首页 The benefits of bodhicitta 梵文

The benefits of bodhicitta 梵文

举报
开通vip

The benefits of bodhicitta 梵文śāntidevaviracitaḥbodhicaryāvatāraḥ|bodhicittānuśaṃsonāmaprathamaḥparicchedaḥ|||omnamobuddhāya||sugatānsasutānsadharmakāyānpraṇipatyādarato'khilāṃścavandyān|sugatātmajasaṃvarāvatāraṃkathayiṣyāmiyathāgamaṃsamāsāt||1||nahikiṃcidapūrvamatravācyaṃnacasaṃgratha...

The benefits of bodhicitta  梵文
śāntidevaviracitaḥbodhicaryāvatāraḥ|bodhicittānuśaṃsonāmaprathamaḥparicchedaḥ|||omnamobuddhāya||sugatānsasutānsadharmakāyānpraṇipatyādarato'khilāṃścavandyān|sugatātmajasaṃvarāvatāraṃkathayiṣyāmiyathāgamaṃsamāsāt||1||nahikiṃcidapūrvamatravācyaṃnacasaṃgrathanakauśalaṃmamāsti|ataevanameparārthacintāsvamanovāsayituṃkṛtaṃmayedam||2||mamatāvadanenayātivṛddhiṃkuśalaṃbhāvayituṃprasādavegaḥ|athamatsamadhāturevapaśye-daparo'pyenamato'pisārthako'yam||3||kṣaṇasaṃpadiyaṃsudurlabhāpratilabdhāpuruṣārthasādhanī|yadinātravicintyatehitaṃpunarapyeṣasamāgamaḥkutaḥ||4||rātrauyathāmeghaghanāndhakārevidyutkṣaṇaṃdarśayatiprakāśam|buddhānubhāvenatathākadāci-llokasyapuṇyeṣumatiḥkṣaṇaṃsyāt||5||tasmācchubhaṃdurbalamevanityaṃbalaṃtupāpasyamahatsughoram|tajjīyate'nyenaśubhenakenasaṃbodhicittaṃyadināmanasyāt||6||kalpānanalpānpravicintayadbhi-rdṛṣṭaṃmunīndrairhitametadeva|yataḥsukhenaivasukhaṃpravṛddha-mutplāvayatyapramitāñjanaughān||7||bhavaduḥkhaśatānitartukāmai-rapisattvavyasanānihartukāmaiḥ|bahusaukhyaśatānibhoktukāmai-rnavimocyaṃhisadaivabodhicittam||8||bhavacārakabandhanovarākaḥsugatānāṃsutaucyatekṣaṇena|sanarāmaralokavandanīyobhavatismoditaevabodhicitte||9||aśucipratimāmimāṃgṛhītvājinaratnapratimāṃkarotyanarghām|rasajātamatīvavedhanīyaṃsudṛḍhaṃgṛhṇatabodhicittasaṃjñam||10||suparīkṣitamaprameyadhībhi-rbahumūlyaṃjagadekasārthavāhaiḥ|gatipattanavipravāsaśīlāḥsudṛḍhaṃgṛhṇatabodhicittaratnam||11||kadalīvaphalaṃvihāyayātikṣayamanyatkuśalaṃhisarvameva|satataṃphalatikṣayaṃnayātiprasavatyevatubodhicittavṛkṣaḥ||12||kṛtvāpipāpānisudāruṇāniyadāśrayāduttaratikṣaṇena|śūrāśrayeṇevamahābhayānināśrīyatetatkathamajñasattvaiḥ||13||yugāntakālānalavanmahāntipāpāniyannirdahatikṣaṇena|yasyānuśaṃsānamitānuvācamaitreyanāthaḥsudhanāyadhīmān||14||tadbodhicittaṃdvividhaṃvijñātavyaṃsamāsataḥ|bodhipraṇidhicittaṃcabodhiprasthānamevaca||15||gantukāmasyagantuścayathābhedaḥpratīyate|tathābhedo'nayorjñeyoyāthāsaṃkhyenapaṇḍitaiḥ||16||bodhipraṇidhicittasyasaṃsāre'piphalaṃmahat|natvavicchinnapuṇyatvaṃyathāprasthānacetasaḥ||17||yataḥprabhṛtyaparyantasattvadhātupramokṣaṇe|samādadātitaccittamanivartyenacetasā||18||tataḥprabhṛtisuptasyapramattasyāpyanekaśaḥ|avicchinnāḥpuṇyadhārāḥpravartantenabhaḥsamāḥ||19||idaṃsubāhupṛcchāyāṃsopapattikamuktavān|hīnādhimuktisattvārthaṃsvayamevatathāgataḥ||20||śiraḥśūlānisattvānāṃnāśayāmīticintayan|aprameyeṇapuṇyenagṛhyatesmahitāśayaḥ||21||kimutāpratimaṃśūlamekaikasyajihīrṣataḥ|aprameyaguṇaṃsattvamekaikaṃcacikīrṣataḥ||22||kasyamātuḥpiturvāpihitāśaṃseyamīdṛśī|devatānāmṛṣīṇāṃvābrahmaṇāṃvābhaviṣyati||23||teṣāmevacasattvānāṃsvārthe'pyeṣamanorathaḥ|notpannapūrvaḥsvapne'piparārthesaṃbhavaḥkutaḥ||24||sattvaratnaviśeṣo'yamapūrvojāyatekatham|yatparārthāśayo'nyeṣāṃnasvārthe'pyupajāyate||25||jagadānandabījasyajagadduḥkhauṣadhasyaca|cittaratnasyayatpuṇyaṃtatkathaṃhipramīyatām||26||hitāśaṃsanamātreṇabuddhapūjāviśiṣyate|kiṃpunaḥsarvasattvānāṃsarvasaukhyārthamudyamāt||27||duḥkhamevābhidhāvantiduḥkhaniḥsaraṇāśayā|sukhecchayaivasaṃmohātsvasukhaṃghnantiśatruvat||28||yasteṣāṃsukharaṅkāṇāṃpīḍitānāmanekaśaḥ|tṛptiṃsarvasukhaiḥkuryātsarvāḥpīḍāśchinattica||29||nāśayatyapisaṃmohaṃsādhustenasamaḥkutaḥ|kutovātādṛśaṃmitraṃpuṇyaṃvātādṛśaṃkutaḥ||30||kṛteyaḥpratikurvītaso'pitāvatpraśasyate|avyāpāritasādhustubodhisattvaḥkimucyatām||31||katipayajanasattradāyakaḥkuśalakṛdityabhipūjyatejanaiḥ|kṣaṇamaśanakamātradānataḥsaparibhavaṃdivasārdhayāpanāt||32||kimuniravadhisattvasaṃkhyayāniravadhikālamanuprayacchataḥ|gaganajanaparikṣayākṣayaṃsakalamanorathasaṃprapūraṇam||33||itisattrapataujinasyaputrekaluṣaṃsvehṛdayekarotiyaśca|kaluṣodayasaṃkhyayāsakalpānnarakeṣvāvasatītināthaāha||34||athayasyamanaḥprasādametiprasavettasyatato'dhikaṃphalam|mahatāhibalenapāpakaṃjinaputreṣuśubhaṃtvayatnataḥ||35||teṣāṃśarīrāṇinamaskaromiyatroditaṃtadvaracittaratnam|yatrāpakāro'pisukhānubandhīsukhākarāṃstānśaraṇaṃprayāmi||36||itiśrīśāntidevaviracitebodhicaryāvatārebodhicittānuśaṃsanāmaprathamaḥparicchedaḥ||TechnicalDetailsTextVersion:RomanizedInputPersonnel:DSBCStaffInputDate:2005ProofReader:MirojShakyaSupplier:NagarjunaInstituteofExactMethodsSponsor:UniversityoftheWest
本文档为【The benefits of bodhicitta 梵文】,请使用软件OFFICE或WPS软件打开。作品中的文字与图均可以修改和编辑, 图片更改请在作品中右键图片并更换,文字修改请直接点击文字进行修改,也可以新增和删除文档中的内容。
该文档来自用户分享,如有侵权行为请发邮件ishare@vip.sina.com联系网站客服,我们会及时删除。
[版权声明] 本站所有资料为用户分享产生,若发现您的权利被侵害,请联系客服邮件isharekefu@iask.cn,我们尽快处理。
本作品所展示的图片、画像、字体、音乐的版权可能需版权方额外授权,请谨慎使用。
网站提供的党政主题相关内容(国旗、国徽、党徽..)目的在于配合国家政策宣传,仅限个人学习分享使用,禁止用于任何广告和商用目的。
下载需要: 免费 已有0 人下载
最新资料
资料动态
专题动态
is_623069
暂无简介~
格式:pdf
大小:32KB
软件:PDF阅读器
页数:4
分类:
上传时间:2017-10-15
浏览量:62