首页 大白伞盖—楞严咒贝叶梵本

大白伞盖—楞严咒贝叶梵本

举报
开通vip

大白伞盖—楞严咒贝叶梵本sitātapatrā om namaḥ śrīsarvabuddhabodhisattvebhyaḥ| evaṁ mayā śrutam ekasmin samaye bhagavān deveṣu trāyastriṁśeṣu viharati sma| sudharmāyāṁ devasabhāyāṁ mahatā bhikṣusaṁghena mahatā ca bodhisattvasaṁghena bhikṣuśataiḥ śakreṇa ca devatānāmindreṇa sārdham| tat...

大白伞盖—楞严咒贝叶梵本
sitātapatrā om namaḥ śrīsarvabuddhabodhisattvebhyaḥ| evaṁ mayā śrutam ekasmin samaye bhagavān deveṣu trāyastriṁśeṣu viharati sma| sudharmāyāṁ devasabhāyāṁ mahatā bhikṣusaṁghena mahatā ca bodhisattvasaṁghena bhikṣuśataiḥ śakreṇa ca devatānāmindreṇa sārdham| tatra khalu bhagavān prajñapta evāsane niṣadya uṣṇīṣamavalokitaṁ nāma samādhiṁ samāpadyate sma| samanantarasamāpannasya bhagavata uṣṇīṣamadhyādimāni mantrapadāni niścaranti sma| namo bhagavate uṣṇīṣāya śuddhe viraje vimale svāhā| namo bhagavate apraṇihato uṣṇīṣāya| namo buddhāya| namo dharmāya| namo saṁghāya| namaḥ saptānāṁ samyaksaṁbuddhakoṭīnāṁ namo maitreyapramukhānāṁ sarvabuddhabodhisattvānāṁ saśrāvakasaṁghānām| namo loke arhatānām| namaḥ strota-āpannānām| namaḥ sakṛdāgāmināma| namo anāgāminām| namo loke samyaggatānām| namaḥ samyakpratipannānām| namo devarṣīṇām| namo devabrahmaṇe| namo buddhāya| namo bhagavate rudrāya umāpatisahitāya| namo varuṇāya| namo bhagavate nārāyaṇāya| mahāpañcamudrā namaḥ namaskṛtāya| namo bhagavate nandikeśvaramahākālāya| tripuranagaravidrāvaṇakarāya| adhimuktikakaśmīramahāśmaśānanivāsitāya| namo mātṛgaṇasahitāya| namo bhagavate tathāgatakulasya| namo bhagavate padmakulasya| namo bhagavate vajrakulasya| namo bhagavate maṇikulasya| namo bhagavate gajakulasya| namo bhagavate karmakulasya| namo bhagavate ratnakulasya| namo bhagavate kumārakulasya| namo bhagavate nāgakulasya| namo bhagavate rāgakulasya| namo bhagavate dṛḍhaśūra[ra]ṇasenapraharaṇarājāya tathāgatāyārhate samyaksaṁbuddhāya| namo bhagavate amitābhāya tathāgatāyārhate samyaksaṁbuddhāya| namo bhagavate akṣobhyāya tathāgatāyārhate samyaksaṁbuddhāya| namo bhagavate vajradharasāgaragarjine tathāgatāyārhate samyaksaṁbuddhāya| namo bhagavate bhaiṣajyaguruvaidūryaprabharājāya tathāgatāyārhate samyaksaṁbuddhāya| namo bhagavate amoghasiddhaye tathāgatāyārhate samyaksaṁbuddhāya| namo bhagavate supuṣpitasālendrarājāya tathāgatāyārhate samyaksaṁbuddhāya| namo bhagavate padmottararājāya tathāgatāyārhate samyaksaṁbuddāya| namo bhagavate vipaśyine tathāgatāyārhate samyaksaṁbuddhāya| namo bhagavate śikhine tathāgatāyārhate samyaksaṁbuddhāya| namo bhagavate viśvabhuve tathāgatāyārhate samyaksaṁbuddhāya| namo bhagavate krakucchandāya tathāgatāyārhate samyaksaṁbuddhāya| namo bhagavate kanakamunaye tathāgatāyārhate samyaksaṁbuddhāya| namo bhagavate kāśyapāya tathāgatāyārhate samyaksaṁbuddhāya| namo bhagavate śākyamunaye tathāgatāyārhate samyaksaṁbuddhāya| namo bhagavate ratnacandrāya tathāgatāyārhate samyaksaṁbuddhāya| namo bhagavate ratnaketurājāya tathāgatāyārhate samyaksaṁbuddhāya| namo bhagavate samantabhadrāya tathāgatāyārhate samyaksaṁbuddhāya| namo bhagavate vairocanāya tathāgatāyārhate samyaksaṁbuddhāya| namo bhagavate vikasitakamalottaragandhaketurājāya tathāgatāyārhate samyaksaṁbuddhāya| ebhyo namaskṛtvā imāṁ bhagavatīṁ sarvatathāgatoṣṇīṣasitātapatrā- nāmāparājitāṁ pratyaṅgirāṁ pravakṣyāmi| sarvakalikalahavigrahavivādapraśamanīm| sarvabhūtagrahanivāraṇīm| sarvaparavidyācchedanīm| akālamṛtyuparitrāyaṇīm| sarvasattvabandhanamokṣaṇīm| sarvaduḥsvapnanāśanīm| yakṣarākṣasagrahāṇāṁ vidhvaṁsanakarīm| caturaśītināṁ grahasahasrāṇāṁ vidhvaṁsanakarīm| aṣṭāviṁśatīnāṁ nakṣatrāṇāṁ prasādanakarīm| sarvaśatrunivāraṇīmaṣṭānāṁ mahāgrahāṇāṁ vidhvaṁsanakarīm| ghoraduṣṭaduḥsvapnānāṁ ca vināśanakarīm| viṣaśastrāgnyudakottāraṇīm| sarvadurgatibhayottaraṇīm| yāvadaṣṭāvakālamaraṇaparitrāṇakarīm| aparājitāṁ mahāghorāṁ mahābalāṁ mahātejāṁ mahācaṇḍāṁ mahāśvetāṁ mahadīptāṁ mahāmālāṁ mahājvālāṁ mahāpāṇḍaravāsinīm| āryatārā bhṛkuṭī caiva jayā ca vijayā tathā| sarvamāravihantrī ca vajramāleti viśrutā|| padmā bhāvajacinhā ca mālā caivāparājitā| vajratuṇḍī viśālī ca śāntā vaidehapūjitā|| saumyarūpā mahāśvetā jvālā pāṇḍaravāsinī| āryatārā mahābalā aparā vajraśṛṅkhalā|| [tathā ca] vajrakaumārī kulaṁdarī [tathaiva] ca| vajrahastā vajravidyā [tathā] kāñcanamālikā|| kusuṁbharatnā(radanā) caiva vairocanakulaprabhā| tathāgatakuloṣṇīṣaviśrutā vijṛmbhamānikā|| vajrā kanakaprabhā locanā vajratuṇḍikā| [tathā] śvetā ca kamalākṣiṇī buddhalocanā|| tathā vajraprabhā candrā tathā vajradharāpi ca| vajramālā mahāmāyā devī ca kanakaprabhā|| sulocanā [tathā caiva] śvetā ca kamalekṣaṇā| vinītā śāntacittā ca ātmaguṇajñā śaśiprabhā|| ityetā mahāmudrāgaṇāḥ sarvamātṛgaṇāśca sarvā rakṣāṁ kurvantu mama sarvasattvānāṁ ca| om ṛṣigaṇapraśaste sarvatathāgatoṣṇīṣasitātapatre hū hū hrīṁ ṣṭroṁ jambhani| hū hū hrīṁ ṣṭroṁ stambhani| om hū hū hrīṁ ṣṭro paravidyāstambhanakarī| hū hū hrīṁ ṣṭroṁ sarvayakṣarākṣasagrahāṇāṁ vidhvaṁsanakarī| hū hū hrīṁ ṣṭroṁ caturaśitīnāṁ grahasahasrāṇāṁ vidhvaṁsanakarī| hū hū hrīṁ ṣṭro aṣṭāviṁśatināṁ nakṣatrāṇāṁ prasādanakarī| hū hū hrīṁ ṣṭro aṣṭānāṁ mahāgrahāṇāṁ vidhvaṁsanakarī| hū hū hrīṁ ṣṭroṁ rakṣa 2 māṁ sarvasattvāṁśca| namo bhagavati sarvatathāgatoṣṇīṣasitātapatre mahāpratyaṅgire mahasahasrabhuje mahāsahasraśīrṣe koṭīśatasahasranetre abhedye jvalitaṭaṁkāri mahavajrodāre tribhuvanamaṇḍale| om svastirbhavatu mama sarvasattvānāṁ ca| rājabhayāt, caurabhayāt, agnibhayāt, udakabhayāt, viṣaśastrabhayāt, śatrubhayāt, paracakrabhayāt, durbhikṣabhayāt, aribhayāt, aśanibhayāt, akālamṛtyubhayāt, dharaṇīkampabhayāt, ulkāpātabhayāt, rājadaṇḍabhayāt, caṇḍamṛgabhayāt, nāgabhayāt, vidyudbhayāt, taptabālukabhayāt, suparṇibhayāt, sarvamṛtyūpadravopasargopāyāsabhayāt, grahabhayāt, devabhayāt, nāgabhayāt, yakṣabhayāt, rākṣasabhayāt, gandharvabhayāt, asuragrahāt, mahoragagrahāt, manuṣyagrahāt, amanuṣyagrahāt, bhūtagrahāt, pretagrahāt, piśācagrahāt, kumbhāṇḍagrahāt, pūtanagrahāt, kaṭapūtanagrahāt, skandagrahāt, unmādagrahāt, chāyāgrahāt, apasmāragrahāt, ostāḍakagrahāt, ḍākinīgrahāt, kaṭaḍākinīgrahāt, revatīgrahāt, śakunigrahāt, mātṛnandigrahāt, lambikāgrahāt, śamikāgrahāt, ālambanagrahāt, kaṭavāsinīgrahāt, kaṁṭakamālinīgrahāt, sarvagrahāt| vratāhāriṇyāḥ, garbhāhāriṇyāḥ, rudhirāhāriṇyāḥ, māṁsāhāriṇyāḥ, medāhāriṇyāḥ, majjāhāriṇyāḥ, jātāhāriṇyāḥ, jīvitāhāriṇyāḥ, valyāhāriṇyāḥ, mālyāhāriṇyāḥ, gandhāhāriṇyāḥ, puṣpāhāriṇyāḥ, dhūpāhāriṇyāḥ, phalāhāriṇyāḥ, śasyāhāriṇyāḥ, āhutyāhariṇyāḥ, pūjāhāriṇyāḥ, viṣṭāhāriṇyāḥ, mūtrāhāriṇyāḥ, kheṭāhāriṇyāḥ, siṁghāṇakāhāriṇyāḥ, vātāhāriṇyāḥ, viriktāhāriṇyāḥ, aśucyāhāriṇyāḥ, spandanikāhāriṇyāḥ, vittāhāriṇyāḥ, cittāhāriṇyāḥ| eteṣāṁ sarveṣāṁ sarvavighnāṁśchindayāmyasinā kīlayāmi vajreṇa| parivrājakṛtāṁ vidyāṁ chindayāmyasinā kīlayāmi vajreṇa| ḍākaḍākinīkṛtāṁ vidyāṁ chindayāmyasinā kīlayāmi vajreṇa| brahmakṛtāṁ vidyāṁ chindayāmyasinā kīlayāmi vajreṇa| śakrakṛtāṁ vidyāṁ chindayāmyasinā kīlayāmi vajreṇa| nārāyaṇakṛtāṁ vidyāṁ chindayāmyasinā kīlayāmi vajreṇa| mahāpaśupatikṛtāṁ vidyāṁ chindayāmyasinā kīlayāmi vajreṇa| mahākālakṛtāṁ vidyāṁ chindayāmyasinā kīlayāmi vajreṇa| mātṛkāgaṇakṛtāṁ vidyāṁ chindayāmyasinā kīlayāmi vajreṇa| kāpālikṛtāṁ vidyāṁ chindayāmyasinā kīlayāmi vajreṇa| śabarakṛtāṁ vidyāṁ chindayāmyasinā kīlayāmi vajreṇa| pukkasakṛtāṁ vidyāṁ chindayāmyasinā kīlayāmi vajreṇa| atharvaṇakṛtāṁ vidyāṁ chindayāmyasinā kīlayāmi vajreṇa| vajrakaumārīkṛtāṁ vidyāṁ chindayāmyasinā kīlayāmi vajreṇa| yamārikṛtāṁ vidyāṁ chindayāmyasinā kilayāmi vajreṇa| yamadūtakṛtāṁ vidyāṁ chindayāmyasinā kīlayāmi vajreṇa| krūranāgakṛtāṁ vidyāṁ chindayāmyasinā kīlayāmi vajreṇa| adhikarmakṛtāṁ vidyāṁ chindayāmyasinā kīlayāmi vajreṇa| vināyakakṛtāṁ vidyāṁ chindayāmyasinā kīlayāmi vajreṇa| kumārakṛtāṁ vidyāṁ chindayāmyasinā kīlayāmi vajreṇa| caturmahārājakṛtāṁ vidyāṁ chindayāmyasinā kīlayāmi vajreṇa| caturbhaginīkṛtāṁ vidyāṁ chindayāmyasinā kīlayāmi vajreṇa| garuḍakṛtāṁ vidyāṁ chindayāmyasinā kīlayāmi vajreṇa| jayakaramadhukarasiddhikarasarvārthasādhanakṛtāṁ vidyāṁ chindayāmyasinā kīlayāmi vajreṇa| śṛṁgiriṭinandikeśvarakārttikeyacandrasūryagaṇapatisahāyakṛtāṁ vidyāṁ chindayāmyasinā kīlayāmi vajreṇa| nagnaśrava(ma)ṇakṛtaṁ vidyāṁ chindayāmyasinā kīlayāmi vajreṇa| arhatakṛtāṁ vidyāṁ chindayāmyasinā kīlayāmi vajreṇa| avalokiteśvarakṛtāṁ vidyāṁ chindayāmyasinā kīlayāmi vajreṇa| vītarāga [kṛtāṁ] vidyāṁ chindayāmyasinā kīlayāmi vajreṇa| vajrapāṇi guhyakādhipatikṛtāṁ vidyāṁ cīndayāmyasinā kīlayāmi vajreṇa| yatra yatrakṛtāṁ vidyāṁ chindayāmyasinā kīlayāmi vajreṇa| yena kāritāṁ tasya kṛtāṁ vidyāṁ chindayāmyasinā kīlayāmi vajreṇa| muṇḍaśrava(ma)ṇakṛtāṁ vidyāṁ chindayāmyasinā kīlayāmi vajreṇa| dūtadūtī-ceṭacetīkṛtāṁ vidyāṁ chindayāmyasinā kīlayāmi vajreṇa| sarvarṣivarakṛtāṁ vidyāṁ chindayāmyasinā kīlayāmi vajreṇa| sarvadevatagaṇakṛtāṁ vidyāṁ chindayāmyasinā kīlayāmi vajreṇa| sarvāhitaiṣipatikṛtāṁ vidyāṁ chindayāmyasinā kīlayāmi vajreṇa| om bhagavati rakṣa 2 māṁ sarvasattvāṁśca sarvabhayebhyaḥ sarvopadravopasargopāyāsebhyaḥ sarvaduṣṭapraduṣṭān sarvapratyamitrāhitaiṣiṇo vā tathāgatoṣṇīṣasitātapatre namostu te| sarvabuddhanamaskṛte| asitānalārkaprabhāsphuṭa-vikasitasitātapatre| om jvala 2 dhaka 2 khāda 2 dara 2 vidara 2 chinda 2 bhinda 2 hūṁ hūṁ phaṭ 2 svāhā| sarvaduṣṭān hū hū sarva ula(lla)ṅghitebhyaḥ phaṭ| sarvadurlikhitebhyaḥ phaṭ| sarvaduśchāyebhyaḥ phaṭ| sarvadigbhyaḥ phaṭ| sarvavidigbhyaḥ phaṭ| sarvadurmuktebhyaḥ phaṭ| sarvaduścharditebhyaḥ phaṭ| sarvāvadyatebhyaḥ phaṭ| sarvaduṣkṛtebhyaḥ phaṭ| sarvaduṣprekṣitebhyaḥ phaṭ| sarvajvale(re)bhyaḥ phaṭ| sarvāpasmārebhyaḥ phaṭ| sarvāpasmārakebhyaḥ phaṭ| sarvaḍākinībhyaḥ phaṭ| sarvarevatībhyaḥ phaṭ| sarvakaṭavāsinībhyaḥ phaṭ| sarvajā(yā)makebhyaḥ phaṭ| sarvaśakunibhyaḥ phaṭ| sarvamātṛnandikebhyaḥ phaṭ| sarvagarebhyaḥ phaṭ| sarvaviṣebhyaḥ phaṭ| sarvayogebhyaḥ phaṭ| sarvālaṁbakebhyaḥ phaṭ| sarvabhayebhyaḥ phaṭ| sarvopadravebhyaḥ phaṭ| sarvopasargopāyāsebhyaḥ phaṭ| sarvottrāsebhyaḥ phaṭ| sarvavyādhibhyaḥ phaṭ| sarvaśramaṇebhyaḥ phaṭ| sarvagrahebhyaḥ phaṭ| sarvatīrthakebhyaḥ phaṭ| sarvapratyarthikebhyaḥ phaṭ| sarvapātakebhyaḥ phaṭ| sarvonmādebhyaḥ phaṭ| sarvavidyādharebhyaḥ phaṭ| jayakara-madhukarasarvārthasādhakebhyaḥ phaṭ| sarvavidyācārebhyaḥ phaṭ| sarvavidyārājebhyaḥ phaṭ| sarvasādhakebhyo vidyācāryebhyaḥ phaṭ| caturbhyo bhaginībhyaḥ phaṭ| vajrakaumārīye vidyārājñīye phaṭ| sarvavidhnavināyakānāṁ phaṭ| paravidrāpana(vaṇa) karāya phaṭ| sarvāsurebhyaḥ phaṭ| sarvagaruḍebhyaḥ phaṭ| sarvamahoragebhyaḥ phaṭ| sarvamanuṣyāmanuṣyebhyaḥ phaṭ| sarvamarutebhyaḥ phaṭ| sarvakumbhāṇḍebhya phaṭ| vajraśṛṅkhalāya mahāpratyaṅgirāya phaṭ| sarvopasargebhyaḥ phaṭ| mahāpratyaṅgirebhyaḥ phaṭ| chinda 2 phaṭ| bhinda 2 phaṭ| hū hū phaṭ| he he phaṭ| ho ho phaṭ| amoghāya phat| apratihatāya phaṭ| varadāya phaṭ| asuravidrāyana(vaṇa)karāya phaṭ| sarvadevebhyaḥ phaṭ| sarvanāgebhyaḥ phaṭ| sarvayakṣebhyaḥ phaṭ| sarvarākṣasebhyaḥ phaṭ| sarvagandharvebhyaḥ phaṭ| sarvakinnarebhyaḥ phaṭ| sarvabhūtebhyaḥ phaṭ| sarvapretebhyaḥ phaṭ| sarvapiśācebhyaḥ phaṭ| sarvapūtanebhyaḥ phaṭ| sarvakaṭapūtanebhyaḥ phat| sarvaskandebhyaḥ phaṭ| vajraśṛṅkhalebhya phaṭ| mahāpratyaṅgirārājāya phaṭ| kālāya phaṭ| mahākālāya phaṭ| mātṛgaṇebhyaḥ phaṭ| mahāmātṛgaṇanamaskṛtāya phaṭ| vaiṣṇavīye phaṭ| māheśvarīye phaṭ| brahmāyaṇīye phaṭ| agnīye phaṭ| mahākālīye phaṭ| kāladaṇḍīye phaṭ| aindrīye phaṭ| raudrīye phaṭ| cāmuṇḍīye phaṭ| vārāhīye phat| mahāvārāhīye phaṭ| kālarātrīye phaṭ| rātrīye phaṭ| yamadāḍhīye phaṭ| kāpālīye phaṭ| mahākāpālīye phaṭ| kaumārīye phaṭ| yāmīye phaṭ| vāyave phaṭ| nairṛtīye phaṭ| vāruṇīye phaṭ| mārūtīye phaṭ| mahāmārutīye phaṭ| saumyāye phaṭ| aiśānīye phaṭ| pukkasīye phaṭ| artharvaṇīye phaṭ| śabarīye phaṭ| kṛṣṇaśabarīye phaṭ| yamadūtīye phaṭ| niśīdivācarebhyaḥ phaṭ| trisandhyācarebhyaḥ phaṭ| dharaṇīye phaṭ| adhimuktikakāśmīramahāśmaśānavāsinīye phaṭ| ebhyaḥ sarvabhayebhyaḥ phaṭ| sarvadoṣebhyaḥ phaṭ| om ṣṭrau bandha 2 duṣṭān rakṣa 2 māṁ sarvasattvānāṁ svāhā| ye kecin mama sarvasattvānāṁ ca duṣṭā duṣṭacittā raudrā raudracittā pāpāḥ pāpacittāḥ kupitāḥ kupitacittā amitrā amitracittā| ete mama sarvasattvānāṁ ca rakṣāṁ kurvantu jīvantu varṣaśataṁ paśyantu śaradāṁ śatam| ye kecidyakṣagrahāḥ, vratāhārāḥ, garbhāhārāḥ, rudhirāhārāḥ, baṁśā(vasā)hārāḥ, māṁsāhāraḥ, medāhārāḥ, majjāhārāḥ, jātāhārāḥ, jīvitāhārāḥ, valyāhārāḥ, mālyāhārāḥ, gandhāhārāḥ, puṣpāhārāḥ, dhūpāhārāḥ, phalāhārāḥ, āhutyāhārāḥ, vittāhārāḥ, cittāhārāḥ, pūjāhārāḥ, mudrāhārāḥ, śleṣmāhārāḥ, kheṭāhārāḥ, siṁghāṇakāhārāḥ, vātāhārāḥ, viriktāhārāḥ, aśucyāhārāḥ, spandanikāhārāḥ| pāpacittāḥ, duṣṭacittāḥ, raudracittāḥ, devagrahāḥ, nāgagrahāḥ, yakṣagrahāḥ, rākṣasagrahāḥ, gandharvagrahāḥ, asuragrahāḥ, garuḍagrahāḥ, kinnaragrahāḥ, mahoragagrahāḥ, manuṣyagrahāḥ, amanuṣyagrahāḥ, marutagrahāḥ, piśācagrahāḥ, bhūtagrahāḥ, kumbhāṇḍagrahāḥ, pūtanagrahāḥ, kaṭapūtanagrahāḥ, skandagrahāḥ, unmādagrahāḥ, chāyāgrahāḥ, apasmāragrahāḥ, ostāḍakagrahāḥ, ḍākinīgrahāḥ, revatīgrahāḥ, śamikāgrahāḥ, jā(yā)makagrahāḥ, śakunigrahāḥ, mātṛnandigrahāḥ, kambukāminīgrahāḥ, alambanagrahāḥ, kaṭaḍākinīgrahāḥ, kaṁṭakamālinīgrahāḥ, sarvagrahāḥ| jvarā ekāhikāḥ, dvaitīyakāḥ, traitīyakāḥ, cāturthikāḥ, saptāhikāḥ, arddhamāsikāḥ, māsikāḥ, dvai[mā]sikāḥ, mauhūrttikāḥ, nityajvarāḥ, viṣamajvarāḥ, pretajvarāḥ, piśācajvarāḥ, mānuṣajvarāḥ, amānuṣajvarāḥ, vātikāḥ, paittikāḥ, ślaiṣmikāḥ, sānnipātikāḥ, sarvajvarāḥ śirovartimapanayantu mama sarvasattvānāṁ ca arddhāvabhedakam, arocakam akṣirogaṁ nāsarogaṁ mukharogaṁ kaṇṭharogaṁ hṛdrogaṁ galagrahaṁ karṇaśūlaṁ dantaśūlam uraḥśūlaṁ hṛdayaśūlaṁ marmaśūlaṁ pṛṣṭhaśūlam udaraśūlaṁ vastiśūlaṁ gudaśūlaṁ yoniśūlaṁ pradaraśūlam ūrūśūlaṁ jaṅghāśūlaṁ hastaśūlaṁ pādaśūlam aṅgapratyaṅgaśūlaṁ mama cāpanayantu| bhūtapretavetālaḍākinījvaradagdhakaṇḍūkiṭībhakuṣṭapittakaplīhabhagaṁdaralūtāpāmāvaisarpaloha- liṅgāśeṣaśvāsatrāsakāsamūrchāgaraviṣayayogāgnyudakamāramārīkalahavairakāntārākālamṛtyutryambukatrai(tai)lāṭakavṛścikasarpanakulasiṁhavyāghrarkṣatarakṣucarmaramakaravṛkataskarājīvakāyikānapanayantu| anyeṣāṁ sarveṣāṁ sitātapatramahoṣṇīṣamahāpratyaṅgirāvidyānubhāvena yāvad dvādaśayojanābhyantareṇa pañcāśatayojanābhyantareṇa vā vidyābandhaṁ karomi tejobandhanaṁ karomi sarvavidyābandhanaṁ karomi paravidyābandhanaṁ karomi sīmābandhanaṁ karomi dharaṇībandhanaṁ karomi daśadigbandhanaṁ karomi parasainyastambhanaṁ karomi| tadyathā om anane 2 khakhane 2 vīṣama 2 vīre 2 maunya 2 śānte 2 dānte 2 vajradhara bandhabandhani vajrapāṇe phaṭ| om hū ṣṭroṁ phaṭ 2 svāhā| om vajrapāśe bandha 2 vajrapāśaṁ ca sarvaduṣṭavighnavināyakān hū phaṭ 2 rakṣa 2 māṁ sarvasattvāṁśca svāhā| ya imāṁ sarvatathāgatoṣṇīṣasitātapatrānāmāparājitāpratyaṅgirāmahāvidyārājñīṁ likhitvā bhūrjapatre vastre vā valkale vā kāyagataṁ vā kaṇṭhagataṁ vā kṛtvā dhārayiṣyati vāciṣyati aśuddhakaṁ na kṣamiṣyati| sarvakṛtyakarma na kramiṣyati| nagaraṁ kramiṣyati, yogaṁ kramiṣyati, nākālamṛtyunā kālaṁ kariṣyati| sarvagrahāṇāṁ sarvavighnavināyakānāṁ ca priyo bhaviṣyati| mana-āpaścaturaśītikalpakoṭīsahasrāṇi jātau jātau jātismaro bhaviṣyati caturaśītivajrakulakoṭiniyutaśatasahasrāṇi vidyādevatā nityaṁ satatasamitaṁ tasya rakṣāvaraṇaguptiṁ kariṣyanti| caturaśītivajradūtī kiṁkarā nityaṁ paripālayiṣyanti teṣāmapi priyo bhaviṣyati| mana-āpaśca na kadācidyakṣatvaṁ na rākṣasatvaṁ na bhūtatvaṁ na piśācatvaṁ na pūtanatvaṁ na kaṭapūtanatvaṁ na manuṣyadāridryaṁ pratyanubhaviṣyati| gaṅgānadībālukāsaṁkhyeyāprameyāṇāṁ buddhānāṁ bhagavatāṁ puṇyaskandhena samanvāgato bhaviṣyati| imāṁ ca sarvatathāgatoṣṇīṣasitātapatrānāmāparājitāṁ pratyaṅgirāṁ mahavidyārājñīṁ dhārayamāṇa abrahmacārī brahmacārī bhaviṣyati| amaunī maunī bhaviṣyati| aśuciḥ śucirbhaviṣyati| anupavāsī upavāsī bhaviṣyati| yo'pi pañcānantaryakārī syāt so'pi nirdhūtapāpo bhaviṣyati| pūrvakarmāvaraṇaṁ niravaśeṣaṁ parikṣayaṁ gacchati| yaḥ kaścit mātṛgrāme tathāgatoṣṇīṣasitātapatrānāmāparājitā mahāpratyaṅgirā mahāvidyārājñīṁ dhārayamāṇaḥ putrārthī putraṁ pratilabhate| āyuḥpuṇyabalaṁ pratilabhate| itaścyutvā sukhavatyāṁ lokadhātāvupapadyate| sa ca rāgadveṣamohamānadarpavigato bhaviṣyati| yaḥ kaścinmanuṣyamāre paśumāre gomāre sarve'pyupadravopasargopāyāsaparacakrāgamaneṣu tasya bhagavato jinasya samyaksaṁbuddhasya sarvatathāgatoṣṇīṣasitātapatrānāmāparājitāṁ dhvajāgrāvaropitāṁ kṛtvā mahatā pūjāsatkāreṇa mahatīṁ pūjāṁ kṛtvā sarvanagaradvāreṣu praveśayet vihāre vā grāme vā nagare vā janapade vā nigame vā śmaśāne vā parvate vā araṇyāyatane vā imāmaparājitāṁ pratyaṅgirāṁ vidyārājñīṁ mahatā satkāreṇa praveśayet| praveśitamātreṇa praśāntikṛto bhaviṣyati| sarve'pyupadravopasargopāyāsāḥ paracakrāṇi praśāmyanti| ananto nāgarājā śaṅkhapālo nāgarājā mahākṛṣṇo nāgarājā nandyupanaṁdau nāgarājānau anye ca sarve te nāgarājānaḥ kāle ca kālaṁ varṣayiṣyanti kālena kālaṁ autsukyamāpatsyate| kālena kālaṁ garjayiṣyanti sarvarogopadravāṁścopaśamayiṣyanti| om ṣṭroṁ bandha 2 sarvaduṣṭān rakṣa 2 māṁ sarvasattvāṁśca svāhā| om hū ṣṭroṁ bandha 2 duṣṭān rakṣa 2 māṁ sarvasattvāṁśca vajrapāṇe hū phaṭ svāhā| om sarvatathāgatoṣṇīṣa avalokitamūrdhni tejorāśi| om jvala 2 dhak 2 khāda 2 dara 2 vidara 2 chinte (chinda) 2 bhinda 2 hū 2 phaṭ 3 rakṣa 2 māṁ sarvasattvāṁśca svāhā| om sarvatathāgatoṣṇīṣasitātapatre hū phaṭ| om rakṣa 2 māṁ sarvasattvāṁśca hū phaṭ svāhā| tadyathā- om anale 2acare 2 khasame 2 vīre 2 saumye 2 sarvabuddhādhiṣṭhānādhiṣṭhite sarvatathāgatoṣṇīṣasitātapatre sarvaduṣṭacittān hū phaṭ svāhā| buddhayogena sarvopadraveṣu trijaptā kartavyā| sarvabuddhabodhisattvāśca sadevamānuṣāsuragaruḍakinnaramahoragaśca loko bhagavato bhāṣitamabhyanandanniti| āryasarvatathāgatoṣṇīṣasitātapatrānāmaparājitā pratyaṅgirā mahāvidyārājñī samāptā||
本文档为【大白伞盖—楞严咒贝叶梵本】,请使用软件OFFICE或WPS软件打开。作品中的文字与图均可以修改和编辑, 图片更改请在作品中右键图片并更换,文字修改请直接点击文字进行修改,也可以新增和删除文档中的内容。
该文档来自用户分享,如有侵权行为请发邮件ishare@vip.sina.com联系网站客服,我们会及时删除。
[版权声明] 本站所有资料为用户分享产生,若发现您的权利被侵害,请联系客服邮件isharekefu@iask.cn,我们尽快处理。
本作品所展示的图片、画像、字体、音乐的版权可能需版权方额外授权,请谨慎使用。
网站提供的党政主题相关内容(国旗、国徽、党徽..)目的在于配合国家政策宣传,仅限个人学习分享使用,禁止用于任何广告和商用目的。
下载需要: 免费 已有0 人下载
最新资料
资料动态
专题动态
is_296227
暂无简介~
格式:doc
大小:84KB
软件:Word
页数:8
分类:工学
上传时间:2010-12-18
浏览量:305