一人称单数主动语态अशकम्,√सृ(跑)असरम्。 §218 许多第四类动词以及第一类、第六类的不规则动词遵从这种形式。√क्रुध् -4(发怒)अक्रुधम्;√लिप्(涂抹§143f)अलिपम्;√गम्(走,§143-a)अगमम्;√सद्(坐,§143h)असदम्。特别要记住:√शास्(§159)अशिषम्;√ख्या(说)अम्;√ह्वे(喊)अह्वम्;√दृश्(看)अदर्शम्。 §219 第三种形式,重复的带插入元音的不定过去时。变化如第一类 动词的未完成时,主动语态、中间语态都有。只有少数单音节动词遵从这种形式。尾音इ和उ变成इय्、उव्。√दु(跑),अदुद्रुवम्。字中间的अ消失:√पत्(落)अपप्तम्,√वच्(说)अवोचम्,√नश्(消逝)अनेशम्。 §220 这种形式首先用于派生动词语干(第十类和致使动词,§251)构成不定过去时。उ-词根的重复音节元音大多是उ或ऊ,其余的词根用 इ或ई。在此规则中,重复音节和词根音节长短不同(ˉ ˘)。 √जन्致使动词(生产)不定过去时अजीजनम्。√पॄ致使动词(救)अपीपरम。√बुध्致使动词(教训)अबूबुधम्;√भ्रम्致使动词(旋转)अबिभ्रमम्。词根的长元音经常缩短。√जीव्致使动词(使生)अजीजिवम्。以आ收尾的词根在不定过去时中也保留致使动词标志प्(§255)。√स्था致使动词(放置)अतिष्ठिपम्。 3.2.2. 咝音不定过去时 §221 第四种形式,不带插入元音的咝音不定过去时。在已附加词头अ的词根后加स्(照§46变为ष्),这是aniṭ-词根的常用不定过去时(§187)。 §222 词根元音的处理: 1.主动语态:变为三合元音。√नी(引导)不定过去时主动语干अनैष्。√श्रु(听)→अश्रौष्。√कृ(做)→अकार्ष्。√तदु( 打)→अतौत्स。√भज्(分)→अभाक्ष्(§52-a)。√दृश्(看)→अद्राक्ष्(§16)。 2.中间语态:尾音इ、ई、उ、ऊ变为二合元音,词中元音和尾音ऋ保持不变。中间语态不定过去时语干अनेष्,अतुत्स,अभक्ष्,अकृष्,अदृश्。 3.以आ和复合元音收尾的词根,照此种形式构成不定过去时中间语态时,变आ为इ。例如:√दा(给),不定过去时中间语态语干अदिष्。 §223 变位规则: 1.主动语态复数第三人称语尾उर्,中间语态अत。 2.主动语态单数第二、三人称语尾是ईस्,ईत्。 3.不定过去时标志स्在下述条件下脱落: a) 在以त्和थ्为初音的语尾之前,在短元音或非鼻音和र्的辅音之后。√तदु主动语态复数第二人称दतौत्त,代替a-tau-t-s-ta。中间语态单数第三人称अतुत्त,代替atut-s-ta。√कृ的中间语态单数第三人称अकृत,但主动语态复数第二人称अकार्ष्ट。√दा(给),中间语态单数第二人称अदिथाः。√मन्(认为),中间语态单数第三人称अमंस्त(§55-b)。 b) स्在中间语态第二人称复数ध्वम्之前总是脱落,而ध्वम्在所有非अ、आ元音后变为ढ्वम्。अनेढ्वम्,但अभग्ध्वम्。[footnoteRef:27][1] [27: [1] 如अकृत、अदिथाः一类的形式大约产生于词根不定过去时,而词根不定过去时最初要比在古典梵文中使用得更为广泛。] §224 √नी(引导):   P. Ā Sg. Du. Pl. Sg. Du. Pl. 1st अनैषम् अनैष्व अनैष्म अनोषि अनेष्वहि अनेष्महि 2nd अनैषीः अनैटम् अनैष्ट अनेष्ठाः अनेषाथाम् अनेढ्वम् 3rd अनैषीत् अनैष्टाम् अनैषुः अनेष्ट अनेषाताम् अनेसत √कृ(做): 1st अकार्षम् अकार्ष्व अकार्ष्म अकृषि अकृष्वहि अकृष्महि 2nd अकार्षीः अकार्ष्टम् अकार्ष्ट अकृथाः अकृषाथाम् अकृढ्वम् 3rd अकार्षीत् अकार्ष्टाम् अकार्षुः अकृत अकृषाताम् अकृषत √तुद्(打): 1st अतौत्सम् अतौत्स्व अतौत्स्म अतुत्सि अतुत्स्वहि अतुत्स्महि 2nd अतौत्सीः अतौत्तम् अतौत्त अतुत्थाः अतुत्साथाम् अतुद्ध्वम् 3rd अतौत्सीत् अतौत्ताम् अतौत्सु अतुत्त अतुत्साताम् अतुत्सत §225 第五种形式,不带插入元音的iṣ-不定过去时。附加了词头अ的词根之后加इष्。这是ṣet-词根常用的不定过去时。 §226 词根元音的处理: 1.以元音收尾的词根,元音在主动语态变为三合元音,在中间语态中变为二合元音。√लू(割)主动语态不定过去时单数第一人称अलाविषम्,中间语态单数第一人称अलविषि。 2.含非अ元音并且在单辅音前的词根,在主动语态和中间语态中,都把元音变为二合元音。√बुध्(认识)主动语态单数第一人称अबोधिषम्。√रुच्(照耀)中间语态单数第一人称अरोचिषि。 3.中间有अ并且在单辅音前的词根,一些在主动语态变为三合元音。√वद्(说)主动语态单数第一人称अवादिषम्。其他词根可以变为三合元音。√पठ्(学习)→ अपाठिषम्或अपाठिषम्。 以म्,ह्收尾的和一些其它的词根保持不变:√क्रम्(跨步)→ अक्रमिषम्,√ग्रह्(抓住)→ अग्रहीसम्(§187注2)。 §227 变位规则。变化与§224所述规则一致。主动语态单数第二、三人称以ईस्,ईत्收尾。中间语态复数第二人称अक्रमिषम्,如果词根以半元音或ह्收尾,可用इम्   P. Ā Sg. Du. Pl. Sg. Du. Pl. 1st अलाविषम् अलाविष्व अलाविषम अलविषि अलविष्वहि अलविष्महि 2nd अलावीः अलाविष्टम् अलाविष्ट अलविष्ठाः अलविषाथाम् अलविध्वम् 3rd अलावीत् अलाविष्टाम् अलाविषुः अलविष्ट अलविषाताम् अलविषत §228 第六种形式,siṣ-不定过去时。在一些以आ和复合元音(§188)以及以अम्收尾的词根后加सिष्,变化同§227,只有主动语态。√या(走)→ अयासिषम्。√रम्(取乐)→ अरंसिषम्。   Sg. Du. Pl. 1st अयासिषम् अयासिष्व अयासिष्म 2nd अयासीः अयासिष्टम् अयासिष्ट 3rd अयासीत् अयासिष्टाम् अयासिषुः §229 第七种形式,sa-不定过去时。只用于以श,ष和ह् 收尾并且是由非अ、आ元音构成的词根。词根尾音与不定过去时标志根据第52-a条总是融合为क्ष。√दिश्(指)→ अदिक्षम्。变位如第一类动词的未完成时,只是在中间语态单数第一人称,双数第二、三人称时不用加插入元音(§145, 2)。   P. Ā Sg. Du. Pl. Sg. Du. Pl. 1st अदिक्षम् अदिक्षाव अदिक्षाम अदिक्षि अदिक्षावहि अदिक्षामहि 2nd अदिक्षः अदिक्षतम अदिक्षत अदिक्षथाः अदिक्षथाम् अदिक्षध्वम् 3rd अदिक्षत् अदिक्षताम् अदिक्षन् अदिक्षत अदिक्षाताम् अदिक्षनत 3.3 祈求式 §230 每一个词根都可以构成一个类似祈愿语气的祈求式,表示一种更加强烈的愿望。变化有一部分是不规则的。 §231 主动语态,标志是यास्。用不带插入元音的变位。词根以最弱形式出现(§189)。尾音元音变化如被动语态(§242-b-d)。尾音आ大多变为ए。√स्तु(赞美)→ स्तुयासम्。√दा(给)→ देयासम्。但是√पा(保护)→ पायासम्。 §232 中间语态罕见,标志是सी(षी)。在以त् थ्为初音的语尾前加咝音。Seṭ-词根有联系元音。词根元音一般照第四和第五种不定过去时的中间语态那样变化。√भू(是):   P. Ā Sg. Du. Pl. Sg. Du. Pl. 1st भूयासम् भूयास्व भूयास्म भविषीय भविषीवहि भविषीमहि 2nd भूयाः भूयास्तम् भूयास्त भविषीष्ठाः भविषीयास्थाम् भविषीढ्वम् / भविषीध्वम् 3rd भूयात् भूयास्ताम् भूयासुः भविषीष्ट भविषीयास्ताम् भविषीरन् 3.4 将来时 §233 简单将来时。在二合元音化的词根后加स्य(ष्य,§45),seṭ-词根加इष्य。变化如现在时第一类动词陈述语气的主动语态、中间语态(§142)。√दा(给),单数第一人称दास्यामि दास्ये;√गै(唱),गास्यामि(§188),√नी(引导),नेष्यामि नेष्ये;√भू(成为),भविष्यामि;√कृ(做),करिष्यामि;√हन्(杀),हनिष्यामि;√क्षम्(原谅),क्षंस्यामि(§55-b);√भिद्(分开),भेत्स्यामि;√बुध्(知道),भोत्स्ये(§18 注);√वच्(说话),वक्ष्यामि;√विश्(进来),वेक्ष्यामि(§52-a);√ग्रह्(抓),ग्रहीष्यामि(§187注2);√दृश्(看),द्रक्षयामि(§§16,52-a)。第十类动词和致使动词,在以अय्收尾的语干后面加इष्य。√तुष्(使满意)致使动词将来时तोषयिष्यामि。 §234 迂回将来时。在二合元音化的词根后加ता(以तृ收尾的行动名词的单数体格,见§75),seṭ-词根加इ。变化第一人称和第二人称时,°ta 和助动词अस्联合构成主动语态及中间语态,第三人称语干如阳性名词一样变化。√कृ(做)主动语态:   Sg. Du. Pl. 1st कर्तास्मि कर्तास्वः कर्तास्मः 2nd कर्तासि कर्तास्थः कर्तास्थ 3rd कर्ता कर्तारौ कर्दारः √भू(成为),भवितास्मि;√म्रह्( 抓),ग्रहीतास्मि(§187注2);√दृश्(看),द्रष्टास्मि(§16)。 §235 迂回将来时的中间语态罕见。单数第一人称कर्ताहे,第二人称कर्तासे,第三人称कर्ता,双数第一人称कर्तास्वहे,第二人称कर्तासाथे,第三人称कर्तारौ,复数第一人称कर्तास्महे,第二人称कर्ताध्वे,第三人称कर्तारः。 §236 句法。简单将来时表示将来,特别是近期的将来,但也表示意愿以及应当如何。如果说迂回将来时与简单将来时确实有区别的话,则迂回将来时表示较远的将来。 3.5 假定时 §237 将来时语干前加词头अ,按第一类动词未完成时(§142)变位。 √दा主动语态第一人称单数अदास्यम्,中间语态अदास्ये。 §238 在非真实条件句中,除祈愿式之外,也使用假定时。 《Stenzler》§§239-288 (动词变位5:被动语态、派生语干、分词、不定式、独立式) 4. 被动语态 4.1 现在时 §239 词根后加य,变位如第一类动词现在时中间语态。√तुद्( 打)被动语态陈述语气第一人称单数तुद्यते。√द्विष्(恨)→ द्विष्यते;√हन्(杀)→ हन्यते。 §240 根据§189需进行特弱变化的词根,在被动语态便使用这种最弱形式。√बन्ध(捆)→ बध्यते。Saṃprasārana:√वच्(说话)→ उच्यते,√ग्रह(抓)→ गृह्यते,√ह्वे(喊)→ हूयते。 §241 √खन्(挖掘)和√तन्(延长)在构成खन्यते和तन्यते以外也可构成खायते和तायते。 §242 尾音元音。a) आ和复合元音(§188)大多变为ई,例如√दा(给)→ दीयते。√पा(喝)→ पीयते。√गै(唱)→ गीयते。但下列词不变:√ज्ञा(认识)→ ज्ञायते,√पा(保护)→ पायते。 b) इ和उ变长。√जि(胜利)→ जीयते。√श्रु(听)→ श्रूयते。 c) ऋ变为रि,在两个辅音后变为अर्。√कृ(做)→ क्रियते。√स्मृ(回忆)→ स्मर्यते。 d) ॠ变为ईर्,在唇音后变为ऊर्。कॄ(撒)→ कीर्यते。√पॄ(填满)→ पूर्यते。 §243 第十类词根和致使动词(§251)用丢掉अय的语干构成被动语态。√चुर्(偷)→ चोर्यते。√कृ(做)→ कार्यते。 4.2 一般时态 §244 一般时态的被动语态用中间语态来表现,例外如下: §245 被动语态不定过去时第三人称单数在加有字头अ的词根后加后缀इ。尾音元音以及单辅音前的अ变为三合元音,词根中的इ उ ऋ变为二合元音。以आ为尾音的词根在इ前插入य्。√नी(引导)→ अनायि。√लू(割掉)→ अलावि。√कृ(做)→ अकारि。√पच्(煮)→ अपाचि。√दिश्(指示)→ अदेशि。√बुध्(认为)→ अबोधि。√दृश्(看)→ अदर्शि。√दा(给)→ अदायि。派生语干(§251)把अय्丢掉。√चुर्-10→ अचोरि。 §246 §245的例外:√जन्(生)अजनि;√दम्(驯服)अदमि;√लभ्(达到)अलाभि或अलांभि;√हन्(杀)अघानि或अवधि(§190)。 §247 以元音收尾的词根以及 √ग्रह(抓)、√दृश्(看)、√हन्(杀)可以 在被动语态不定过去时第三人称单数 (§245) 之后加上第五种不定过去时中间语态的语尾 (§225),构成不定过去被动语态(第三人称单数 例外)。被动语态不定过去时单数第一人称构成अनायिषि、अकारिषि、अग्राहिषि,अदर्शिषि。√हन्构成अघानिषि。 §248 第247条述及的词根也可以类似的方式用被动语态不定过去时单数第三人称语干来构成一个特殊的将来时和假定时的被动语态。将来时单数第一人称नायिष्ये,假定时अनायिष्ये,ग्राहिष्ये,等等。 §249 在迂回完成时(§213)的被动语态中,√कृ(√अस्)和√भू永远用中间语态的形式。 5. 派生语干动词变位 §250 除少数例外,派生语干与整个变位体系保持一致。 5.1 第十类动词和致使动词 §251 词根后加अय्,现在时语干为अय。词根尾音इ ई उ ऊ ऋ ॠ和单辅音前的अ变为三合元音,词根中的इ उ ऋ在单辅音前变为二合元音。现在时变化如第一类动词(§142)。遵循此类变化者有:a) 第十类动词;b) 致使动词。 §252 (a)有一些动词按此变位构成现在时,但不改变意义。这正是第十类动词。√चुर्(偷)现在时语干चोरय,√पूज्(尊敬)पूउय(§15)。 §253 (b)每一个动词,除了它原有的现在时语干之外,可依从अय-变位,从而具有致使意义。√भू(是),致使动词现在时语干भावय(使产生);√कृ(做)कारय(使做);√नी(引导)नायय(使引导);√पत्(落)पातय(使落);√बुध्(认识)बोधय(教导);√रञ्ज्((自)染)रञ्जय(使染)。 致使动词的特殊规则 §254 词根中的अ经常保持作短音。√गम्(走)→ गमय(领过来),√जन्(生)→ जनय(创造),√त्वर्(急行)→ त्वरय(加速),√प्रथ्(扩张)→ प्रथय(使扩张),घट्(可能)→ घटय(做);但是उद्-घाटय(开)。 §255 以आ为尾音的词根大多有致使标志पय्,现在时पय。√दा(给)→ दापय(使给)。√स्था(站)→ स्थापय(放)。但是√पा(喝)→ पायय(饮)。√ज्ञा(认识)→ ज्ञापय或(通知)。√स्ना(洗澡)→ स्नापय或स्नपय(使洗澡)。 §256 不规则致使动词。√ऋ(动,行走)→ अर्पय(给予、提供)。क्षि(毁坏)→ क्षयय或क्षपय。√दुष्(变坏)→ दूषय(弄坏)。√पॄ(填)→ पूरय。√प्री(使高兴)→ प्रीणय(使高兴)。√रुह्(生长)→ रोहय或रोपय(使生长)。√लभ्(得到)→ लंभय(使得到)。√इ加अधि构成अध्यापय(教)。 §257 第十类动词和致使动词的一般时态。完成时用迂回式(§212),不定过去时用重复式(§220)。两种将来时在अय्后加联系元音。将来时单数第三人称कारयिष्यति,कारयिता。被动语态照§243。 5.2 愿望动词 §258 重复的词根后加स्(现在时为स)构成愿望动词语干,有时加联系元音इ。重复音节使用元音इ,只在词根有उ ऊ或根据§259而获得 ऊ时,重复音节才使用元音उ。变化如第一类动词。√पच्(煮)→ 愿望动词现在时语干पिपक्ष(希望煮)。√क्षिप्(掷)→ चिक्षिप्स(希望掷)。√तदु (打)→ तुतुत्स(希望打)。√दुह्(挤牛奶)→ दुदुक्ष(希望挤牛奶)。√दृश्(看)→ दिदृक्ष(希望看)。 §259 尾音元音。尾音इ和उ变长音,尾音ऋ和ॠ变为ईर्,在唇音后变为ऊर्。√श्रु(听),愿望动词现在时语干शुश्रूष;√कृ(做)चिकीर्ष;√मृ(死)मुमूर्ष。 §260 不规则变化。√आप्(得到)→ ईप्स。√गम्(走)→ जिगांस或जिगमिष。√ग्रह्(抓)→ जिघृक्ष。√चित्(观察)→ चिकित्स(痊愈)。√जि(胜利)→ जिगीष(参见§208)。√दा(给)→ दित्स。√धा(安放)→ धित्स。√पत्(落)→ पित्स或पिपतिष。√भज्(得到)→ भिक्ष(乞讨)。√लभ्(得到)→ लिप्स(希望得到)。√शक्(能够)→ शिक्ष(学习)。√हन्(杀)→ जिघांस。 §261 完成时用迂回式(§212),不定过去时用iṣ-不定过去时 (§225)。两种将来时有联系元音。被动语态按照§239。 §262 愿望动词表示愿望、打算,或者表示动词所表达的行为应该发生了。一些愿望动词,例如भिक्ष、शिक्ष(§260),差不多已经成为独立的动词。 5.3 加强动词 §263 词根重复。重复音节通过使用二合元音、拉长元音或别的方式得到加强。在现在时中,重复词根后加य,按第一类动词中间语态变化。尾音的词根元音照§242处理。√रु(呼喊)加强动词现在第三人称单数 रोरूयते;√दीप्(闪光)→ देदीप्यते;√क्रम्(迈步)→ चंक्रम्यते。 §264 比较少见的形式是:重复词根(不加य)按第三类动词主动语态变位。强语干可在以辅音为初音的语尾前插入ई。√क्रम्加强动词现在时单数第三人称चंक्रमीति;√धू(摇)→ दोधवीति;√जागृ(醒)以及类似的重复动词(§148)最初正是加强动词。 §265 加强动词表示重复的或加强的行为。“走”一类的加强动词表示漫无目的地转悠。 5.4 名动词 §266 名动词的构成是在名词语干后加后缀य,较少加स्य,变化如第 一类动词的主动语态或中间语态。名词性词的尾音元音的处理不同。名动词的意义是“做……”,“成为……”,“希望……”,即与名词所 表达的相同。चिर(长)→ √चिरय、√चिराय(使变长,镶边儿)。अर्थ(愿望)→ अर्थय(渴求)。कृष्ण(黑)→ कृष्णाय(染黑)。पुत्र(儿子)→ √पुत्रीय(希望有一个儿子)。तपस्(苦行)→ तपस्य(实行苦行)。[footnoteRef:28][①] [28: [①] 纯粹的名词语干有时也用作名动词:अर(新芽),अरित(发新芽)。] 6. 动名词(分词) 6.1 时态语干的分词 §267 现在时主动语态分词: 后缀त्(अत्),强语干न्त्(अन्त्)(§88)。阴性构成见§296。 a) 带插入元音的变化:त्(强语干न्त्)加在以अ收尾的现在时语干上。√भू-1现在时语干भव,现在分词主动语态भवत्;√तुद्-6→ तुदत्;√तुष्-4→ (高兴);√चुर्-10→ चोरयत्。愿望动词语干ईप्स(§260)→ ईप्सत्。 b) 不带插入元音的变化,अत्(强语干अन्त्)加在现在时弱语干上,语干尾音如在初音元音人称语尾前处理。 √द्विष्-2现在分词主动语态द्विषत्。√अस्-2(§153)→ सत्。√हन्-2(§158)→ घ्नत्。√सु-5 → सुन्वत्。√भिद्-7 → भिन्दत्。√अश्-9 → अश्नत्。 重复语干(§148-a,§165的第三类动词以及§264的加强动词)照 §89 处理,即它们没有强语干。 √हु-3在所有的形式中作जुह्वत्,√लिह्的加强动词只有लेलिहत्,√शास्-2(§159)同样只有शासत्。 §268 将来时主动语态分词如§267-a,√दा将来时语干दास्य,将来时分词主动语态दास्यत्,强语干दास्यन्त。 §269 现在时中间语态分词:a) 带插入元音的动词在现在时语干后加后缀मान(माण,§45),阴性माना(माणा)。√भू-1现在时语干भव,现在时中间语态分词भवमान;√रुह्(成长)→ रोहमाण。被动语态现在时(§239)也同样:√कृ(做)→ क्रियमान(§242-c)。 b) 不带插入元音的动词在弱语干后加आन(आण,§45),阴性加आना(आणा),语干尾音如在初音元音人称语尾前处理。√द्विष्-2→ द्विषाण。√ब्रू-2 → ब्रुवाण。√शी-2(§157)→ शयान。√हु-3→ जुह्वान。√सु-5→ सुन्वान。√आप्-5→ आप्नुवान。√भिद्-7→ भिन्दान。√अश्-9→ अश्नान。不规则:√आस्-2(坐)→ आसीन。 §270 将来时分词中间语态。后缀मान。√दा,दास्यमान。 §271 完成时分词主动语态。后缀वस्(§98)加在完成时弱语干上。如果完成时语干是单音节的(§§ 193ac, 201bc, 206),那么除最弱语干外,后缀前加联系元音ई。√तुद्完成时分词主动语态तुतुद्वस्。√जन्→ जज्ञिवस्(最弱语干जज्ञुष्)。√वच्→ ऊजिवस्(ऊचुष्)。√पच्→ पेचिवस्(पेचुष्)。√नी→ निनीवस्(निन्युष्)。√कृ→ चकृवस्(चक्रुष्)。√दा→ ददिवस्(ददुष्)。但是विद्(§210)→ विद्वस्。[footnoteRef:29][②] [29: [②] √गम्(走)、√हन्(打)、√दृश्(看)、√विश्(进来)和√विद्-6(找到)有时用联系元音。√गम्→जगन्वस्(§55-b)或जग्मिवस्(但总是जग्मुष्);√हन्→ जघन्वस्或(§201-b)。] §272 完成时分词中间语态:后缀आन(आण)加在弱语干上,语干尾音如在以元音为初音的人称语尾前处理:√कृ→ चक्राण,√पच्→ पेचान,√नी → निन्यान。 6.2 由词根或派生动词语干变来的分词 §273 用后缀त和न构成过去分词,及物动词的过去分词有被动的意思,不及物动词的过去分词只表示过去。 §274 त(阴性ता)直接加在以元音为尾音的词根和以辅音为尾音的aniṭ-词根后。只有以辅音为尾音的seṭ-词根用联系元音。√श्रु→ श्रुत(已听到),√भू → भूत्(已成为),√कृ → कृत्(已被做),√पत् → पतित(已落下)。请注意§§47-51的音变规则:√द्विष् → द्विष्ट(被憎恨),√युज्→ युक्त(已被连接),√सृष्→ सृष्ट(已被创造),√लभ्→ लब्ध(已被得到,§48)。 §275 根据第189条,有特殊弱形式的词根在त前用这种特弱形式。√ग्रह्,गृहीत(§187注2)参见 §277-a、b。 §276 以आ和复合元音为尾音的词根,凡在被动语态变化其尾音的(§242),在以त收尾的分词中使用以इ或ई(参见§277-g)为尾音的弱形式。保存आ者:√ज्ञा(认识),√या(走),√ख्या(称呼),√स्ना(洗澡),变为ज्ञात等等。√ध्यै(沉思)变为ध्यात。 §277 最重要的音变和不规则者如下表。   a) §§189-a, 159         √यज (祭祀) इष्ट √वच् (说话) उक्त √वद् (说) उदित √वप् (播种) उप्त √वस् (住) उषित √व्यध् (刺破) विद्ध √स्वप् (睡) सुप्त √प्रच्छ (问) पृष्ट √ह्वे (呼) हूत √शास् (命令) शिष्ट b) §189-b         √दंश् (咬) दष्ट √बन्ध (捆) बद्ध √सञ्ज (挂) सक्त √स्रंस् (落) स्रस्त c) §55-a         √क्षन् (伤) क्षत √तन् (延长) तत √मन् (想) मत √हन् (杀) हत √गम् (走) गत √नम् (弯曲) नत √यम् (控制) यत √रम् (喜欢) रत d)           √खन् (掘) खात √जन् (生) जात e)           √कम् (爱) कान्त √क्रम् (迈) क्रान्त √क्लम् (疲倦) क्लान्त √दम् (驯服) दान्त √भ्रम् (闲逛) भ्रान्त √शम् (安静) शान्त √श्रम् (疲倦) श्रान्त       f)           √दह् (烧) दग्ध √स्निह् (爱) स्निग्ध √गुह् (藏) गूढ √रुह् (生长) रुढ √लिह् (舔) लीढ √वह् (扛) ऊढ √सह् (忍受) सोढ √नह् (捆) नद्ध g)           √मा (量) मित √स्था (站) स्थित √धा (放) हित √शो (磨砺) शित √सो (决心) सित √पा (喝) पीत √गै (唱) गीत       h)     √शी (躺) शयित i)           √घस् (吃) जग्ध √दा (给) दत्त[footnoteRef:30][③] [30: [③] 在以元音为尾音的前缀之后,√दा的过去分词形式多半是°त्त。आ-दा(拿)变为आत्त。] §278 第十类动词和致使动词用इ来代替अय्。√चुर्-10(偷)→ चोरित。√कृ(做)致使动词过去分词कारित。 §279 不太常见的后缀न(ण)阴性ना(णा)永远加在词根后,不加联系元音इ。例如: a) 加在以ॠ为尾音的词根后,ऋ照§242d 处理:√कॄ(撒)→कीर्ण;√पॄ(填)पूर्ण。 b) 加在另外几个元音尾音词根后,如:√हा(离开)→ हीन(§276);√क्षि(毁坏)→ क्षीण;√ली(消失)→ लीन;√लू(割掉)→ लून。 c) 加在大多数以द्收尾的词根后,不照§43而按§26处理,√छिद्(劈开)छिन्न;√सद्(坐)सन्न;√पद्(陷入)पन्न。 d) 加在一些以ग्和ज्收尾的词根后(ज不按照§43而变为ग्):√लग्(挂)लग्न;√विज्(吃惊)विग्न;√भञ्ज(打破)भग्न;√मज्ज(沉)मग्न。 §280 通过加后缀वत्(强语干वन्त),可从त或न收尾的分词构成有过去主动分词:कृतवत्(做了),छिन्नवत्(劈开了)。按§ 91变格。[footnoteRef:31][④] [31: [④] 以त和तवत्收尾的分词常作为定式动词使用。] §281 用后缀तव्य、अनीय和य(阴性°आ)可以根据每一个词根构成一个动词状形容词或必要分词: a)तव्य加在二合元音化的词根后,seṭ-词根有联系元音:√जि(战胜)→ जेतव्य(可以被战胜的),√कृ(做)→ कर्तव्य,√भुज(享受)→ भोक्तव्य,√भू(是)→ भवितव्य(当成为),√ईक्ष्(看)→ ईक्षितव्य。以अय्收尾的派生语干保留अय्:√बुध्致使动词बोधयितव्य(教导)。 b)अनीय(अणीय)加在二合元音化的词根后。√चि(堆积)→ चयनीय;√श्रु(听)→ श्रवणीय;√कृ(做)→ करणीय。派生语干去掉अय्:√चिन्त-10(想)→ चिन्तनीय。 c) 加य。下列词汇可作为此种类型的例词:√दा(给)→ देय,√जि(战胜)→ जेय,√भू(是)→ भव्य 或भाव्य(当发生的),√कृ(做)→ कार्य,√भिद्(劈开)→ भेद्य,√मुच्(解脱)→ मोच्य,√दृश( 看)→ दृश्य,√वच्(说)→ वाच्य。以唇音收尾者:√लभ्→ लभ्य,√वध्(杀)→ वध्य。派生语干:चिन्त-10(想)→ चिन्त्य。√सथा的致使态:स्थाप्य(§255)。 7. 不定式 §282 不定式。在二合元音化的词根后加तुम्。联系元音如§281-a:√दा(给),不定式दातुम‍्;√जि(战胜)→ जितुम्;√भू(是)→ भवितुम्;√कृ(做)→ कर्तुम्;√युज्(套车)→ योक्तुम्(§49);√दृश्(看)→ द्रष्टुम्(§16);√जीव्(生活)→ जीवितुम्;√गम्(走)→ गन्तुम्(§55-b);√सह्(忍受、承受)→ सोढुम्(§51);√ग्रह्(拿)→ ग्रहीतुम्(§187注2);√प्रच्छ(问)→ प्रष्टुम्(§190);√तॄ(跨过)→ तरितुम्或तरीतुम्。派生语干:√चिनत्-10→ चिन्तायितुम्。 8. 独立式 §283 独立式用作不变分词。它通常指示先于主句所表达的主要行为的行为,与主句拥有同一施事者。结构偶尔比较自由:मम दुःखमुत्पन्नं दृष्टवा युष्मान् ॥“我看到你们以后,便生出苦恼。”[footnoteRef:32][⑤] [32: [⑤] 一些独立式有介词的作用:आदाय(接受)表示“用……,以……”;मुक्त्वा(放弃了)表示“除了”。] §284 第一种独立式。非复合式动词用独立式后缀त्वा。在此后缀前词根一般如在त(§274以下)前那样变化。√श्रु→ श्रुत्वा(听到了)。कृ(做)→ कृत्वा。√वच्(说)→ उक्त्वा。√स्वप्(睡)→ सुप्त्वा。√गम्(走)→ गत्वा。√स्था(站)→ स्थित्वा。√दा(给)→ दत्त्वा。以ॠ收尾的词根照§242-d 处理。√तॄ(跨过)→ तीर्त्वा。派生语干保留अय्。√कृ致使动词语干कारय्,独立式कारयित्वा。 §285 第二种独立式。复合式动词(§299,300)用后缀य(不变化)。प्र+√दा构成प्रदाय(给过了)。सम्+√भू(产生)构成संभूय。§240以及§242d条中讲到有关被动词语态的规则此处也适用。√निबन्ध(捆)→ निबध्य;प्र+√वच्(宣告,§20-a)→ प्रोच्य;प्रति+√ग्रह्( 接受)→ प्रतिगृह्य;अव+√तॄ(下来)→ अवतीर्य;सम्+√पॄ(填)→ संपूर्य。 §286 第二种独立式的特殊规则: a) 以短元音收尾的词根用त्य。वि+√जि(打败)→ विजित्य,आ+√इ(来,§20-a)→ एत्य;नमस्कृत्य(致敬,§300)。 b) √तन्(延长,扩张)和√हन्(杀)丢掉鼻音,再照a变化:नि-√हन(打倒)→ निहत्य。 c) §277-c 中述及的以म्收尾的词根和√मन्(想)可遵从b的构成法:आ+√गम्(来)→ आगम्य或आगत्य;अव+√मन्(藐视)अवमन्य或अवमत्य。 d) √खन्(掘)和√जन्(生)构成 °खाय,°जाय或 °खन्य,°जन्य。参见§277-d。 §287 第十类动词和用相同方式构成(§§251, 266)的动词丢掉अय्。वि+चिन्त्-10(沉思)→ विचिन्त्य;आ+√कर्णय名动词(听)→ आकर्ण्य。अनु+√ज्ञा致使动词(允许)→ अनुज्ञाप्य(§255)。只是当前面的词根音节是诗节短元音的时候,才保留后缀अय्:सम्+√गम्致使动词(使到一起)变为 संगमय्य(§254)。 §288 第三种独立式。以अम्收尾,少见。词根元音按 §245 处理。√कृ(做)→ कारम्。√वद्(说)→ वादम्。√दा(给)→ दायम्。尤见于重复用法。√पा(喝)→ पायं पायम्(一再地喝)。 《Stenzler》§§289-298(词的构成) 词的构成 一、名词和形容词的构成 §289 使用两种词缀构成名词和形容词:原始的和派生的。 §290 原始词缀(在印度传统语法体系中称为kṛt-词缀)把词根(有时也把动词语干)变为名词语干。属于原始词缀的,有上文已经述及的构成动形容词的(分词等)以及动名词的词缀,例如用来构成现在时、将来时分词(§§267-270)的主动语态词缀-t-/-at-,中间语态词缀 -māna-/-āna-,这些词缀加在动词语干上。构成完成时分词(§271)的词缀-vas-(主动语态),构成过去时分词(§273-279)的词缀-ta-和-na-,这些词缀加在词根的最弱级上。还有构成动词状形容词(必要分词,§281)的词缀-tavya-、-anīya-以及-ya-。构成不定式(§282)的词缀-tum(业格),以及构成独立式(§283-287)的词缀-tvā(或-ya)。 其它常见的原始词缀或者 kṛt- 词缀如下。 (a) -a-,构成阳性名词,说明动词词根所表达的行为或状态。经常也被用来构成形容词,或者名词,表现施事者。词根元音通常由二合元音或者三合元音所替代。这个词缀也加在有词头或者其它前缀(§299-303)的词根后。例词:jaya- m.“胜利”(<√ji),udaya- m.“升起”((神与人);nrañrwdiNtn>(人、马、车、象)。 2. 相违释作为一个综合的中性单数:Ahn!(§100)+ inza 【阴性】变为 AhinRzm! (日夜);zItae:[m! (冷热);Aihnkulm! (蛇与獴);kNdmUl)lm!(葱头、根、果)。 注:各词的顺序部分地取决于词的意义,或者取决于音的构成。 §310 例外:当两个亲属名词组合时,如果前词是以 \ 收尾,这个词便用体格形式:iptapuÇaE 父与子。 §311 天神的专有名词的组合还保留了古代相违释的遗迹,例如imÇavé[aE “蜜特罗(Mitra)和婆楼那(Varuṇa)”。 II.限定复合词(依主释Tatpuruṣa) §312 依主释指示尾词所表达的事物,而由前词进一步加以限定。整个词是名词还是形容词(分词),取决于后面的词是名词或形容词。 1.由格位限定的复合词(狭义依主释,Tatpuruṣa) §313 前词可代表任何斜格,最常见的是属格。例如:¢amgt(到村里去),前词表示业格。前词表示具格的例如:devdÄ(天神所赐);ipt&sm(与父亲相似)。前词表示为格的例如:k[Rsuo (令耳朵舒服的)。前词表示从格的例如:SvgRpitt(从天下掉下来的);àa[aixk(比生命更可爱)。前词表示属格的例如:rajpuÇ(王子);Añkaeivd(通晓马性)。前词表示依格的例如:spuÇ (女奴之子,私生子)。 2. 同位复合词(持业释,Karmadhāraya) §317 前词以状语、同位语或比较词的形式对尾词加以限定。拆开的话,两部分同格。四种形式: a) 形容词和名词:icrkal(长时间),mharaj(大王,§306 ),svRlaek(全世界)。遇到阴性名词,同多财释(§320),形容词用阳性语干:v&Ïyaei;t!(老妇人)。 前部分也可以是副词:supuÇ(好儿子),kupué;(坏人),du:k«t(已做坏事,作恶),Aitsuo(很舒服的)。 b) 名词和形容词(以表达某种比喻):me"Zyam(云一般黑的),kusumsukumar(花一般娇嫩的)。 c) 形容词和形容词:rMydaé[(可爱并且可怕),pItr´(黄红相间)。或两个分词:õatanuilÝ(沐过浴,涂过油),न(转瞬即逝的),k«tak«t(做了又未做 = 做了一半的)。 d) 名词和名词:caErvIra>(众盗贼),cUtv&](芒果树),me"dUt(云使者)。特别是当要表达某种比拟时:neÇkml (眼莲花,意思是:莲花其实是眼睛),kNyarÆ(女宝),kalhir[(时间羚羊),n&pzu (像畜牲一样的人),pé;is
本文档为【《斯坦茨勒》§§1-325-】,请使用软件OFFICE或WPS软件打开。作品中的文字与图均可以修改和编辑, 图片更改请在作品中右键图片并更换,文字修改请直接点击文字进行修改,也可以新增和删除文档中的内容。
该文档来自用户分享,如有侵权行为请发邮件ishare@vip.sina.com联系网站客服,我们会及时删除。
[版权声明] 本站所有资料为用户分享产生,若发现您的权利被侵害,请联系客服邮件isharekefu@iask.cn,我们尽快处理。
本作品所展示的图片、画像、字体、音乐的版权可能需版权方额外授权,请谨慎使用。
网站提供的党政主题相关内容(国旗、国徽、党徽..)目的在于配合国家政策宣传,仅限个人学习分享使用,禁止用于任何广告和商用目的。
下载需要: 免费 已有0 人下载
最新资料
资料动态
专题动态
is_648706
暂无简介~
格式:doc
大小:421KB
软件:Word
页数:72
分类:
上传时间:2018-09-11
浏览量:239