首页 梵文方广大庄严经20

梵文方广大庄严经20

举报
开通vip

梵文方广大庄严经20梵文方广大庄严经20 20 Bodhima??avyūhaparivarto vi??atitama?| pūrvasyā? di?i ?a? iti hi bhik?avo bodhisattvasya bodhima??ani?a??asya? kāmāvacarā devā? sthitā abhūvan - mā bodhisattvasya ka?cidantarāya? kār?īditi| eva? dak?i?apa?cimottarā di?o devai? parig?hītā abhūva...

梵文方广大庄严经20
梵文方广大庄严经20 20 Bodhima??avyūhaparivarto vi??atitama?| pūrvasyā? di?i ?a? iti hi bhik?avo bodhisattvasya bodhima??ani?a??asya? kāmāvacarā devā? sthitā abhūvan - mā bodhisattvasya ka?cidantarāya? kār?īditi| eva? dak?i?apa?cimottarā di?o devai? parig?hītā abhūvan|| iti hi bhik?avo bodhisattvo bodhima??ani?a??astasyā? velāyā? bodhisattvasa?codanī? nāma ra?mi? prāmuñcat, yayā ra?myā samantādda?asu dik?vaprameyāsa?khyeyāni dharmadhātuparamā?yākā?adhātuparyavasānāni sarvabuddhak?etrā?yavabhāsitānyabhūvan|| atha khalu pūrvasyā? di?i vimalāyā? lokadhātau vimalaprabhāsasya tathāgatasya buddhak?etrāllalitavyūho nāma bodhisattvo mahāsattvastayā prabhayā sa?codita? san ga?anāsamatikrāntai?ca bodhisattvai? pariv?ta? purask?to yena bodhima??o yena ca bodhisattvastenopasa?krāmat| upasa?kramya ca tasyā? velāyā? bodhisattvasya pūjākarma?e tathārūpam?ddhyabhisa?skāramabhisamakarod yenaddharyabhisa?skāre?ābhisa?sk?tena da?asu dik?vākā?adhātuparyavasānāni sarvabuddhak?etrā?yeka? ma??alamātramādar?ayati sma ?uddhasya nīlavai?ūryasya | pañcagatyupapannānā? sarvasattvānā? purato bodhima??e ni?a??a? bodhisattvamupadar?ayati sma| te ca sattvā? parasparamekā?gulikābhirbodhisattvamupadar?ayanti sma-ko'yameva?rūpa? sattvo lalita?, ko'yameva?rūpa? sattvo virājata iti| te?ā? ca sattvānā? purato bodhisattvo bodhisattvānnirmimīte sma| tatra te bodhisattvavigrahā imā gāthā abhā?anta— yasyā ki?cana rāgado?akalu?ā sā vāsanā uddh?tā yasyā kāyaprabhāk?tā da?adi?e sarve prabhā ni?prabhā?| yasyā pu?yasamādhijñānanicaya? kalpaughasa?vardhi?ta? so'ya? ?ākyamunirmahāmunivara? sarvā di?o bhrājate||1||iti|| atha khalu bhik?avo dak?i?asyā? di?i ratnavyūhāyā lokadhāto ratnārci?astathāgatasya buddhak?etrādratnacchatrakū?asa?dar?ano nāma bodhisattvo mahāsattvastayā prabhayā sa?codita? san ga?anāsamatikrāntairbodhisattvai? pariv?ta? purask?to yena bodhima??o yena ca bodhisattvastenopasa?krāmat| upasa?kramya bodhisattvasya pūjākarma?e ekaratnachatre?a ta? sarvāvanta? ma??alamātra? sa?chādayati sma| tatra ?akrabrahmalokapālā? parasparametadavocan-kasyeda? phalam, kenāyameva?rūpo ratnachatravyūha? sa?d??yata iti| atha tasmādratnachatrādiya? gāthā ni?carati sma— yena cchatrasahasrako?inayutā gandhāna ratnāna ca dattā apratime?u maitramanasā ti??hanti ke nirv?te| so e?o varalak?a?o hitakaro nārāya?asthāmavān bodhermūlamupāgato gu?adharastasyai?a pūjā k?tā||2||iti|| atha khalu pa?cimāyā di?a?campakavar?āyā lokadhāto? pu?pāvalivanarājikusumitābhijñasya tathāgatasya buddhak?etrādindrajālī nāma bodhisattvo mahāsattvastayā prabhayā sa?codita? san ga?anāsamatikrāntairbodhisattvai? pariv?ta? purask?to yena bodhima??o yena ca bodhisattvastenopajagāma| upetya ca bodhisattvasya pūjākarma?e sarvāvanta? ma??alamātramekaratnajālena sa?chādayati sma| tatra da?asu dik?u devanāgayak?agandharvā? parasparamevamāhu?-kasyāyameva?rūpo rabhāvyūha iti| atha tasmādratnajālādiya? gāthā ni?carati sma— p ratnākaro ratanaketu ratistriloke ratnottamo ratanakīrti rata? sudharme| ratnāni trī?i na ca chetsyati vīryaprāpta? so bodhi prāpsyati varāmiya tasya pūjā||3||iti|| atha khalūttarasyā? di?i sūryāvartāyā lokadhāto?candrasūryajihmīkaraprabhasya tathāgatasya buddhak?etrādvyūharājo nāma bodhisattvo mahāsattvastayā prabhayā sa?codita? san ga?anāsamatikrāntairbodhisattvai? pariv?ta? purask?ta? yena bodhima??o yena ca bodhisattvastenopasa?krāmat| upasa?kramya bodhisattvasya pūjākarma?e yāvanto da?asu dik?u sarvalokadhātu?u buddhak?etragu?avyūhāstān sarvā?stasmin ma??alamātre sa?dar?ayati sma| tatra kecidbodhisattvā evamāhu?-kasyema eva?rūpā vyūhā?? atha tebhya? sarvavyūhebhya iya? gāthā ni?carati sma— kāyo yena vi?odhita? subahu?a? pu?yena jñānena ca yenā vāca vi?odhitā vratatapai? satyena dharme?a ca| citta? yena vi?odhita? hiridh?tī kāru?yamaitryā tathā so e?o drumarājamūlupagata? ?ākyar?abha? pūjyate||4||iti|| atha khalu pūrvadak?i?asyā di?o gu?ākarāyā lokadhātorgu?arājaprabhāsasya tathāgatasya buddhak?etrādru?amatirnāma bodhisattvo mahāsattvastayā prabhayā sa?codita? san ga?anāsamatikrāntairbodhisattvai? pariv?ta? purask?to yena bodhima??o yena ca bodhisattvastenopasa?krāmat| upasa?kramya bodhisattvasya pūjākarma?e sarvagu?avyūha? kū?āgāra? tasmin ma??alamātre'bhinirmimīte sma| tasya te parivārā evamāhu?-kasyāyameva?rūpa? kū?āgāravyūha? ? tata?ca kū?āgārādiya? gāthā ni?carati sma— yasya gu?ai? satata? gu?agandhikā bhonti surāsura yak?a mahoragā?| so gu?avān gu?arājakulodito bodhivi?ape upavi??u gu?odadhi?||5||iti|| atha khalu dak?i?apa?cimāyā di?o ratnasa?bhavāyā lokadhāto ratnaya??estathāgatasya buddhak?etrādratnasa?bhavo nāma bodhisattvo mahāsattvastayā prabhayā sa?codita? san ga?anāsamatikrāntairbodhisattvai? pariv?ta? purask?to yena bodhima??o yena ca bodhisattvastenopasa?krāmat| upasa?kramya bodhisattvasya pūjākarma?e aprameyāsa?khyeyān ratnavyomakā?stasminma??alamātre'bhinirmimīte sma| tebhya?ca ratnavyomakebhya iya? gāthā ni?cacāra— tyaktā yena sasāgarā vasumatī ratnānyatho'neka?a? prāsādā?ca gavāk?aharmikavarā yugyāni yānāni ca| vyomāla?k?ta pu?padāma rucirā udyāna kūpā sabhā hastā pāda ?irottamā?ganayanā? so bodhima??e sthita?||6||iti|| atha khalu pa?cimottarasyā di?o meghavatyā lokadhātormegharājasya tathāgatasya buddhak?etrānmeghakū?ābhigarjitasvaro nāma bodhisattvo mahāsattvastayā prabhayā sa?codita? san ga?anāsamatikrāntairbodhisattvai? pariv?ta? purask?to yena bodhima??o yena ca bodhisattvastenopasa?krāmat| upasa?kramya bodhisattvasya pūjākarma?e tasmin kālānusāryagurumeghamabhinirmāyoragasāracandanacūr?avar?a? ma??alamātre'bhipravar?ati sma| tasmācca kālānusārimeghama??alamātrādiya? gāthā ni?carati sma— dharmāmegha sphuritva sarvatribhave vidyādhimuktaprabha? saddharma? ca virāga var?i? am?ta? nirvā?asa?prāpakam| sarvā rāgakile?abandhanalatā so vāsanā chetsyati dhyānarddhībalaindriyai? kusumita? ?raddhākara? dāsyate||7||iti|| atha khalūttarapūrvasyā di?o hemajālapratichannāyā lokadhāto ratnacchatrābhyudgatāvabhāsasya tathāgatasya to nāma bodhisattvo mahāsattvastayāprabhayā buddhak?etrāddhemajālāla?k? sa?codita? san ga?anāsamatikrāntairbodhisattvai? pariv?ta? purask?to yena bodhima??o yena ca bodhisattvastenopasa?krāmat| upasa?kramya bodhisattvasya pūjākarma?e sarve?u te?u kū?āgāre?u ratnavyomake?u dvātri??allak?a?asamala?k?tān bodhisattvavigrahānabhinirmimīte sma| sarve ca te bodhisattvavigrahā divyamānu?yakapu?padāmaparig?hītā yena bodhisattvastenābhinatakāyāstāni pu?padāmānyabhipralambayanti sma| te imā? gāthāmabhā?anta— yena buddhanayutā stavita pūrva gaurave?a mahatā janiya ?raddhām| brahmagho?avacana? madhuravā?i? bodhima??opagata? ?irasi vande||8||iti|| atha khalvadhastāddi?a? samantavilokitāyā lokadhāto? samantadar?inastathāgatasya buddhak?etrādratnagarbho nāma bodhisattvo mahāsattvastayā prabhayā sa?codita? san ga?anāsamatikrāntairbodhisattvai? pariv?ta? purask?to yena bodhima??o yena ca bodhisattvastenopasa?krāmat| upasa?kramya bodhisattvasya pūjākarma?e tasmin vaidūryamayama??alamātre jāmbūnadasuvar?apadmānyabhyudgatānyupadar?ayati sma| te?ā? ca padmānā? kar?ikāsvardhakāyikā nāryo var?arūpasa?pannā? sarvāla?kārapratima??itā upadar?ayati sma| vāmadak?i?e pā?ibhirhar?aka?akakeyūrasuvar?asūtramuktāhārādivividhābhara?aparig?hītā? pu?papa??adāmāni cābhipralambayantyo yena bodhima??o yena ca bodhisattvastenoparyabhinatakāyā?| tā?cemā? gāthāmabhā?anta— yo onami??a sadā gurū?ā? buddha?rāvakapratyekajinānām| nirmā?asu?īla sadojju pra??ho tasyā onamathā gu?adharasya||9||iti|| atha khalūpari??āddi?o varagaganāyā lokadhātorga?endrasya tathāgatasya buddhak?etrādgaganagañjo nāma bodhisattvo mahāsattvastayā prabhayā sa?codita? san ga?anāsamatikrāntairbodhisattvai? pariv?ta? purask?to yena bodhima??o yena ca bodhisattvastenopasa?krāmat| upasa?kramya bodhisattvasya pūjākarma?e gaganatalastha eva yāvanto da?asu dik?u sarvabuddhak?etre?vad???ā?rutapūrvā? santi pu?padhūpagandhamālyavilepanacūr?acīvaravastrāla?kārachatradhvajapatāk āvaijayantiratn-ama?ikanakarajatamuktāhārahayagajarathapattivāhanapu?pav?k?apatrapu?paphaladārakadārikā devanāgayak?agandharvāsuragaru?akinnaramahoraga?akrabrahmalokapālam ānu?yāmānu?yā?ā? sarvā gaganatalānmahānta? pu?pavar?amabhipravar?anti sma sarvasattvaprītisukhasa?janana? ca| na ca kasyacitsattvasya bhaya? cotpī?ā? vā karoti sma|| tatredamucyate— peyālame?a di?atāsu jinaurasā ye sa?pūjitu? hitakara? anuprāpta bodhim| te?ā? viyūhakramavikramasukramā?ā? opamyamātra ni???otha jinaurasānām||10|| ke cāgatā nabhasi megha iva stananto hārā sahasranayutāni pralambayanta?| ke cāgatā maku?aratnavilambacū?ā? pau?pa? vimāna gagane upadar?ayanta?||11|| ha ivā nadanta? ke cāgatā dhara?isi? ?ūnyānimittapra?idhīravamuñcamānā?| ke cāgatā yatha v??ā abhinandamānā? na ca d???apūrva rucirā?i k?ipanti pu?pā?||12|| ke cāgatā nabhasi sāra ivā ravanto var?āsahasra svaki ātmani dar?ayanta?| ke cāgatā ?a?irivā gagane supūr?ā? sugatātmajasya gu?amālamudīrayanta?||13|| ke cāgatā raviriva prabha muñcamānā? sarvā?i mārabhavanāni karonti jihmā| ke cāgatā vimalaketu yathendraya??ya? sa?bhārapu?yanicitāstahi bodhima??e||14|| kecitk?ipanti gaganānma?iratnajālā candrā sucandra tatha bāla virocamānā| māndāravā sumanavār?ikacampadāmā sa?bodhisattva drumarājasthite k?ipanti||15|| ke cāgatā dhara?i kampayamāna padbhyā? sa?kampitā vasudha prītikarī janasya| ke cāgatā grahiya meru karetalebhi? uts???apu?papu?a sa?sthita antarīk?e||16|| ke cāgatā?caturi sāgara g?hya mūrdhnā uts???a siñci vasudhā? varagandhatoyai?| ke cāgatā ratanaya??i g?hītva citra? sa?bodhisattvamupadar?aya sthitva dūre||17|| ke cāgatā bhaviya brahma pra?āntarūpā? ?āntā pra?āntamanasa? sthita dhyānadhyāyī| romebhi te?a svaru ni?carate manojña maitrīupek?akaru?āmuditāpramā?ā||18|| ke cāgatā maruta ?akra ivā yathaiva devai? sahasranayutai?ca purāk?tāste| upagamya bodhiva?u g?hya k?tāñjalībhi? ?akrābhilagna ma?iratna k?ipanti citrā||19|| ke cāgatā?catudi?ā ca yathaiva pālā gandharvarāk?asaparīv?ta kinnarebhi?| vidyutsphu?ānta kusumāni pravar?amā?ā? gandharvakinnararūtena stuvanti vīram||20|| ke cāgatā? kusumitā? prag?hītva v?k?ān saphalā? sapu?pavaragandha pramuñcamānā?| jāte?u te?u sthita buddha ?uddhakāyā? avalambamāna pratima??i k?ipanti pu?pā||21|| ke cāgatā? kusumitā? pu?inī g?hītvā padmotpalai? kusumitaistatha pu??arīkai?| dvātri??alak?a?adharā? sthita padmagarbhe stavi??a aliptamanasa? vidu bodhisattvam||22|| ke cāgatā vipulakāya tatheva meru sthitvāntarīk?a svakamātmanamuts?janti| uts?jyamātra bhaviyā navapu?padāmā? sa?chādayanti trisahasri jinasya k?etram||23|| ke cāgatā ubhayacak?u?i kalpadāha? sa?dar?ayanta vibhava? tatha sa?bhava? ca| te?ā? ?arīri bahudharmasukhā ra?anti ?rutva sattvanayutā prajahanti t???ām||24|| tā? ke cāgatā ravitakinnaratulyagho?ā? bimbo??hacāruvadanā? paripūr?avaktrā?| kanyā yathaiva suala?k?ta citrahārā? prek?anta yā? suraga?ā na labhanti t?ptim||25|| ke cāgatā vajirakāya ivā abhedyā? he??hā paskandhacara?ai? pratigrāhyamā?ā?| ke cāgatā ravirivā ?a?ipūr?avaktrā? jyotsnākarā? prabhakarā hatakle?ado?ā?||26|| ke cāgatā ratanama??ita ratnapā?ī sa?chādayitva bahuk?etrasahasrako?ya?| var?anti ratnavara pu?pa sugandhagandhā sa?to?a?ārtha? bahusattvahita? sukhārtham||27|| ke cāgatā mahati dhāra?i ratnako?ā? romebhi sūtranayutāni prabhā?amā?ā?| pratibhānavanta mativanta subuddhivanto mattapramattajanatā? pratibodhayanta?||28|| ke cāgatā grahiya bheri yathaiva meru āko?yamānu gagane sumanojñagho?ām| a?adi?e vraji k?etrako?yā yasyā rava? d adyāvaboddhumamata? anubuddhi ?āstā||29||iti|| || iti ?rīlalitavistare bodhima??avyūhaparivarto nāma vi??atitamo'dhyāya?||
本文档为【梵文方广大庄严经20】,请使用软件OFFICE或WPS软件打开。作品中的文字与图均可以修改和编辑, 图片更改请在作品中右键图片并更换,文字修改请直接点击文字进行修改,也可以新增和删除文档中的内容。
该文档来自用户分享,如有侵权行为请发邮件ishare@vip.sina.com联系网站客服,我们会及时删除。
[版权声明] 本站所有资料为用户分享产生,若发现您的权利被侵害,请联系客服邮件isharekefu@iask.cn,我们尽快处理。
本作品所展示的图片、画像、字体、音乐的版权可能需版权方额外授权,请谨慎使用。
网站提供的党政主题相关内容(国旗、国徽、党徽..)目的在于配合国家政策宣传,仅限个人学习分享使用,禁止用于任何广告和商用目的。
下载需要: 免费 已有0 人下载
最新资料
资料动态
专题动态
is_633423
暂无简介~
格式:doc
大小:41KB
软件:Word
页数:11
分类:
上传时间:2017-09-20
浏览量:26