首页 梵文药师经

梵文药师经

举报
开通vip

梵文药师经bhaiṣajyaguruvaidūryaprabharājasūtram | oṁ namaḥ sarvajñāya | namo bhagavate bhaiṣajyaguruvaidūryaprabharājāya tathāgatāya || evaṁ mayā śrutam | ekasmin samaye bhagavān janapadacaryāṁ caramāṇo'nupūrveṇa yena vaiśālīṁ (lī) mahānagarīṁ (rī) tenānuprāpto'bhūt |...

梵文药师经
bhaiṣajyaguruvaidūryaprabharājasūtram | oṁ namaḥ sarvajñāya | namo bhagavate bhaiṣajyaguruvaidūryaprabharājāya tathāgatāya || evaṁ mayā śrutam | ekasmin samaye bhagavān janapadacaryāṁ caramāṇo'nupūrveṇa yena vaiśālīṁ (lī) mahānagarīṁ (rī) tenānuprāpto'bhūt | tatra khalu bhagavān vaiśālyāṁ viharati sma vādyasvaravṛkṣamūle mahatā bhikṣusaṁghena sārdhamaṣṭabhirbikṣusahasraiḥ ṣaṭ-triṁśadbhiśca bodhisattvasahasraiḥ sārdhaṁ rājāmātyabrāhmaṇagṛhapatisaṁhatyā devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyaparṣadā ca parivṛtaḥ puraskṛto dharmaṁ deśayati sma | atha khalu mañjuśrīrdharmarājaputro buddhānubhāvenotthāyāsanādekaṁsamuttarāsaṅgaṁ kṛtvā dakṣiṇaṁ jānumaṇḍalaṁ pṛthivyāṁ pratiṣṭhāpya yena bhagavāṁstenāñjaliṁ praṇamya bhagavantametadavocat-deśayatu bhagavaṁsteṣāṁ tathāgatānāṁ nāmāni, teṣāṁ pūrvapraṇidhānavistaravibhaṅgam | vayaṁ śrutvā sarvakarmāvaraṇāni viśodhayema paścime kāle paścime samaye saddharmapratirūpake vartamāne sattvānāmanugrahamupādāya | atha bhagavān mañjuśriye kumārabhūtāya sādhukāramadāt-sādhu sādhu mañjuśrīḥ, mahākāruṇikastvaṁ mañjuśrīḥ | tvamaprameyāṁ karuṇāṁ janayitvā samādhesase (?) nānākarmāvaraṇenāvṛtānāṁ sattvānāmarthāya hitāya sukhāya devamanuṣyāṇāṁ ca hitārthāya | tena hi tvaṁ mañjuśrīḥ śṛṇu, sādhu ca suṣṭhu ca manasi kuru, bhāṣiṣye | evaṁ bhagavan, iti mañjuśrīḥ kumārabhūto bhagavataḥ pratyaśrauṣīt | bhagavāṁstasyaitadavocat - asti mañjuśrīḥ pūrvasmin digbhāge ito buddhakṣetrād daśagaṅgānadīvālukāsamāni buddhakṣetrāṇyatikramya vaidūryanirbhāsā nāma lokadhātuḥ | tatra bhaiṣajyaguruvaidūryaprabho nāma tathāgato'rhan samyaksaṁbuddho viharati vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiśca śāstā devānāṁ manuṣyāṇāṁ ca buddho bhagavān| tasya khaku punarmañjuśrīḥ bhagavato bhaiṣajyaguruvaidūryaprabhasya tathāgatasya pūrvaṁ bodhisattvacārikāṁ carata imāni dvādaśa mahāpraṇidhānānyabhūvan | katamāni dvādaśa mahāpraṇidhānāni ? prathamaṁ tasya mahāpraṇidhānamabhūtyadāhamanāgate'dhvani anuttarāṁ samyaksaṁbodhimabhisaṁbudhyeyam, tadā mama śarīraprabhayā aprameyāsaṁkhyeyāparimāṇā lokadhātavo bhrājeraṁstapyeran viroceran | yathā cāhaṁ dvātriṁśadbhirmahāpuruṣalakṣaṇaiḥ samanvāgataḥ, aśītibhiścānuvyañjanairalaṁkṛtadehaḥ, tathaiva sarvasattvā bhaveyuḥ || (dvitīyaṁ tasya mahāpraṇidhānamabhūt-yadāhamanāgate'dhvani anuttarāṁ samyaksaṁbodhimabhisaṁbudhyeyam, tadā bodhiprāptasya ca me kāyaḥ anarghavaidūryamaṇiriva antarbahiratyantapariśuddho vimalaprabhāsaṁpannaḥ syāt | vipulakāyastadupamena śriyā tejasā ca pratyupasthitaḥ syāt | tasyāṁśujālāni raviśaśikarānatikrameyuḥ te ca ye kecit sattvā lokadhātau jātāśca, ye cāpi puruṣāḥ, te tamisrāyāṁ ratrāvandhakāre nānādiśaṁ gaccheyuḥ | sarvadikṣu mama ābhayāṁ spṛṣṭāḥ kuśalāni ca) karmāṇi kurvīran || tṛtīyaṁ tasya mahāpraṇidhānamabhūt-yadāhamanāgate------tadā bodhiprātptasya ca me ye sattvā aprameyaprajñopāyabalādhānena aparimāṇasya sattvadhātorakṣayāyopabhogāya paribhogāya syuḥ | kasyaci(t) sattvasya kenacid vaikalyaṁ na syāt || caturthaṁ tasya mahāpraṇidhānamabhūt-yadāhamanāgate --- tadā bodhiprāpto'haṁ ye kumārgapratipannāḥ sattvāḥ śrāvakamārgapratipannāḥ pratyekabuddhamārgapratipannāśca, te sattvā anuttare bodhimārge mahāyāne niyojayeran || pañcamaṁ tasya mahāpraṇidhānamabhūt-yadāhamanāgate --- tadā bodhiprāptasya ca me ye sattvā mama śāsane brahmacaryaṁ careyuḥ, te sarve akhaṇḍaśīlāḥ syuḥ susaṁvṛtāḥ | mā ca kasyaci(t) śīlavipannasya mama nāmadheyaṁ śrutvā kvacid durgatigamanaṁ syāt || ṣaṣṭhaṁ tasya mahāpraṇidhānamabhūt-yadāhamanāgate --- tadā bodhiprāptasya ca me ye sattvā hīnakāyā vikalendriyā durvarṇā jaḍaiḍamūkā laṁgāḥ kubjāḥ śvitrāḥ kuṇḍā andhā badhirā unmattā ye cānye śarīrasthavyādhayaḥ, te mama nāmadheyaṁ śrutvā sarve sakalendriyāḥ suparipūrṇagātrā bhaveyuḥ || saptamaṁ tasya mahāpraṇidhānamabhūt-yadāhamanāgate --- tadā bodhiprāptasya ca me ye nānāvyādhiparipīḍitāḥ sattvā atrāṇā aśaraṇā bhaiṣajyopakaraṇavirahitā anāthā daridrā duḥkhitāḥ, sace(t) teṣāṁ mama nāmadheyaṁ karṇapuṭe nipatet, teṣāṁ sarvavyādhayaḥ praśameyuḥ, nīrogāśca nirupadravāśca te syuryāva bodhiparyavasānam || aṣṭamaṁ tasya mahāpraṇidhānamabhūt-yadāhamanāgate --- tadā yaḥ kaścinmātṛgrāmo nānāśtrīdoṣaśataiḥ saṁlkiṣṭaṁ strībhāvaṁ vijugupsitaṁ mātṛgrāmayoniṁ ca parimoktukāmo mama nāmadheyaṁ dhārayet, tasya mātṛgrāmasya na strībhāvo bhavet yāva bodhiparyavasānam || navamaṁ tasya mahāpraṇidhānamabhūt-yadāhamanāgate --- tadā bodhiprāpte'haṁ sarvasattvān mārapāśabandhanabaddhān nānādṛṣṭigahanasaṁkaṭaprāptān sarvamārapāśadṛṣṭigatibhyo vinivartya samyagdṛṣṭau niyojya ānupūrvyeṇa bodhisattvacārikāṁ saṁdarśayeyam || daśamaṁ tasya mahāpraṇidhānamabhūta--yadāhamanāgate--- tadā bodhiprāptasya ca me ye kecit sattvā rājādhibhayabhītāḥ, ye vā bandhanabaddhāvaruddhāḥ vadhārhā anekamāyābhirupadrutā vimānitāśca kāyikavācikacaitasikaduḥkhairabhyāhatāḥ, te mama nāmadheyasya śravaṇena madīyena puṇyānubhāvena ca sarvabhayopadravebhyaḥ parimucyeran || ekādaśamaṁ tasya mahāpraṇidhānamabhūta-yadāhamanāgate --- tadā bodhiprāptasya ca me ye sattvāḥ kṣudhāgninā prajvalitāḥ āhārapānaparyeṣṭyabhiyuktāḥ tannidānaṁ pāpaṁ kurvanti, sace(t) te mam nāmadheyaṁ dhārayeyuḥ, ahaṁ teṣāṁ varṇagandharasopetena āhāreṇa śarīraṁ saṁtarpayeyam || dvādaśamaṁ tasya mahāpraṇidhānamabhūt-yadāhamanāgate--- tadā bodhiprāptasya ca me ye kecit sattvā vasanavirahitā daridrāḥ śītoṣṇadaṁśamaśakrairupadrutā rātriṁdivaṁ duḥkhamanubhavanti, sace(t) te mama nāmadheyeṁ dhārayeyuḥ, ahaṁ teṣāṁ ca vastraparibhogamupasaṁhareyam, nānāraṅgai raktāṁśca kāmānupanāmayeyam, vividhaiśca ratnābharaṇagandhamālyavilepanavādyatūryatālāvacaraiḥ sarvasattvānāṁ sarvābhiprāyān paripūrayeyam || imāni dvādaśa mahāpraṇidhānāni mañjuśrīḥ bhagavān bhaiṣajyaguruvaidūryaprabhastathāgato'rhan samyaksaṁbuddhaḥ pūrvaṁ bodhicārikāṁ caran kṛtavān || tasya khalu punarmañjuśrīḥ bhagavato bhaiṣajyaguruvaidūryaprabhasya tathāgatasya yat praṇidhānaṁ yacca buddhakṣetraguṇavyūhaṁ tanna śakyaṁ kalpena vā kalpāvaśeṣeṇa vā kṣapayitum | suviśuddhaṁ tad buddhakṣetraṁ vyapagataśilāśarkarakaṭhalyamapagatakāmadoṣamapagatāpāyaduḥkhaśabdamapagatamātṛgrāmam | vaidūryamayī ca sā mahāpṛthivī kuḍyaprākāraprāsādatoraṇagavākṣajālaniryūhasaptaratnamayī, yadṛśī sukhāvatī lokadhātustādṛśī | tatra vaidūryanirbhāsāyāṁ lokadhātau dvau bodhisattvau mahāsattvau teṣāmaprameyāṇāmasaṁkhyeyānāṁ bodhisattvānāṁ mahāsattvānāṁ pramukhau, ekakaḥ sūryavairocano nāma, dvitīyaścandravairocanaḥ, yau tasya bhagavato bhaiṣajyaguruvaidūryaprabhasya tathāgatasya saddharmakośaṁ dhārayataḥ | tasmāt tarhi mañjuśrīḥ śrāddhena kulaputreṇa vā kuladuhitrā vā tatra buddhakṣetropapattaye praṇidhānaṁ karaṇīyam || punaraparaṁ bhagavān mañjuśriyaṁ kumārabhūtamāmantrayate sma-santi mañjuśrīḥ pṛthagjanāḥ sattvāḥ, ye na jānanti kuśalākuśalaṁ karma | te lobhābhibhūtā ajānanto dānaṁ dānasya ca mahāvipākam, bālāgramūrkhāḥ śraddhendriyavikalā dhanasaṁcayakṣaṇābhiyuktāḥ | na ca dānasaṁvibhāge teṣāṁ cittaṁ kramate | dānakāle upasthite svaśarīramaṁsacchedane iva vā manaso (duḥkhaṁ) bhavati | aneke ca sattvāḥ ye svayameva na paribhuñjanti, prāgeva mātāpitṛbhāryāduhitṝṇāṁ dāsyanti, prāgeva dāsadāsīkarmakarāṇām, prāgevānyeṣāṁ yācakānām, te tādṛśāḥ sattvā itaścyutvā pretaloke upapatsyante tiryagyonau vā | yaiḥ pūrvaṁ manuṣyabhūtaiḥ śrutaṁ bhaviṣyati tasya bhagavato bhaiṣajyaguruvaidūryaprabhasya tathāgatasya nāmadheyam, tatra teṣāṁ yamalokasthitānāṁ tiryagyonisthitānāṁ vā tasya tathāgatasya nāma su(saṁ?) mukhībhaviṣyati | saha smaraṇamātreṇa ataścyutvā punarapi manuṣyaloke upapatsyante, jātismarāśca bhaviṣyanti | te te durgatibhayabhītā na bhūyaḥ kāmaguṇebhirarthikā bhaviṣyanti, dānābhiratāśca bhaviṣyanti dānasya ca varṇavādinaḥ | sarvamapi parityāgenānupūrveṇa karacaraṇaśīrṣanayanaṁ ca māṁsaśoṇitaṁ (ca) yācakānāmanupradāsyanti, prāgeva anyaṁ dhanaskandham || punaraparaṁ mañjuśrīḥ santi sattvāḥ ye tathāgatānuddiśya śikṣāpadāni dhārayanti, te śīlavipattimāpadyante, dṛṣṭivipattimācāravipattiṁ vā kadācidāpadyante | śīlavipannā ye punaḥ śīlavanto bhavanti, śīlaṁ rakṣanti, na punarbahuśrutaṁ paryeṣyanti, na ca tathāgatabhāṣitānāṁ gambhīramarthamājānanti| ye ca punarbuhuśrutāḥ, te ādhimānikā bhaviṣyanti mānastabdhāḥ, pareṣāmīrṣyāparāyaṇāḥ saddharmamavamanyante pratikṣipanti | mārapakṣikāste tādṛśā mohapuruṣāḥ svayaṁ kumārgapratipannāḥ | anyāni cānekāni sattvakoṭiniyutaśatasahasrāṇi mahāprapāte prapātayanti | teṣāmevaṁrūpāṇāṁ sattvānāṁ bhūyiṣṭhena narakavāsagatirbhaviṣyati | tatra yaistasya bhagavato bhaiṣajyaguruvaidūryaprabhasya tathāgatasya nāmadheyaṁ śrutaṁ bhaviṣyanti, teṣāṁ tatra narake sthitānāṁ buddhānubhāvena tasya tathāgatasya nāmadheyaṁ sumukhībhaviṣyati | te tataścyutvā punarapi manuṣyaloke upapatsyante samyagdṛṣṭisaṁpannā vīryavantaḥ kalyāṇāśayāḥ | te gṛhānutsṛjya tathāgataśāsane pravrajitvā ānupūrveṇa bodhisattvacārikāṁ paripūrayiṣyanti || punaraparaṁ mañjuśrīḥ santi sattvāḥ ye ātmano varṇaṁ bhāṣante matsariṇaḥ, pareṣāmavarṇamuccārayanti | ātmotkarṣakaparapaṁsakāḥ sattvāḥ parasparasatkṛtvāḥ tryapāyeṣu bahūni varṣasahasrāṇi duḥkhamanubhaviṣyanti | te anekavarṣasahasrāṇāmatyayena tataścyutvā gavāśvoṣṭragardabhādiṣu tiryagyoniṣu upapadyante | kaśādaṇḍaprahāreṇa tāḍitāḥ kṣuttarṣapīḍitaśarīrā mahāntaṁ bhāraṁ vahamānā mārgaṁ gacchanti | yadi kadācit manuṣyajanmapratilābhaṁ pratilapsyante, te nityakālaṁ nīcakuleṣu upapatsyante, dāsatve ca paravaśagatā bhaviṣyanti | yaiḥ pūrvaṁ manuṣyabhūtaistasya bhagavato bhaiṣajyaguruvaidūryaprabhasya tathāgatasya nāmadheyaṁ śrutaṁ bhaviṣyati, te tena kuśalamūlena sarvaduḥkhebhyaḥ parimokṣyante, tīkṣṇendriyāśca bhaviṣyanti paṇḍitā vyaktā meghāvinaśca | kuśalaparyeṣṭyabhiyuktā nityaṁ ca kalyāṇamitrasamavadhānaṁ lapsyante, mārapāśamucchidya avidyāṇḍakośaṁ bhindanti, kleśanadīmucchoṣayanti, jātijarāvyādhimaraṇabhayaśokaparidevaduḥkhadaurmanasyopāyāsebhyaḥ parimucyanti || punaraparaṁ mañjuśrīḥ santi sattvāḥ ye paiśunyābhiratāḥ sattvānāṁ parasparaṁ kalahavigrahavivādān kārāpayanti | te parasparaṁ vigrahacittāḥ sattvā nānāvidhamakuśalamabhisaṁskurvanti kāyena vācā manasā, anyonyamahitakāmā nityaṁ parasparamanarthāya parākrāmanti | te ca vanadevatāmāvāhayanti vṛkṣadevatāṁ giridevatāṁ ca | śmaśāneṣu pṛthag bhūtānāvāhayanti | tiryagyonigatāṁśca prāṇino jīvitād vyavaropayanti | māṁsarudhirabhakṣān yakṣarākṣasān pūjayanti | tasya śatrornāma vā śarīrapratimāṁ vā kṛtvā tatra ghoravidyāṁ sādhayanti kākhordavetālānuprayogeṇa jīvitāntarāyaṁ vā śarīravināśaṁ vā kartukāmāḥ | yaiḥ punastasya bhagavato bhaiṣajyaguruvaidūryaprabhasya tathāgatasya nāmadheyaṁ śrutaṁ bhaviṣyati, teṣāṁ na śakyaṁ kenāntarāyaṁ kartum | sarve ca te parasparaṁ maitracittā hitacittā avyāpannacittāśca viharanti svakasvakena parigraheṇa saṁtuṣṭāḥ || punaraparaṁ mañjuśrīḥ etāścatasraḥ parṣado bhikṣubhikṣuṇyupāsakopāsikāḥ, ye cānye śrāddhāḥ kulaputrā vā kuladuhitaro vā āryāṣṭāṅgaiḥ samanvāgatā upavāsamupavasanti, ekavārṣikaṁ vā traimāsikaṁ vā śikṣāpadaṁ dhārayiṣyanti, yeṣāmevaṁpraṇidhānamevamabhiprāyam-anena vayaṁ kuśalamūlena paścimāyāṁ diśi sukhāvatyāṁ lokadhātau upapadyema yatrāmitāyustathāgataḥ | yaiḥ punastasya bhagavato bhaiṣajyaguruvaidūryaprabhasya tathāgatasya nāmadheyaṁ śrutaṁ bhaviṣyati, teṣāṁ maraṇakālasamaye aṣṭau bodhisattvā ṛddhyāgatā upadarśayanti, te tatra nānāraṅgeṣu padmeṣūpapādukāḥ prādurbhaviṣyanti | kecid punardevaloke upapadyante | teṣāṁ tatropapannānāṁ pūrvakaṁ kuśalamūlaṁ na kṣīyate, na ca durgatigamanaṁ bhaviṣyati | te tataścyutvā iha manuṣyaloke upapatsyante | rājāno bhaviṣyanti caturdvīpeśvarāścakravartinaḥ | te anekāni sattvakoṭīniyutaśatasahasrāṇi daśasu kuśaleṣu karmapatheṣu pratiṣṭhāpayiṣyanti | apare punaḥ kṣatriyamahāśālakuleṣu brāhmaṇamahāśālakuleṣu prabhūtadhanadhānyakośakoṣṭhāgārasamṛddheṣu ca kuleṣu upapatsyante | te rūpasaṁpannāśca bhaviṣyanti, eśvaryasaṁpannāśca bhaviṣyanti, parivārasaṁpannāśca bhaviṣyanti | yaśca mātṛgrāmaḥ tasya bhagavato bhaiṣajyaguruvaidūryaprabhasya tathāgatasya nāmadheyaṁ śrutvā ca udgrahīṣyati, tasya sa eva paścimaḥ strībhāvaḥ pratikāṅkṣitavyaḥ || atha khalu mañjuśrīḥ kumārabhūto bhagavantametadavocat-ahaṁ bhagavan paścime kāle paścime samaye teṣāṁ śrāddhānāṁ kulaputrāṇāṁ kuladuhitṝṇāṁ ca tasya bhagavato bhaiṣajyaguruvaidūryaprabhasya tathāgatasya nāmadheyaṁ śrāvayiṣyāmi, antaśaḥ svapnāntaramapi buddhanāmakaṁ karṇapuṭeṣu upasaṁhārayiṣyāmi | ye idaṁ sūtraratnaṁ dhārayiṣyanti vācayiṣyanti deśayiṣyanti paryavāpsyanti, parebhyo vistareṇa saṁprakāśayiṣyanti, likhiṣyanti likhāpayiṣyanti, pustakagataṁ vā kṛtvā satkariṣyanti nānāpuṣpadhūpagandhamālyavilepanachatradhvajapatākābhiḥ, tat pañcaraṅgikavastraiḥ pariveṣṭya śucau pradeśe sthāpayitavyam | yatraiva idaṁ sūtrāntaṁ sthāpitaṁ bhavati, tatra catvāro mahārājānaḥ saparivārāḥ, anyāni ca anekāni ca devakoṭiniyutaśatasahasrāṇi upasaṁkramiṣyanti | tatredaṁ sūtraṁ pracariṣyati | te ca bhagavan idaṁ sūtraratnaṁ prakāśayiṣyanti | tasya bhagavato bhaiṣajyaguruvaidūryaprabhasya tathāgatasya pūrvapraṇidhānaviśeṣavistaravibhāgaṁ ca tasya tathāgatasya nāmadheyaṁ dhārayiṣyanti, teṣāṁ nākālamaraṇaṁ bhaviṣyati | na teṣāṁ kenacit śakyamojo'pahartum, hṛtaṁ vā ojaḥ punarapi pratisaṁharati | bhagavānāha- etametad mañjuśrīḥ, evametat, yathā vadasi | yaśca mañjuśrīḥ śrāddhaḥ kulaputro vā kuladuhitā vā tasya tathāgatasya pūjāṁ kartukāmaḥ, tena tasya tathāgatasya pratimā kārāpayitavyā, sapta rātriṁdivamāryāṣṭāṅgamārgasamanvāgatena upavāsamupavasitavyam | śucinā śucimāhāraṁ kṛtvā śucau pradeśe (nānāpuṣpāṇi saṁstārya nānāgandhapradhūpite nānāvastracchatradhvajapatākāsamalaṁkṛte tasmin pṛthivīpradeśe susnātagātreṇa śucivimalavasanadhāriṇā nirmalacittena akaluṣacittena avyāpādacittena sarvasattveṣu maitracittena (upekṣācittena) sarvasattvānāmantike samacittena bhavitavyam | nānātūryasaṁgītipravāditena sā tathāgatapratimā pradakṣiṇīkartavyā tasya tathāgatasya pūrṇapraṇidhānāni manasi kartavyāni | idaṁ sūtraṁ pravartayitavyam | yaṁ cetayati, yaṁ prārthayati, taṁ sarvābhiprāyaṁ paripūrayati | yadi dirghamāyuḥ kāmayate, dirghāyuṣko bhavati | yadi bhogaṁ prārthayate, bhogasamṛddho bhavati | yadi aiśvaryamabhiprārthayate, tadalpakṛcchreṇa prāpnoti | yadi putrābhilāṣī bhavati, putraṁ pratilabhate | ye iha pāpakaṁ svapnaṁ paśyanti, yatra vāyasaḥ sthito bhavati durnimittaṁ vā, yatra amaṅgalaśataṁ vā sthitaṁ bhavati, taistasya bhagavato bhaiṣajyaguruvaidūryaprabhasya tathāgatasya pūjā kartavyā | sarvaduḥsvapnadurnimittāmāṅgalyāśca bhāvāḥ praśamiṣyanti | yeṣāmagryudakaviṣaśasrapratāpacaṇḍahastisiṁhavyāghraṛkṣatarakṣudvīpikāśīviṣavṛścikaśatapadadaṁśamaśakādibhayaṁ bhavati, taistasya tathāgatasya pūjā kartavyā | te sarvabhayebhyaḥ parimokṣyante | yeṣāṁ corabhayaṁ taskarabhayam, taistasya tathāgatasya pūjā kartavyā || punaraparaṁ mañjuśrīḥ ye śrāddhāḥ kulaputrā va kuladuhitaro vā ye yāvajjīvaṁ triśaraṇamupagṛhṇanti, ananyadevatāśca bhavanti, ye pañca śikṣāpadāni dhārayanti, ye ca bodhisattvasaṁvaraṁ caturvaraśikṣāpadaśataṁ dhārayanti, ye punarapiraṁ niṣkrāntagṛhavāsā bhikṣavaḥ, pañcādhike dve śikṣāpadaśate dhārayanti, yā bhikṣuṇyaḥ pañcaśataśikṣāpadāni dhārayanti, ye ca yathāparigṛhītācchisāsaṁvarādanyatarācchikṣāpadāt bhraṣṭā bhavanti saced durgatibhayabhītāḥ, tasya bhagavato bhaiṣajyaguruvaidūryaprabhasya tathāgatasya nāmadheyaṁ dhārayeyuḥ, na bhūyasteṣāṁ tryapāyagamanaduḥkhaṁ pratikāṅkṣitavyam | yaśca mātṛgrāmaḥ prasavanakāle tīvrāṁ duḥkhāṁ kharāṁ kaṭukāṁ vedanāṁ vedayati, yā tasya bhagavato bhaiṣajyaguruvaidūryaprabhasya tathāgatasya nāmadheyamanusmaret, pūjāṁ ca kuryāt, sā sukhaṁ ca prasūyate, sarvāṅgaparipūrṇaṁ putraṁ (ca) janayiṣyati abhirūpaḥ prāsādiko darśanīyastīkṣṇendriyo buddhimān | sa ārogyasvalpābādho bhaviṣyati, na ca śakyate amanuṣyaistasya ojo'pahartum || atha khalu bhagavānāyuṣmantamānandamāmantrayate sma-śraddadhāsi tvamānanda pattīyasi yadahaṁ tasya bhagavato bhaiṣajyaguruvaidūryaprabhasya tathāgatasyārhataḥ samyaksaṁbuddhasya guṇān varṇayiṣyāmi ? athavā te kāṅkṣā vā vimatirvā vicikitsā vā atra gambhīre buddhagocare ? athāyuṣmānānando bhagavantametadavocat-na me bhadanta bhagavan atra kāṅkṣā vā vimatirvā vicikitsā vā tathāgatabhāṣiteṣu sūtrānteṣu |tat kasya hetoḥ ? nāsti tathāgatānāmapariśuddhakāyavāṅbhanaḥsamudācāratā | imau bhagavan candrasūryau evaṁ maharddhikau evaṁ mahānubhāvau pṛthivyāṁ prapatetām, sa sumerurvā parvatarājaḥ sthānāccalet, na tu buddhānāṁ vacanamanyathā bhavet | kiṁ tu bhadanta santi sattvāḥ śraddhendriyavikalāḥ | idaṁ buddhagocaraṁ śrutvāṁ evaṁ vakṣyantikathametannāmadheyasmaraṇamātreṇa tasya tathāgatasya tāvanto guṇānuśaṁsā bhavanti ? te na śraddadhanti na pattīyanti, pratikṣipanti| teṣāṁ dīrgharātramanarthāya na hitāya na sukhāya vinipātāy bhaviṣyati | bhagavānāha-asthānamānanda anavakāśaḥ, yena tasya tathāgatasya nāmadheyaṁ śrutam, tasya sattvasya durgatyapāyagamanaṁ bhavet, nedaṁ sthānaṁ vidyate | duḥśraddhānīyaṁ ca ānanda buddhānāṁ buddhagocaram | yat tvamānanda śraddadhāsi pattīyasi, tathāgatasyaiṣonubhāvo draṣṭavyaḥ | abhūmiratra sarvaśrāvakapratyekabuddhānāṁ sthāpayitvā ekajātipratibaddhān bodhisattvān mahāsattvāniti | durlabhaḥ ānanda manuṣyapratilābhaḥ, durlabhaṁ triratne śraddhāgauravam, sudurlabhaṁ tathāgatasya nāmadheyaśravaṇam | tasya bhagavatastathāgatasya bhaiṣajyaguruvaidūryaprabhasya ānanda bodhisattvacaryāma(ryā a) pramāṇam, upāyakauśalyamapyapramāṇam, apramāṇaṁ cāsya praṇidhānaviśeṣavistaram | ākāṅkṣamāṇo'haṁ tasya tathāgatasya kalpaṁ vā kalpāvaśeṣaṁ vā bodhisattvacārikāyāṁ vistaravibhaṅgaṁ nirdiśeyam | kṣīyeta ānanda alpam, na tveva śakyaṁ tasya bhagavato bhaiṣajyaguruvaidūryaprabhasya tathāgatasya pūrvapraṇidhānaviśeṣavistarāntamadhigantum || tena khalu punaḥ samayena tasyāmeva parṣadi trāṇamukto nāma bodhisattvo mahāsattvaḥ saṁnipatito'bhūt saṁniṣaṇṇaḥ | utthāyāsanādekāṁsamuttarāsaṅgaṁ kṛtvā dakṣiṇaṁ jānumaṇḍalaṁ pṛthivyāṁ pratiṣṭhāpya yena bhagavāṁstenāñjaliṁ praṇamya bhagavantametadavocat-bhaviṣyanti bhadanta bhagavan sattvāḥ paścime kāle paścime samaye nānāvyādhiparipīḍitā dīrghavyādhinā (kṣīṇagātrāḥ) kṣuttarṣābhyāṁ śuṣkakaṇṭhoṣṭhā maraṇābhimukhā rorudyamānebhirmitrajñātisālohitaiḥ parivāritā andhakārāṁ diśaṁ paśyanto yamapuruṣairākarṣyamāṇāśca | tasya kalevare mañcaśayite vijñānaṁ yamasya dharmarājasyāgratāmupanīyate | yacca tasya sattvasya sahajānubaddhameva yatkiṁcit tena puruṣeṇa kuśalamakuśalaṁ vā kṛtaṁ bhavati, tat sarvaṁ sulikhitaṁ kṛtvā yamasya dharmarājasya upanāmyate | tadā yamo'pi dharmarājastaṁ pṛcchati, gaṇayati yathākṛtaṁ cāsya kuśalamakuśalaṁ vā tathājñāmājñāpayati | tatra ye te mitrajñātisālohitāstasyāturasyārthāya taṁ bhagavantaṁ bhaiṣajyaguruvaidūryaprabhaṁ tathāgataṁ śaraṇaṁ gaccheyuḥ, tasya ca tathāgatasya pūjāṁ kuryuḥ, sthānametadvidyate yat tasya tadvijñānaṁ punarapi pratinivarteta, svapnāntaragata ivātmānaṁ saṁjānīte | yadi vā saptame divase yadi vā (ekaviṁśatime) divase yadi vā pañcatriṁśatime divase yadi vā ekonapañcāśatime divase tasya vijñānaṁ punarapi nivarteta, smṛtimupalabheta | tasya kuśalamakuśalaṁ vā karmavipākaṁ svayameva pratyakṣaṁ bhavati | jñātvā sa jīvitahetau na kadāpi pāpamakuśalaṁ karma kariṣyati | tasmācchrāddhena kulaputreṇa vā kuladuhitā vā tasya bhagavato bhaiṣajyaguruvaidūryaprabhasya tathāgatasya pūjā kartavyā || athāyuṣmānānandastrāṇamuktaṁ nāma bodhisattvametadavocat-kathaṁ kulaputra tasya bhagavato bhaiṣajyaguruvaidūryaprabhasya pūjā kartavyā ? trāṇamukto bodhisattva āha-ye bhadanta ānanda mahato vyādhitaḥ parimocitukāmāḥ, taistasyāturasyārthāya sapta divasāni āryāṣṭāṅgasamanvāgatamupavāsamupavasitavyam, bhikṣusaṁghasya ca āhārapānaiḥ sarvopakaraṇairyathāśakti pūjopasthānaṁ kartavyam | bhagavato bhaiṣajyaguruvaidūryaprabhasya nāmadheyaṁ triṣkṛtvā rātryāṁ triṣkṛtvā divase manasi kartavyam | navacatvāriṁśadvāre idaṁ sūtramuccārayitavyam | ekonapañcāśad dīpāḥ prajvālayitavyāḥ | sapta pratimāḥ kartavyā | ekaikayā pratimayā sapta sapta dīpāḥ prajvālayitavyāḥ | ekaiko dīpaḥ śakaṭacakrapramāṇaḥ kartavyaḥ | yadi ekonacatvāriṁśatime divase āloko na kṣīyate, veditavyaṁ sarvasaṁpaditi | pañcaraṅgikāḥ patākāḥ ekonapañcāśadadhikāḥ kartavyāḥ || punaraparaṁ bhadanta ānanda yeṣāṁ rājñāṁ kṣatriyāṇāṁ mūrdhābhiṣiktānāmupadravā vā upasargā vā pratyupasthitā bhaveyuḥ, vyādhipīḍā vā svacakrapīḍā vā paracakrapīḍā vā nakṣatrapīḍā vā candragrahasūryagrahapīḍā vā akālavātavṛṣṭipīḍā vā avagrahapīḍā vā samutthitā, amāṅgalyā vā saṁkrāmakavyādhirvā vipad vā samupasthitā, tena r
本文档为【梵文药师经】,请使用软件OFFICE或WPS软件打开。作品中的文字与图均可以修改和编辑, 图片更改请在作品中右键图片并更换,文字修改请直接点击文字进行修改,也可以新增和删除文档中的内容。
该文档来自用户分享,如有侵权行为请发邮件ishare@vip.sina.com联系网站客服,我们会及时删除。
[版权声明] 本站所有资料为用户分享产生,若发现您的权利被侵害,请联系客服邮件isharekefu@iask.cn,我们尽快处理。
本作品所展示的图片、画像、字体、音乐的版权可能需版权方额外授权,请谨慎使用。
网站提供的党政主题相关内容(国旗、国徽、党徽..)目的在于配合国家政策宣传,仅限个人学习分享使用,禁止用于任何广告和商用目的。
下载需要: 免费 已有0 人下载
最新资料
资料动态
专题动态
is_111113
暂无简介~
格式:doc
大小:56KB
软件:Word
页数:6
分类:
上传时间:2013-01-09
浏览量:299