首页 無我相經(巴漢對照)

無我相經(巴漢對照)

举报
开通vip

無我相經(巴漢對照) Namo tassa bhagavato arahato sammāsambuddhassa! Anattalakkhaõasuttaü Eva� me suta�: eka� samaya� bhagavā bārā�asiya� viharati isipatane migadāye. Tatra kho bhagavā pañcavaggiye bhikkhū āmantesi – “bhikkhavo”ti. “Bhadante”ti te bhikkhū bhagavato p...

無我相經(巴漢對照)
Namo tassa bhagavato arahato sammāsambuddhassa! Anattalakkhaõasuttaü Eva� me suta�: eka� samaya� bhagavā bārā�asiya� viharati isipatane migadāye. Tatra kho bhagavā pañcavaggiye bhikkhū āmantesi – “bhikkhavo”ti. “Bhadante”ti te bhikkhū bhagavato paccassosu�. Bhagavā etadavoca – “Rūpa�, bhikkhave, anattā. Rūpañca hida�, bhikkhave, attā abhavissa, nayida� rūpa� ābādhāya sa�vatteyya, labbhetha ca rūpe – ‘eva� me rūpa� hotu, eva� me rūpa� mā ahosī’ti. Yasmā ca kho, bhikkhave, rūpa� anattā, tasmā rūpa� ābādhāya sa�vattati, na ca labbhati rūpe – ‘eva� me rūpa� hotu, eva� me rūpa� mā ahosī’”ti. “Vedanā anattā. Vedanā ca hida�, bhikkhave, attā abhavissa, nayida� vedanā ābādhāya sa�vatteyya, labbhetha ca vedanāya – ‘eva� me vedanā hotu, eva� me vedanā mā ahosī’ti. Yasmā ca kho, bhikkhave, vedanā anattā, tasmā vedanā ābādhāya sa�vattati na ca labbhati vedanāya – ‘eva� me vedanā hotu, eva� me vedanā mā ahosī’”ti. “Saññā anattā ... pe ... sa-khārā anattā. Sa-khārā ca hida�, bhikkhave, attā abhavissa�su, nayida� sa-khārā ābādhāya sa�vatteyyu�, labbhetha ca sa-khāresu – ‘eva� me sa-khārā hontu, eva� me sa-khārā mā ahesun’ti. Yasmā ca kho, bhikkhave, sa-khārā anattā, tasmā sa-khārā ābādhāya sa�vattanti, na ca labbhati sa-khāresu – ‘eva� me sa-khārā hontu, eva� me sa-khārā mā ahesun’”ti. 無我相經 2 禮敬彼世尊、阿拉漢、全自覺者! 無我相經 1 如是我聞:一時,世尊住在巴拉納西仙人落處的鹿 野苑。 於其處,世尊對五衆比庫 2 說:「諸比庫。」那些比 庫應答世尊:「尊者。」世尊如此說: 「諸比庫,色無我!諸比庫,假如此色是我,此色 則不應導致病惱,於色可得:『願我的色是這樣,願我 的色不要這樣!』諸比庫,正因為色無我,所以色會導 致病惱,於色不可得:『願我的色是這樣,願我的色不 要這樣!』 受無我!諸比庫,假如此受是我,此受則不應導致 病惱,於受可得:『願我的受是這樣,願我的受不要這 樣!』諸比庫,正因為受無我,所以受會導致病惱,於 受不可得:『願我的受是這樣,願我的受不要這樣!』 想無我……諸行無我!諸比庫,假如此諸行是我, 此諸行則不應導致病惱,於諸行可得:『願我的諸行是 這樣,願我的諸行不要這樣!』諸比庫,正因為諸行無 我,所以諸行會導致病惱,於諸行不可得:『願我的諸 行是這樣,願我的諸行不要這樣!』 1 《無我相經》是世尊在證悟無上全自覺之後繼開示《轉法輪經》後所宣說 的第二部經。世尊在這部經中教導安雅袞丹雅等五位比庫應如實觀照一切五 蘊無我。聽完此經後,五位比庫皆證悟了阿拉漢道果。 2 比庫 比庫比庫 比庫:爲巴利語 bhikkhu的音譯。是指於世尊正法、律中出家、受具足戒 之男子。北傳佛教依梵語 bhik.u音譯爲「比丘」「苾芻」等。 Anattalakkha�asutta� 3 “Viññā�a� anattā. Viññā�añca hida�, bhikkhave, attā abhavissa, nayida� viññā�a� ābādhāya sa�vatteyya, labbhetha ca viññā�e – ‘eva� me viññā�a� hotu, eva� me viññā�a� mā ahosī’ti. Yasmā ca kho, bhikkhave, viññā�a� anattā, tasmā viññā�a� ābādhāya sa�vattati, na ca labbhati viññā�e – ‘eva� me viññā�a� hotu, eva� me viññā�a� mā ahosī’”ti. “Ta� ki� maññatha, bhikkhave, rūpa� nicca� vā anicca� vā”ti? “Anicca�, bhante”. “Ya� panānicca� dukkha� vā ta� sukha� vā”ti? “Dukkha�, bhante”. “Ya� panānicca� dukkha� vipari�āmadhamma�, kalla� nu ta� samanupassitu� – ‘eta� mama, esohamasmi, eso me attā’”ti? “No heta�, bhante”. “Vedanā ... saññā ... sa-khārā ... viññā�a� nicca� vā anicca� vā”ti? “Anicca�, bhante”. “Ya� panānicca� dukkha� vā ta� sukha� vā”ti? “Dukkha� bhante”. “Ya� panānicca� dukkha� vipari�āmadhamma�, kalla� nu ta� samanupassitu� – ‘eta� mama, esohamasmi, eso me attā’”ti? “No heta�, bhante”. “Tasmātiha, bhikkhave, ya� kiñci rūpa� atītānāgata- paccuppanna� ajjhatta� vā bahiddhā vā o4ārika� vā sukhuma� vā hīna� vā pa�īta� vā ya� dūre santike vā, sabba� rūpa� – ‘neta� mama, nesohamasmi, na meso attā’ti. evameta� yathābhūta� sammappaññāya da55habba�. 無我相經 4 識無我!諸比庫,假如此識是我,此識則不應導致 病惱,於識可得:『願我的識是這樣,願我的識不要這 樣!』諸比庫,正因為識無我,所以識會導致病惱,於 識不可得:『願我的識是這樣,願我的識不要這樣!』 「諸比庫,你們認為如何,色是常還是無常呢?」 「是無常,尊者!」 「若是無常,它是苦還是樂呢?」 「是苦,尊者!」 「若是無常、苦、變易之法,是否適合認為它:『這 是我的,這是我,這是我的我』呢?」 「確實不能,尊者!」 受…… 想…… 諸行…… 識是常還是無常呢?」 「是無常,尊者!」 「若是無常,它是苦還是樂呢?」 「是苦,尊者!」 「若是無常、苦、變易之法,是否適合認為它:『這 是我的,這是我,這是我的我』呢?」 「確實不能,尊者!」 因此,諸比庫,凡所有色,無論是過去、現在、未 來、內、外、粗、細、劣、勝,還是遠、近,應當如此 以正慧如實觀察一切色:『這不是我的,這不是我,這 不是我的我。』 Anattalakkha�asutta� 5 “Yā kāci vedanā atītānāgatapaccuppannā ajjhattā vā bahiddhā vā ... pe ... yā dūre santike vā, sabbā vedanā – ‘neta� mama, nesohamasmi, na meso attā’ti. evameta� yathābhūta� sammappaññāya da55habba�. “Yā kāci saññā ... pe ... ye keci sa-khārā atītānāgatapaccuppannā ajjhatta� vā bahiddhā vā ... pe ... ye dūre santike vā, sabbe sa-khārā – ‘neta� mama, nesohamasmi, na meso attā’ti. evameta� yathābhūta� sammappaññāya da55habba�. “Ya� kiñci viññā�a� atītānāgatapaccuppanna� ajjhatta� vā bahiddhā vā o4ārika� vā sukhuma� vā hīna� vā pa�īta� vā ya� dūre santike vā, sabba� viññā�a� – ‘neta� mama, nesohamasmi, na meso attā’ti. evameta� yathābhūta� sammappaññāya da55habba�. “Eva� passa�, bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati, sa-khāresupi nibbindati, viññā�asmimpi nibbindati. Nibbinda� virajjati; virāgā vimuccati. Vimuttasmi� vimuttamiti ñā�a� hoti. ‘Khī�ā jāti, vusita� brahmacariya�, kata� kara�īya�, nāpara� itthattāyā’ti pajānātī”ti. Idamavoca bhagavā. attamanā pañcavaggiyā bhikkhū bhagavato bhāsita� abhinandu�. Imasmiñca pana veyyākara�asmi� bhaññamāne pañca- vaggiyāna� bhikkhūna� anupādāya āsavehi cittāni vimucci�sūti. ( Sa�yuttanikāyo Khandhavaggo 1.Khandhasa�yutta� 6. Upayavaggo ; Vinayapi5aka Mahāvagga Mahākhandhaka) 無我相經 6 凡所有受,無論過去、現在、未來、內、外……還 是遠、近,應當如此以正慧如實觀察一切受:『這不是 我的,這不是我,這不是我的我。』 凡所有想…… 凡所有諸行,無論過去、現在、未來、內、外、粗、 細、劣、勝,還是遠、近,應當如此以正慧如實觀察一 切諸行:『這不是我的,這不是我,這不是我的我。』 凡所有識,無論過去、現在、未來、內、外、粗、 細、劣、勝,還是遠、近,應當如此以正慧如實觀察一 切識:『這不是我的,這不是我,這不是我的我。』 諸比庫,多聞聖弟子如此觀察,則厭離於色,厭離 於受,厭離於想,厭離於諸行,厭離於識。厭離而離染, 以離貪而解脫;於解脫而有『已解脫』之智,他了知: 『生已盡,梵行已立,應作已作,再無後有。』」 世尊如此說。五衆比庫滿意與歡喜世尊之所說。 當此解說正被宣說之時,五衆比庫心無執取而從諸 漏解脫。 ——《相應部 蘊品 1.蘊相應 6.執取品 第7經》 亦見《律藏·大品·大篇》
本文档为【無我相經(巴漢對照)】,请使用软件OFFICE或WPS软件打开。作品中的文字与图均可以修改和编辑, 图片更改请在作品中右键图片并更换,文字修改请直接点击文字进行修改,也可以新增和删除文档中的内容。
该文档来自用户分享,如有侵权行为请发邮件ishare@vip.sina.com联系网站客服,我们会及时删除。
[版权声明] 本站所有资料为用户分享产生,若发现您的权利被侵害,请联系客服邮件isharekefu@iask.cn,我们尽快处理。
本作品所展示的图片、画像、字体、音乐的版权可能需版权方额外授权,请谨慎使用。
网站提供的党政主题相关内容(国旗、国徽、党徽..)目的在于配合国家政策宣传,仅限个人学习分享使用,禁止用于任何广告和商用目的。
下载需要: 免费 已有0 人下载
最新资料
资料动态
专题动态
is_171575
暂无简介~
格式:pdf
大小:172KB
软件:PDF阅读器
页数:3
分类:
上传时间:2009-09-06
浏览量:36