首页 梵文大方广40华严经32

梵文大方广40华严经32

举报
开通vip

梵文大方广40华严经3232 Mahādevaḥ|   atha khalu sudhanaḥ śreṣṭhidārako vipulabodhisattvacaryānugatacitto'nanyagāmino bodhisattvasya jñānagocaraṁ spṛhayamāṇarūpo mahābhijñābhinirhāraviṣayaguṇaviśeṣadarśī dṛḍhavīryasaṁnāhapraharṣaprāpto'cintyavimokṣavikrīḍitānugatāśayaḥ bodhisattvag...

梵文大方广40华严经32
32 Mahādevaḥ|   atha khalu sudhanaḥ śreṣṭhidārako vipulabodhisattvacaryānugatacitto'nanyagāmino bodhisattvasya jñānagocaraṁ spṛhayamāṇarūpo mahābhijñābhinirhāraviṣayaguṇaviśeṣadarśī dṛḍhavīryasaṁnāhapraharṣaprāpto'cintyavimokṣavikrīḍitānugatāśayaḥ bodhisattvaguṇabhūmau pratipadyamānaḥ samādhibhūmiṁ vicārayamāṇo dhāraṇībhūmau pratiṣṭhamānaḥ praṇidhānabhūmimavataran pratisaṁvidbhūmāvanuśikṣamāṇobalabhūmiṁ niṣpādayamāno'nupūrveṇa yena dvāravatī nagarī tenopasaṁkramya mahādevaṁ paryapṛcchat| tasya mahājanakāya ārocayāmāsa-eṣa kulaputra mahādevo nagaraśṛṅgāṭake devāgāre audārikeṇātmabhāvena sattvānāṁ dharmaṁ deśayati| atha khalu sudhanaḥ śreṣṭhidārako yena mahādevastenopasaṁkramya mahādevasya pādau śirasābhivandya purataḥ prāñjaliḥ sthitvā evamāha-mayā ārya anuttarāyāṁ samyaksaṁbodhau cittamutpāditam| na ca jānāmi kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ pratipattavyam| śrutaṁ ca me āryo bodhisattvānāmavavādānuśāsanīṁ dadātīti| tadvadatu me āryaḥ-kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ pratipattavyam||   atha khalu mahādevo devaścaturdiśaṁ caturaḥ pāṇīn prasārya caturbhyo mahāsamudrebhyaḥ paramaśīghrajavena vāryānīya svamukhaṁ prakṣālya sudhanaṁ śreṣṭhidārakaṁ suvarṇapuṣpairabhyavakīrya evamāha-sudurlabhadarśanā hi kulaputra bodhisattvāḥ, paramadurlabhaśravaṇā āścaryaprādurbhāvā loke'gratvāt paramapuruṣapuṇḍarīkā jagatrtrātāraḥ, pratiśaraṇabhūtā lokasya, pratiṣṭhānabhūtā jagataḥ, mahāvabhāsakarāḥ sattvānām, kṣemapathadarśakāḥ saṁmūḍhamārgāṇām, nāyakabhūtā dharmanayāvataraṇatāyai, pariṇāyakabhūtāḥ sarvajñatāpuropanayanatāyai| tasya mama kulaputra evaṁ bhavati-durdṛṣṭighātanaṁ nāmadheyaṁ bodhisattvānāṁ yena nirmalacittānāṁ svakāyapratibhāsaṁ darśayati| viśuddhakāyakarmaṇāmabhimukhā bhavanti| vacanadoṣavivarjitānāṁ sarasvatyālokamavakrāmayanti| viśuddhāśayānāṁ sarvakālamabhimukhāstiṣṭhanti| ahaṁ kulaputra meghajālasya bodhisattvavimokṣasya lābhī| āha-ka etasya ārya meghajālasya bodhisattvavimokṣasya viṣayaḥ?   atha khalu mahādevoḥ devaḥ sudhanasya śreṣṭhidārakasya purato mahāparvatamātraṁ suvarṇarāśimupadarśya rūpyarāśiṁ vaiḍūryarāśiṁ sphaṭikarāśiṁ musāragalvarāśiṁ aśmagarbharāśiṁ jyotirasamaṇiratnarāśiṁ vimalagarbhamaṇiratnarāśiṁ vairocanamaṇiratnarāśiṁ samantadigabhimukhamaṇiratnarāśiṁ cūḍāmaṇiratnamakuṭarāśiṁ vicitramaṇiratnarāśiṁ keyūrarāśiṁ kuṇḍalavibhūṣaṇarāśiṁ valayarāśiṁ mekhalarāśiṁ nūpūrarāśiṁ vividhamaṇiratnarāśiṁ sarvāṅgapratyaṅgavibhūṣaṇarāśiṁ cintārājamaṇiratnarāśiṁ sarvapuṣpāṇi sarvagandhān sarvadhūpān sarvamālyāni sarvavilepanāni sarvacūrṇāni sarvavastrāṇi sarvacchatrāṇi sarvadhvajān sarvapatākāḥ sarvatūryāṇi sarvatālāvacarān sarvakāmaviṣayān| asaṁkhyeyāni ca kanyākoṭīśatasahasrāṇyupadarśya sudhanaṁ śreṣṭhidārakametadavocat-itaṁ kulaputra gṛhītvā dānāni dehi, puṇyāni kuru, tathāgatān pūjaya, sattvān dānena saṁgrahavastunā saṁgṛhya tyāgapāramitāyāṁ niyojaya, dānena lokaṁ śikṣaya| duṣkaraparityāgatāṁ pradarśaya| yathaivāhaṁ kulaputra tavopakaraṇavidhimupasaṁharāmi, evamaparimāṇānāṁ sattvānāṁ dānacetanāniruddhānāṁ tyāgavāsitāṁ saṁtatiṁ karomi| buddhadharmasaṁgheṣu bodhisattvakalyāṇamitreṣu ca kuśalamūlānyavaropayitvā anuttarāyāṁ samyaksaṁbodhau samādāpayāmi| api tu khalu punarahaṁ kulaputra kāmaratipramattānāṁ sattvānāṁ viṣayaparibhogaparigṛddhānāṁ tān viṣayānaśubhānadhitiṣṭhāmi| krodhāviṣṭānāṁ mānamadadarpagarvitānāṁ vigrahavainayikānāṁ raudrarākṣasavikṛtabhayānantaśarīrān māṁsarudhirabhakṣānātmabhāvānupadarśya taṁ sarvaṁ stambhasaṁrambhamupadarśayāmi| kusīdanyastaprayogān sattvānagnyudakarājacauropasargabhayasaṁdarśanenodvejya vīryārambhe niyojayāmi| evaṁ taistairupāyaiḥ sarvākuśalacaryābhyo vinivartya sarvakuśaladharmapratipattau saṁniyojayāmi| sarvapāramitāvipakṣanirghātāya sarvapāramitāsaṁbhāropacayāya sarvāvaraṇaparvataprapātapathasamatikramaṇāya anāvaraṇadharmāvatārāya ca| etamahaṁ kulaputra meghajālaṁ bodhisattvavimokṣaṁ prajānāmi| kiṁ mayā śakyamindrakalpānāṁ bodhisattvānāṁ kleśāsurapramardakānāṁ vārikalpānāṁ sarvajagadduḥkhāgniskandhanirvāpayitṝṇāṁ tejaḥskandhakalpānāṁ sarvajagattṛṣṇāsalilasaṁśoṣaṇakarāṇāṁ vāyukalpānāṁ sarvagrāhābhiniveśaparvatavikiraṇānāṁ vajrakalpānāṁ dṛḍhātmasaṁjñāśailanirdāraṇānāṁ caryāṁ jñātuṁ guṇān vā vaktum||   gaccha kulaputra, iyamihaiva jambudvīpe magadhaviṣaye bodhimaṇḍe sthāvarā nāma pṛthvīdevatā prativasati| tāmupasaṁkramya paripṛccha-kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ pratipattavyam||   atha khalu sudhanaḥ śreṣṭhidārako mahādevasya pādau śirasābhivandya mahādevaṁ devamanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya punaḥ punaravalokya mahādevasya devasyāntikātprakrāntaḥ||30||
本文档为【梵文大方广40华严经32】,请使用软件OFFICE或WPS软件打开。作品中的文字与图均可以修改和编辑, 图片更改请在作品中右键图片并更换,文字修改请直接点击文字进行修改,也可以新增和删除文档中的内容。
该文档来自用户分享,如有侵权行为请发邮件ishare@vip.sina.com联系网站客服,我们会及时删除。
[版权声明] 本站所有资料为用户分享产生,若发现您的权利被侵害,请联系客服邮件isharekefu@iask.cn,我们尽快处理。
本作品所展示的图片、画像、字体、音乐的版权可能需版权方额外授权,请谨慎使用。
网站提供的党政主题相关内容(国旗、国徽、党徽..)目的在于配合国家政策宣传,仅限个人学习分享使用,禁止用于任何广告和商用目的。
下载需要: 免费 已有0 人下载
最新资料
资料动态
专题动态
is_848483
暂无简介~
格式:doc
大小:28KB
软件:Word
页数:2
分类:工学
上传时间:2010-12-01
浏览量:17